संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
हास्यकणिका

कदलीफलविक्रेता - कदलीफलानि क्रीणातु। मधुराणि फलानि ।
ग्राहकः - कियत् मूल्यं कदलीफलानाम् ?
कदलीफलविक्रेता - एकस्य दशरूप्यकाणि ।
ग्राहकः -बहु अधिकम् अस्ति । अहं षड् रूप्यकाणि
ददामि।
कदलीफलविक्रेता - (क्रोधेन) महोदय, षड़ रूप्यकेभ्यः तु केवलं कदलीफलानाम् आवरणम् एव प्राप्स्यति ।
ग्राहकः - एवं वा ? तर्हि एतानि चत्वारि रूप्यकाणि स्वीकरोतु । केवलं कदलीफलं ददातु । आवरणं न इच्छामि।

- सुजाता हळदीपुर , मुम्बई

#hasya
🌷व्युदक(वि)= सूखा हुआ ।
१)कूपः तु व्युदकः अस्ति ।
= कुँआ तो सूखा हुआ है ।
२)वारि कुतः प्राप्यताम् ?
= जल कहाँ से पाया जाय ?


🌷व्युष्टम् = प्रभात ।
३)इदानीं व्युष्टं जातम् ।
= अब प्रभात हो गया ।
४)तथापि सः न जागर्ति ।
= फिर भी वह नहीं जाग रहा है ।


🌷व्योषः = सोंठ, पीपल, मिर्च तीनों का मिश्रण (त्रिकटु)
५)व्योषे औषधीयाः गुणाः भवन्ति ।
= त्रिकटु में औषधीय गुण होते हैं ।


🌷व्रणित वि = घायल , चोटिल
६)दुर्घटनायां कश्चित् न व्रणितः जातः ।
= दुर्घटना में कोई नहीं घायल हुआ ।


🌷व्लेष्कः = फंदा, रस्सी का फंदा ।
७)व्लेष्कं मा उद्घाटय !
= फंदा मत खोलना !
८)नोचेत् चौरः पलायिष्यते ।
= नहीं तो चोर भाग जायेगा ।


कोषे हि कथं स्थापयसि ? प्रसन्नतायाः क्षणान्।
~जेब में क्यूं रखते हो ? खुशी के लम्हे ।

••वितर !
~बाँट दो !

••न पतनस्य भयम् । न चोर्याः ।
~ना गिरने का डर । ना चोरी का ।

#vakyabhyas
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 दीपावल्याः कृते क्रयणम्
🗓 15th अक्टूबर 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(दीपावल्युत्सवस्य कृते कानि कानि वस्तूनि क्रेतुम् इच्छन्ति तथा भारतीय वस्तूनां क्रयणम् इति वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - षष्ठी (वृद्धि तिथि) पूर्ण रात्रि तक

दिनांक - 15 अक्टूबर 2022
दिन - शनिवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - शरद
मास - कार्तिक
पक्ष - कृष्ण
नक्षत्र - मृगशिरा रत्रि 11:22 तक तत्पश्चात आर्द्रा
योग - वरियान दोपहर 02:25 तक तत्पश्चात परिघ
राहु काल - सुबह 09:31 से 10:58 तक
सूर्योदय - 06:36
सूर्यास्त - 06:14
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:57 से 05:47 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 दीपावल्याः कृते क्रयणम्
🗓 15th अक्टूबर 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(दीपावल्युत्सवस्य कृते कानि कानि वस्तूनि क्रेतुम् इच्छन्ति तथा भारतीय वस्तूनां क्रयणम् इति वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃साहित्यसङ्गीतकलाविहीनः साक्षात्पशुःपुच्छविषाणहीनः।
तृणं न खादन्नपि जीवमानः तद्भागधेयं परमं पशूनाम्॥


🔆साहित्यसङ्गीतकलाविहीनः (जनः) साक्षात् पुच्छविषाणहीनः पशुः तृणं न खादन् अपि (पशुरिव) जीवमानः (अस्ति)। तद् पशूनां परमं भागधेयम् (अस्ति)।

साहित्य, संगीत तथा कला-कौशल से शून्य (व्यक्ति) वास्तव में पूंछ व सींग से रहित पशु है, जो घास न खाता हुआ भी (पशु के समान) जीवित है। यह उन पशुओं का अत्यधिक सौभाग्य है।

#subhashitam
एतेषु कश्शब्दस्स्त्रीलिङ्गस्यास्ति
Anonymous Quiz
49%
अम्भः
10%
अमृतम्
36%
आपः
5%
उदकम्
My mood is off.
मम मनोवृत्तिः विष्ण्णा

I am going to serve Dad.
अहं पितरं सेवितुं गच्छामि

Here's your meal.
अत्र अस्ति तव भोजनम्

I am not going to hear today.
अहं अद्य शृण्वती एव नास्मि

You are being rude.
त्वम् अशिष्टा भवसि

I am not into it.
एतस्मिन् अहं नास्मि

You are just irritating.
त्वं बहु संतापका।

You are my cutiepie.
त्वं मम प्रियतमा

There is something to eat in the refrigerator.
प्रशीतके अस्ति किमपि खादितुम्

I would return home tomorrow.
श्वः गृहं प्रत्यागन्तास्मि।

This isn't going to work, baby
एतत् कार्यं न करिष्यति बाले

This is my lipstick.
एषः मम ओष्ठरागः

Are you teasing me?
त्वं मां भण्डसे

How dare you steal my heart?
कथं धृष्णोषि मम हृदयं चोरितुम्

Are you threating me?
किं त्वं मां भीषयसि

You are unbelievable.
अविश्वसनीया असि

But you are still small.
परन्तु त्वं अधुनापि लघ्वी

This is my room.
एषः मम कक्षः

You are adopted.
त्वं पोष्पपुत्रिका

I am adopted.
अहं पोष्पपुत्रिका

#vakyabhyas
शिक्षकः – परीक्षायां छात्रान् चतुर्पृष्ठानां निबन्ध लेखितुं निर्दिष्टवान्। विषयः आसीत् 'आलस्यम्।
एकः छात्रः त्रिषु पृष्ठेषु किमपि न लिखित्वा चतुर्थपृष्ठे लिखितवान्... ' एतदेव आलस्यम् अस्ति।'

- सबिता हरिटे, गोवा

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 सङ्क्षेपरामायणम्
🗓 16th अक्टूबर 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संक्षेपरामायणस्य कस्यचित् एकश्लोकस्य विवरणं कुर्वन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_