संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
१-अहं लिखामि।
=मैं लिखता हूं।

२-मां पश्यतु।
= मुझको देखिए!

३-मया लिख्यते।
=मेरे द्वारा लिखा जाता है।

४-मह्यं लेखनं रोचते।
=मुझे लिखना अच्छा लगता है।

५-मत् विना हि सः निर्गतवान्।
=मेरे बिना ही वह निकल गया।

६-मम हस्ते फलम् अस्ति।
=मेरे हाथ में एक फल है।

७-मयि जलबिन्दवः निपतन्ति।
=मुझ पर पानी की बूंदें गिर रही हैं।


१- आवां पठावः।
= हम दोनों पढ़ रहे हैं।

२- आवां मा आह्वय।
= हमको मत बुलाओ !

३- आवाभ्यां तत्र गन्तव्यम्।
= हम दोनों के द्वारा वहाँ जाना चाहिए ।

४- आवाभ्यां फलानि ददातु।
= हम दोनों को ढेर सारे फल दीजिए ।

५- आवाभ्यां पूर्वं तु कश्चन नागतः।
= हमसे पहले तो कोई नहीं आया ।

६- आवयोः गृहयोः धेनवः सन्ति।
= हम दोनों के घरों में गायें हैं ।

७- आवयोः सर्वे विश्वासं कुर्युः।
= हम दोनों पर सभीको विश्वास करना चाहिए ।

#vakyabhyas
अल्पसंस्कृतज्ञ भी इस कार्यक्रम के परिहासों को समझ पायेंगे ।(पुनः प्रसारणम् --12)

संस्कृतं व्यावहारिकी भाषा भवेत्*
(हल्के-फुल्के परिहासों (jokes & jests/चुटकलों)के माध्यम से देववाणी संस्कृत को आमजन की भाषा बनाने का प्रयास-1)

उपहारं प्राप्य अस्माकं देशे केचन लोकाः 'धन्यवादः'/ 'धन्यवादाः' / 'Thank you' इति न कथयन्ति

अपितु एवं कथयन्ति----
“हि ही हि ही, अस्य का आवश्यकता आसीत् ?*”----- KSG

😃😃😃😃😃😃😃😃😃😃😃

#hasya
द्रोणः पृथिव्यर्जुनभीमदूतो यः कर्णधारः शकुनीश्वरस्य ।
दुर्योधनो भीष्मयुधिष्ठिरः स पायाद्विराडुत्तरगोऽभिमन्युः ॥


[ Pancharatram first shloka ]

• द्रोण इति । द्रोणः कृष्णवर्णः । पृथिव्यामर्जुनभीमयोर्दूतः।
शकुनीश्वरस्य गरुडस्य कर्णधारो नेता। दुर्योधनः शत्रुभिरनभिगम्यत्वात् । भीष्मयुधिष्ठिरः भयङ्करश्च युद्धे स्थिरश्च । उत्तरं प्रशस्तं गच्छत्याचरतीति उत्तरगः । मन्युं यज्ञम् अभिगतोऽभिमन्युः । विराड् अर्थाच्छ्रीकृष्णः पायात् । अथ च द्रोणादिशब्दैरेतद्रूपककथाविषयाणां द्रोणार्जुनभीमकर्णशकुनिदुर्योधनभीष्मयुधिष्ठिरविराडोत्तरगोभिमन्यूनां सूचनं मुद्रालङ्कारभङ्गया कृतम् । इति गणपतिशास्त्री॥

He is Drona (raven, because of his dark color). He is the messenger of Arjuna and Bhima on the earth. He is the pilot of Garuda (lord of birds). He is Duryodhana (unapproachable by enemies). He is Bhishma (fearsome) and Yudhishthira (steadfast). He follows the excellent (Uttara) path. He is Abhimanyu (honored in sacrifices). May he, Viraat (means, Shri Krishna in Viraatroopa), protect.

And thus, the names Drona and others are used to describe Krishna through wordplay (rupaka) and metaphor (kathavishaya), indicating the characteristics of Drona, Arjuna, Bhima, Karna, Shakuni, Duryodhana, Bhishma, Yudhishthira, Viraat, Uttara, and Abhimanyu, through the Mudra Alankaara (poetic device). Thus says Ganapati Shastri.

#celebrating_sanskrit
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓 14th अक्टूबर 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - पंचमी 15 अक्टूबर प्रातः 04:52 तक तत्पश्चात षष्ठी

दिनांक - 14 अक्टूबर 2022
दिन - शुक्रवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - शरद
मास - कार्तिक
पक्ष - कृष्ण
नक्षत्र - रोहिणी रत्रि 08:47 तक तत्पश्चात मृगशिरा
योग - व्यतिपात दोपहर 01:58 तक तत्पश्चात वरियान
राहु काल - सुबह 10:58 से 12:25 तक
सूर्योदय - 06:36
सूर्यास्त - 06:15
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:57 से 05:47 तक
निशिता मुहूर्त - रात्रि 12:01 से 12:50 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓 14th अक्टूबर 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।

https://youtu.be/rhT3Qfkw6qg
🍃मानं हित्वा प्रियो भवति
क्रोधं हित्वा न शोचति
कामं हित्वाऽर्थवान्भवति
लोभं हित्वा सुखी भवेत्


मनुष्य मान का त्याग करने से लोगों का प्रिय हो जाता है, क्रोध को त्यागने से शोक नहीं करता है, कामवासनाओं को त्यागने से धनवान होता है और लोभ को त्यागने से सुखी होता है।

🔅मनुष्यः अहङ्कारं त्यक्त्वा सर्वेषां प्रियः भवति क्रोध त्यक्त्वा शोकं न करोति कामेच्छानां त्यागं कृत्वा धनवान् भवति तथा च लोभस्य त्यागेन सुखी भवति।

#Subhashitam

वनपर्व-३१३/७७-७८
हास्यकणिका

कदलीफलविक्रेता - कदलीफलानि क्रीणातु। मधुराणि फलानि ।
ग्राहकः - कियत् मूल्यं कदलीफलानाम् ?
कदलीफलविक्रेता - एकस्य दशरूप्यकाणि ।
ग्राहकः -बहु अधिकम् अस्ति । अहं षड् रूप्यकाणि
ददामि।
कदलीफलविक्रेता - (क्रोधेन) महोदय, षड़ रूप्यकेभ्यः तु केवलं कदलीफलानाम् आवरणम् एव प्राप्स्यति ।
ग्राहकः - एवं वा ? तर्हि एतानि चत्वारि रूप्यकाणि स्वीकरोतु । केवलं कदलीफलं ददातु । आवरणं न इच्छामि।

- सुजाता हळदीपुर , मुम्बई

#hasya
🌷व्युदक(वि)= सूखा हुआ ।
१)कूपः तु व्युदकः अस्ति ।
= कुँआ तो सूखा हुआ है ।
२)वारि कुतः प्राप्यताम् ?
= जल कहाँ से पाया जाय ?


🌷व्युष्टम् = प्रभात ।
३)इदानीं व्युष्टं जातम् ।
= अब प्रभात हो गया ।
४)तथापि सः न जागर्ति ।
= फिर भी वह नहीं जाग रहा है ।


🌷व्योषः = सोंठ, पीपल, मिर्च तीनों का मिश्रण (त्रिकटु)
५)व्योषे औषधीयाः गुणाः भवन्ति ।
= त्रिकटु में औषधीय गुण होते हैं ।


🌷व्रणित वि = घायल , चोटिल
६)दुर्घटनायां कश्चित् न व्रणितः जातः ।
= दुर्घटना में कोई नहीं घायल हुआ ।


🌷व्लेष्कः = फंदा, रस्सी का फंदा ।
७)व्लेष्कं मा उद्घाटय !
= फंदा मत खोलना !
८)नोचेत् चौरः पलायिष्यते ।
= नहीं तो चोर भाग जायेगा ।


कोषे हि कथं स्थापयसि ? प्रसन्नतायाः क्षणान्।
~जेब में क्यूं रखते हो ? खुशी के लम्हे ।

••वितर !
~बाँट दो !

••न पतनस्य भयम् । न चोर्याः ।
~ना गिरने का डर । ना चोरी का ।

#vakyabhyas
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 दीपावल्याः कृते क्रयणम्
🗓 15th अक्टूबर 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(दीपावल्युत्सवस्य कृते कानि कानि वस्तूनि क्रेतुम् इच्छन्ति तथा भारतीय वस्तूनां क्रयणम् इति वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_