संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
काचं मणिं काञ्चनमेकसूत्रे मुग्धा निबध्नन्ति किमत्र चित्रम् ।
विचारवान्पाणिनिरेकसूत्रे श्वानं युवानं मघवानमाह ॥

शुनेव यूना प्रसभं मघोना प्रधर्षिता गौतमधर्मपत्नी ।
विचारवान् पाणिनिरेकसूत्रे श्वानं युवानं मघवानमाह ॥

The three terms—shvA (dog), yuvA (youth), and maghavA (Indra)—belong to the same grammatical category. They are declined in the same manner, and there exists a sUtra (rule) in Panini's grammar that connects them.

In the first verse: What is so unusual about women threading glass, beads, and gold together? Even the esteemed scholar Panini linked the dog, the youth, and Indra on the same string. (a play on the word sUtra).

In the second verse: Gautam's wife was forcefully assaulted by the youth Indra, who behaved like a dog. The great thinker Panini connected the dog, the youth, and Indra on the same string.

#celebrating_sanskrit
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰वाक्याभ्यासः
🗓12th ऑक्टोबर 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (चित्राणि दृष्ट्वा वाक्यानि वक्तव्यानि)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२४
🌥 🚩विक्रम संवत-२०७९
⛅️ 🚩तिथि - तृतीया रात्रि 01:59 तक तत्पश्चात चतुर्थी

⛅️दिनांक - 12 अक्टूबर 2022
⛅️दिन - बुधवार
⛅️शक संवत् - 1944
⛅️अयन - दक्षिणायन
⛅️ऋतु - शरद
⛅️मास - कार्तिक
⛅️पक्ष - कृष्ण
⛅️नक्षत्र - भरणी शाम 05:10 तक तत्पश्चात कृतिका
⛅️योग - वज्र दोपहर 02:21 तक तत्पश्चात सिद्धि
⛅️राहु काल - दोपहर 12:26 से 01:54 तक
⛅️सर्योदय - 06:35
⛅️सर्यास्त - 06:17
⛅️दिशा शूल - उत्तर दिशा में
⛅️बराह्ममुहूर्त - प्रातः 04:57 से 05:46 तक
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰वाक्याभ्यासः
🗓12th ऑक्टोबर 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (चित्रं दृष्ट्वा वाक्यानि वक्तव्यानि)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
_______ धात्वर्थः बलादन्यत्र नीयते।
Anonymous Quiz
21%
प्रत्ययेन
54%
उपसर्गेण
13%
विभक्त्या
8%
लकारेण
4%
लिङ्गेन
🍃नात्युच्चशिखरो मेरु: नातिनीचं रसातलम्।
व्यवसायद्वितीयानां नात्यपारो महोदधि:


परिश्रमी व्यक्ति के लिए सुमेरु पर्वत की चोटी भी अधिक ऊँची नहीं है, रसातल भी अधिक गहरा नहीं है और न वह समुद्र को ही अथाह और अपार समझता है ॥

🔅येन जनाः परिश्रमशालिनः भवन्ति तेषां कृते मेरुपर्वतस्य शिखरः अपि न अति उन्नतः न च रसातलम् अतिनीचं स्यात् तथा समुद्रः अपि दीर्घः न भवति

#Subhashitam
१- ते गुरुकुले पठन्ति ।
(वे गुरुकुल में पढ़ते हैं)

२- तान् अहम् आहूतवान्।
(उनको मैंने बुलाया)

३- तैः रामायणं पठ्यते।
(उन सबके द्वारा रामायण पढ़ी जाती है)

४- तेभ्यः नित्यं भोजनं नयतु।
(उनके लिये प्रतिदिन भोजन ले जाइये)

५- तेभ्यः ऋते सः दुःखितः जातः।
(उनके बिना वह दुःखी हो गया)

६- तेषां प्रकृतिः समीचीना अस्ति।
(उनका स्वभाव अच्छा है)

७- तेषु पुष्पेषु पाटलं रोचते ।
(उन फूलों में गुलाब अच्छा लग रहा है)



१-सः/एषः बालकं तर्जयते।
(वह/यह बालक को डाँटता है)

२-भवान्/भवती अशिष्टं बालकं तर्जयताम्!
(अशिष्ट बालक को आप डाँटे!)

३-सा/इयं सुताम् अतीव अतर्जयत।
(उसने/इसने पुत्री को बहुत डाँटा)

४-वृद्धजनान् कश्चित् न तर्जयेत।
(वृद्धजनों को किसी को नहीं डाँटना चाहिये।)

५-सः/अयं न तर्जयिष्यते ।
(वह/यह नहीं डाँटेगा)

--कर्मवाच्य--
■ मया/त्वया/भवत्या कश्चित् न तर्ज्यते।
(मेरे/तुम्हारे/आपके द्वारा कोई नहीं डाँटा जाता)

#vakyabhyas
Live stream scheduled for
अद्यतनीया संलापशाला
https://youtu.be/caHcx3iGrrw

#samlapshala
*अल्पसंस्कृतज्ञ भी इस कार्यक्रम के परिहासों को समझ पायेंगे ।(पुनः प्रसारणम् --11)*

संस्कृतं व्यावहारिकी भाषा भवेत्
(
हल्के-फुल्के परिहासों (jokes & jests/चुटकलों)के माध्यम से देववाणी संस्कृत को आमजन की भाषा बनाने का प्रयास-1)

यदि विद्यार्थी वांछति महत् साफल्यं----

*
पुत्र: ---* हे मातः! जीवने महत् साफल्यं प्राप्तुम् इच्छामि I *(मां, मैं जीवन में बड़ी सफलता प्राप्त करना चाहता हूं। )* उपदिश्यतां तदर्थं मया किं करणीयम् ?

*माता ---* नातिदूरे गृहस्य पृष्ठभागे एकः शिलाखण्डः अस्ति। *(घर के बिल्कुल नजदीक एक पत्थर का टुकड़ा पडा है )* तेन शिलाखण्डेन निजचलभाषं त्रुट I *( उस पत्थर के टुकड़े से अपने मोबाइल को तोड दे )* तदनन्तरं तव साफल्यस्य मार्ग: प्रशस्त: भविष्यति ।

#hasya
यदि वा याति गोविन्दो मथुरातः पुनः सखि ।
राधाया नयनद्वन्द्वे राधानामविपर्ययः ॥


If Govinda indeed goes away from Mathura again, then from the eyes of Rādhā will flow the inversion of Rādhā ( Dhārā = streams)

#celebrating_sanskrit
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰सम्भाषणम्
🗓13th अक्टूबर 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (द्वयोः जनयोः मध्ये भिन्नेषु विषयेषु सम्भाषणम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_