संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
शिक्षकः – परीक्षायां छात्रान् चतुर्पृष्ठानां निबन्ध लेखितुं निर्दिष्टवान्। विषयः आसीत् 'आलस्यम्।
एकः छात्रः त्रिषु पृष्ठेषु किमपि न लिखित्वा चतुर्थपृष्ठे लिखितवान्... ' एतदेव आलस्यम् अस्ति।'

- सबिता हरिटे, गोवा

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 सङ्क्षेपरामायणम्
🗓 16th अक्टूबर 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संक्षेपरामायणस्य कस्यचित् एकश्लोकस्य विवरणं कुर्वन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि
🚩

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - षष्ठी सुबह 07:03 तक तत्पश्चात सप्तमी

दिनांक - 16 अक्टूबर 2022
दिन - रविवार
अयन - दक्षिणायन
ऋतु - शरद
मास - कार्तिक
पक्ष - कृष्ण
नक्षत्र - आर्द्रा रत्रि 02:15 तक तत्पश्चात पुनर्वसु
योग - परिघ दोपहर 03:09 तक तत्पश्चात शिव
राहु काल - शाम 04:46 से 06:13 तक
सूर्योदय - 06:37
सूर्यास्त - 06:13
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:57 से 05:47 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 सङ्क्षेपरामायणम्
🗓 16th अक्टूबर 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संक्षेपरामायणस्य कस्यचित् एकश्लोकस्य विवरणं कुर्वन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃विश्वासप्रतिपन्नानां वञ्चने का विदग्धता ।
अङ्कमारुह्य सुप्तानां हन्तुः किं नाम पौरुषम्


विश्वास से पास आये हुए को दगा देने में कोई होशियारी है ?
गोद में सोये हुए को मारने में कोई पौरुष है।

🔅विश्वासेन समीपम् आगतानां जनानां वञ्चने किं चातुर्यम् तथैव अङ्के आगतानां जनानां हननेन किं पौरुषम्।

#Subhashitam
Live stream scheduled for
किम् पृच्छामि
अत्र कः धातुः वर्तते
Anonymous Quiz
30%
प्रच्छ
54%
पृच्छ
16%
प्रक्ष्
1%
पृच्छा
अभ्यास १

१. हम ईश्वर को नमस्कार करते हैं और पाठकों का मङ्गल चाहते हैं |
= वयम् ईश्वरम् वन्दामहे पाठकानां च अरिष्टम् अभिलषामहे |

२. राजा दुष्टों को दण्ड देता है और मर्यादाओं कि रक्षा करता है |
= राजा दुष्टान् दण्डयति मर्यादा: च रक्षति |

३. विनय विद्या को सुशोभित करता है और क्षमा बल को |
= विनय: विद्यां सुशोभयति क्षमा च बलम् |

४. इन विद्यार्थियों कि संस्कृत में रुचि हि नहि अपितु लगन भी है |
= एतेषां विद्यार्थीनाम् संस्कृते केवलं रुचिरेव न अपितु आसक्तिरप्यस्ति |

५. वें शास्त्रों का चाव से परिशीलन करते हैं और सन्मार्ग में रहते हैं |
= ते शास्त्राणि अभिरुच्या परिशीलयन्ति सन्मार्गं च अभिनिविशन्ते |

६. यति परमेश्वर का ध्यान करता है और तपस्या से पाप का क्षय करता है |
= यति: परमेश्वरं ध्यायति तपसा च पापं दूरी करोति |

७. राम ने शङ्कर के धनुष को तोडकर सीता से विवाह किया |
= राम: शाङ्करं धनु: आनमय्य सीतां पर्यणयत् |

८. धाया दूधमुहे बच्चे के वस्त्रों को धोती है |
= धात्री स्तनन्धयस्य वस्त्राणि धावति |

९. छात्रों ने उपाध्याय को देखा और झुककर चरणों में नमस्कार किया |
= उपाध्यायं दृष्ट्वा छात्रा: चरणयो: प्रण्यपतन् |

१०. मनोरमा ने गीत गाया और सारे होल में सन्नाटा छा गया |
= मनोरमा च गीतं प्रागायत् सभा च प्राशाम्यत् |

#vakyabhyas
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 यन्त्रपरिचयः
🗓 17th अक्टूबर 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(यथा आपणिकः विक्रिणीते तथैव कस्यचित् यन्त्रस्य परिचयः संस्कृतेन कारणीयः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_