संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२४
🌥 🚩विक्रम संवत-२०७९
⛅️ 🚩तिथि - तृतीया रात्रि 01:59 तक तत्पश्चात चतुर्थी

⛅️दिनांक - 12 अक्टूबर 2022
⛅️दिन - बुधवार
⛅️शक संवत् - 1944
⛅️अयन - दक्षिणायन
⛅️ऋतु - शरद
⛅️मास - कार्तिक
⛅️पक्ष - कृष्ण
⛅️नक्षत्र - भरणी शाम 05:10 तक तत्पश्चात कृतिका
⛅️योग - वज्र दोपहर 02:21 तक तत्पश्चात सिद्धि
⛅️राहु काल - दोपहर 12:26 से 01:54 तक
⛅️सर्योदय - 06:35
⛅️सर्यास्त - 06:17
⛅️दिशा शूल - उत्तर दिशा में
⛅️बराह्ममुहूर्त - प्रातः 04:57 से 05:46 तक
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰वाक्याभ्यासः
🗓12th ऑक्टोबर 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (चित्रं दृष्ट्वा वाक्यानि वक्तव्यानि)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
_______ धात्वर्थः बलादन्यत्र नीयते।
Anonymous Quiz
21%
प्रत्ययेन
54%
उपसर्गेण
13%
विभक्त्या
8%
लकारेण
4%
लिङ्गेन
🍃नात्युच्चशिखरो मेरु: नातिनीचं रसातलम्।
व्यवसायद्वितीयानां नात्यपारो महोदधि:


परिश्रमी व्यक्ति के लिए सुमेरु पर्वत की चोटी भी अधिक ऊँची नहीं है, रसातल भी अधिक गहरा नहीं है और न वह समुद्र को ही अथाह और अपार समझता है ॥

🔅येन जनाः परिश्रमशालिनः भवन्ति तेषां कृते मेरुपर्वतस्य शिखरः अपि न अति उन्नतः न च रसातलम् अतिनीचं स्यात् तथा समुद्रः अपि दीर्घः न भवति

#Subhashitam
१- ते गुरुकुले पठन्ति ।
(वे गुरुकुल में पढ़ते हैं)

२- तान् अहम् आहूतवान्।
(उनको मैंने बुलाया)

३- तैः रामायणं पठ्यते।
(उन सबके द्वारा रामायण पढ़ी जाती है)

४- तेभ्यः नित्यं भोजनं नयतु।
(उनके लिये प्रतिदिन भोजन ले जाइये)

५- तेभ्यः ऋते सः दुःखितः जातः।
(उनके बिना वह दुःखी हो गया)

६- तेषां प्रकृतिः समीचीना अस्ति।
(उनका स्वभाव अच्छा है)

७- तेषु पुष्पेषु पाटलं रोचते ।
(उन फूलों में गुलाब अच्छा लग रहा है)



१-सः/एषः बालकं तर्जयते।
(वह/यह बालक को डाँटता है)

२-भवान्/भवती अशिष्टं बालकं तर्जयताम्!
(अशिष्ट बालक को आप डाँटे!)

३-सा/इयं सुताम् अतीव अतर्जयत।
(उसने/इसने पुत्री को बहुत डाँटा)

४-वृद्धजनान् कश्चित् न तर्जयेत।
(वृद्धजनों को किसी को नहीं डाँटना चाहिये।)

५-सः/अयं न तर्जयिष्यते ।
(वह/यह नहीं डाँटेगा)

--कर्मवाच्य--
■ मया/त्वया/भवत्या कश्चित् न तर्ज्यते।
(मेरे/तुम्हारे/आपके द्वारा कोई नहीं डाँटा जाता)

#vakyabhyas
Live stream scheduled for
अद्यतनीया संलापशाला
https://youtu.be/caHcx3iGrrw

#samlapshala
*अल्पसंस्कृतज्ञ भी इस कार्यक्रम के परिहासों को समझ पायेंगे ।(पुनः प्रसारणम् --11)*

संस्कृतं व्यावहारिकी भाषा भवेत्
(
हल्के-फुल्के परिहासों (jokes & jests/चुटकलों)के माध्यम से देववाणी संस्कृत को आमजन की भाषा बनाने का प्रयास-1)

यदि विद्यार्थी वांछति महत् साफल्यं----

*
पुत्र: ---* हे मातः! जीवने महत् साफल्यं प्राप्तुम् इच्छामि I *(मां, मैं जीवन में बड़ी सफलता प्राप्त करना चाहता हूं। )* उपदिश्यतां तदर्थं मया किं करणीयम् ?

*माता ---* नातिदूरे गृहस्य पृष्ठभागे एकः शिलाखण्डः अस्ति। *(घर के बिल्कुल नजदीक एक पत्थर का टुकड़ा पडा है )* तेन शिलाखण्डेन निजचलभाषं त्रुट I *( उस पत्थर के टुकड़े से अपने मोबाइल को तोड दे )* तदनन्तरं तव साफल्यस्य मार्ग: प्रशस्त: भविष्यति ।

#hasya
यदि वा याति गोविन्दो मथुरातः पुनः सखि ।
राधाया नयनद्वन्द्वे राधानामविपर्ययः ॥


If Govinda indeed goes away from Mathura again, then from the eyes of Rādhā will flow the inversion of Rādhā ( Dhārā = streams)

#celebrating_sanskrit
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰सम्भाषणम्
🗓13th अक्टूबर 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (द्वयोः जनयोः मध्ये भिन्नेषु विषयेषु सम्भाषणम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२४
🌥 🚩विक्रम संवत-२०७९
⛅️ 🚩तिथि - चतुर्थी 14 अक्टूबर प्रातः 03:08 तक तत्पश्चात पंचमी

⛅️दिनांक - 13 अक्टूबर 2022
⛅️दिन - गुरुवार
⛅️शक संवत् - 1944
⛅️अयन - दक्षिणायन
⛅️ऋतु - शरद
⛅️मास - कार्तिक
⛅️पक्ष - कृष्ण
⛅️नक्षत्र - कृतिका शाम 06:41 तक तत्पश्चात रोहिणी
⛅️योग - सिद्धि दोपहर 01:55 तक तत्पश्चात व्यतिपात
⛅️राहु काल - दोपहर 01:53 से 03:21 तक
⛅️सर्योदय - 06:35
⛅️सर्यास्त - 06:16
⛅️दिशा शूल - दक्षिण दिशा में
⛅️बराह्ममुहूर्त - प्रातः 04:57 से 05:46 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰सम्भाषणम्
🗓13th अक्टूबर 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (द्वयोः जनयोः मध्ये भिन्नेषु विषयेषु सम्भाषणम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
https://youtu.be/bJcuM1USL7I