संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Live stream scheduled for
किम् पृच्छामि
अत्र कः धातुः वर्तते
Anonymous Quiz
30%
प्रच्छ
54%
पृच्छ
16%
प्रक्ष्
1%
पृच्छा
अभ्यास १

१. हम ईश्वर को नमस्कार करते हैं और पाठकों का मङ्गल चाहते हैं |
= वयम् ईश्वरम् वन्दामहे पाठकानां च अरिष्टम् अभिलषामहे |

२. राजा दुष्टों को दण्ड देता है और मर्यादाओं कि रक्षा करता है |
= राजा दुष्टान् दण्डयति मर्यादा: च रक्षति |

३. विनय विद्या को सुशोभित करता है और क्षमा बल को |
= विनय: विद्यां सुशोभयति क्षमा च बलम् |

४. इन विद्यार्थियों कि संस्कृत में रुचि हि नहि अपितु लगन भी है |
= एतेषां विद्यार्थीनाम् संस्कृते केवलं रुचिरेव न अपितु आसक्तिरप्यस्ति |

५. वें शास्त्रों का चाव से परिशीलन करते हैं और सन्मार्ग में रहते हैं |
= ते शास्त्राणि अभिरुच्या परिशीलयन्ति सन्मार्गं च अभिनिविशन्ते |

६. यति परमेश्वर का ध्यान करता है और तपस्या से पाप का क्षय करता है |
= यति: परमेश्वरं ध्यायति तपसा च पापं दूरी करोति |

७. राम ने शङ्कर के धनुष को तोडकर सीता से विवाह किया |
= राम: शाङ्करं धनु: आनमय्य सीतां पर्यणयत् |

८. धाया दूधमुहे बच्चे के वस्त्रों को धोती है |
= धात्री स्तनन्धयस्य वस्त्राणि धावति |

९. छात्रों ने उपाध्याय को देखा और झुककर चरणों में नमस्कार किया |
= उपाध्यायं दृष्ट्वा छात्रा: चरणयो: प्रण्यपतन् |

१०. मनोरमा ने गीत गाया और सारे होल में सन्नाटा छा गया |
= मनोरमा च गीतं प्रागायत् सभा च प्राशाम्यत् |

#vakyabhyas
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 यन्त्रपरिचयः
🗓 17th अक्टूबर 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(यथा आपणिकः विक्रिणीते तथैव कस्यचित् यन्त्रस्य परिचयः संस्कृतेन कारणीयः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - सप्तमी सुबह 09:29 तक तत्पश्चात अष्टमी

दिनांक - 17 अक्टूबर 2022
दिन - सोमवार
अयन - दक्षिणायन
ऋतु - शरद
मास - कार्तिक
पक्ष - कृष्ण
नक्षत्र - पुनर्वसु 18 अक्टूबर प्रातः 05:13 तक तत्पश्चात पुष्य
योग - शिव शाम 04:02 तक तत्पश्चात सिद्ध
राहु काल - शाम 04:46 से 06:13 तक
सूर्योदय - 06:37
सूर्यास्त - 06:12
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:58 से 05:48 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 यन्त्रपरिचयः
🗓 17th अक्टूबर 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(यथा आपणिकः विक्रिणीते तथैव कस्यचित् यन्त्रस्य परिचयः संस्कृतेन कारणीयः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🍃ईप्सितं मनसः सर्वं कस्य सम्पद्यते सुखम्।
दैवायत्तं यतः सर्वं तस्मात् सन्तोषमाश्रयेत्
।।

इस संसार में किस व्यक्ति को संसार के सभी सुख मिले हैं, अतः मनुष्य को जितना मिला है उसी में संतुष्ट हो जाना चाहिए।

🔅 मनोवाञ्छितानि वस्तूनि प्राप्य को वा सुखम् आप्तवान् अस्मिन् संसारे अतः यावदस्माभिः प्राप्तं तावति एव संतुष्टाः भवितव्याः।

#Subhashitam