संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
कः शब्दः उपसर्गरहितः वर्तते।
Anonymous Quiz
9%
सुयोग्यम्
16%
विदेशः
50%
सुरेशः
12%
अत्यधिकम्
14%
प्रयतते
जीवने चिन्ता हि चिन्तास्ति
तथापि एतयोः ओष्ठयोः मन्दहासः अस्ति।
=ज़िंदगी में टेंशन ही टेंशन है,
फिर भी इन लबों पर मुस्कान है,

यतोहि जीवितव्या तु प्रत्येकं परिस्थितिः अस्ति तर्हि
स्मित्वा 😊 जीवने का हानिः अस्ति।
=क्योंकि जीना जब हर हाल में है तो
मुस्करा के जीने में क्या नुकसान है…

मृत्युः अतिथिः न ज्ञाता कदा स्यात्?
अतः किञ्चित् वार्तालापं करोतु!
=मौत का पता नही कब होगी
इसलिए जरा बात कर लिया करो!

नोचेत् श्वः वार्ताः तु भविष्यन्ति,
परन्तु तासु वयं न भविष्यामः।
=वरना कल बातें तो होंगी
लेकिन उनमें हम ना होंगे।

जीवनं तस्यैव उत्तमं
यः स्वकार्येषु व्यस्तः।
=जीवन उसी का मस्त....!
जो स्वयं के कार्यों में व्यस्त....!!

दुःखी स एव यः परसुखाय ईर्ष्यति।
=परेशान वही....!!!
जो दूसरों की खुशियों से त्रस्त!!


निवर्तते=हटता है।
सः सन्मार्गात् न न्यवर्तत।
=वह सत्यमार्ग से नहीं हटा।

निवर्तसे=हटते हो।
त्वं किमर्थं ततः निवर्तसे?
= तुम वहां से क्यों हट रहे हो?

निवर्ते=हटता हूँ।
अहं धर्ममार्गात् न निवर्ते।
= मैं धर्म के मार्ग से नहीं हटता हूं।

#vakyabhyas
यस्य षष्ठी चतुर्थी च विहस्य च विहाय च ।
अहं कथं द्वितीया स्यात् द्वितीया स्यामहं कथम् ॥


यस्य पुरुषस्य वरस्य विहस्य च विहाय च एतौ शब्दौ षष्ठी चतुर्थी च स्यात् विहस्य इति षष्ठी विहाय इति चतुर्थी भवेत्। यस्य पुरुषस्य वरस्य अहं च अहम् इति शब्दः अपि द्वितीया स्यात् द्वितीया विभक्तिः भवेत् तस्य तादृशस्य पुरुषस्य वरस्य कथं केन प्रकारेण अहं या इमं श्लोकं वदन्ती सा द्वितीया पत्नी स्यां भवेयम्

संस्कृतभावार्थः।
काचित् युवती मातापितरौ वदति यः पुरुषः संस्कृताज्ञः अस्ति तेन सह कथं विवाहिता भवामि। तस्य द्वितीया कथं वा भवामि इति। स पुरुषः चिन्तयति विहशब्दस्य षष्ठी विहस्य अपि च तस्य चतुर्थी विहाय इति । किन्तु विहस्य ल्यप्प्रत्ययेन सिद्धम् अव्ययम् इत्युक्तं हसित्वा । अपि च विहाय अव्ययम् इत्युक्तं त्यक्त्वा।

यथा वागर्थौ तथा संस्कृतसंस्कृती । तयोः नित्य-सम्बन्धः । यत्र संस्कृतं तत्र संस्कृति । एषा युवती पृच्छति यस्य संस्कृतज्ञानं नास्ति तेन सह किमर्थं मम बन्धः। 

हिन्दी।
जो पुरुष विहस्य और विहाय इन दोनों शब्दों को षष्ठी और चतुर्थी समझता है, और अहम् शब्द को द्वितीया समझता है, उसकी मैं कैसे पत्नी बन सकती हूँ। अर्थात् उन दिनों में भी पढ़ी-लिखी लड़कियाँ मूर्ख से विवाह करना नहीं चाहती थीं।

ध्यान दें कि किसी पद के अंत में स्य लगने मात्र से वह षष्ठी विभक्ति का नहीं हो जाता, और न ही आय लगने से चतुर्थी विभक्ति का।

विहस्य और विहाय ये दोनों अव्यय हैं, इनके रूप नहीं चलते। इसी प्रकार अहम् और कथम् में अंत में म् होने से वे द्वितीया विभक्ति के नहीं हो गए। अहम् मकार से अंत होता है तब भी वह उत्तमपुरुष-एकवचन का रूप है। इस सामान्य बात को भी जो नहीं समझता है, उसकी पत्नी कैसे बन सकती हूँ।

#celebrating_sanskrit
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 धेनोः महत्त्वम्
🗓 ११th ऑक्टोबर 2022, मंगलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(धेनोः वर्णनं कथा महत्वं च )। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - द्वितीया रात्रि 01:29 तक तत्पश्चात तृतीया

दिनांक - 11 अक्टूबर 2022
दिन - मंगलवार
अयन - दक्षिणायन
ऋतु - शरद
मास - कार्तिक
पक्ष - कृष्ण
नक्षत्र - अश्विनी शाम 04:17 तक तत्पश्चात भरणी
योग - हर्षण शाम 03:17 तक तत्पश्चात वज्र
राहु काल - अपरान्ह 03:22 से 04:50 तक
सूर्योदय - 06:35
सूर्यास्त - 06:18
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:57 से 05:46 तक
निशिता मुहूर्त - रात्रि 12:02 से 12:51 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 धेनोः महत्त्वम्
🗓 ११th ऑक्टोबर 2022, मंगलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(धेनोः वर्णनं कथा महत्वम् च )। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः।
निबध्नन्ति महाबाहो देहे देहिनमव्ययम्
।।14.5।।

Purity, passion and inertia these alities, O Arjuna, born of Nature, bind fast in the body, the embodied, the indestructible.(14.5)

हे महाबाहो सत्त्व रज और तम ये प्रकृति से उत्पन्न तीनों गुण देही आत्मा को देह के साथ बांध देते हैं।।14.5।।

🔅हे महाबाहो सत्तवगुणः रजगुणः तमगुणः एते त्रयः गुणाः आत्मानं शरीरे बध्नन्ति।

#Subhashitam
माता पक्षाभ्याम् अण्डानि रक्षति।
"पक्षाभ्याम्" शब्देऽस्मिन् का विभक्तिः।
Anonymous Quiz
40%
तृतीया
26%
पञ्चमी
18%
चतुर्थी
16%
षष्ठी
१. लट्लकार -
रमा पाठं पठति |
= रमा पाठ पढ़ती है।

२. लङ्लकार-
यूयम् अगच्छत |
= तुम सब गये थे।

३. लृट्लकार -
ते पठिष्यन्ति |
= वे पढ़ेंगे।

४. लोट्लकार -
त्वं सत्यं वद |
= तुम सत्य बोलो!

५. विधिलिङ् -
मानव: नित्यं ईश्वरं स्मरेत् |
=मनुष्य को प्रतिदिन ईश्वर का स्मरण करना चाहिए।

६. लुट्लकार-
सः श्वः रामायणं पठिता।
= वह कल रामायण पढ़ेगा।

७. लृङ्लकार-
यदि सः रामायणम् अपठिष्यत् तर्हि रामम् अज्ञास्यत्।
= यदि वह रामायण पढ़ता तो राम को जानता।

८. लुङ्लकार-
सः प्रातःकाले रामायणम् अपाठीत्।
= उसने सवेरे रामायण पढ़ी।

९. लिट्लकार-
वाल्मीकिः ऋषिः रामायणं लिलेख।
=ऋषि वाल्मीकि जी ने रामायण लिखा था।

१०. आशीर्लिङ्-
त्वम् अतीव पठ्याः ।
= तुम खूब पढ़ो!

#vakyabhyas
उत्तुङ्गवृक्षे ससुखं निषण्णं गृध्रं क्रियाहीनमवेक्ष्य कंचित्
धरानिविष्टः शशकस्तमूचे साध्या नु किं निष्क्रियता मयापि ।।

किं संशयं मित्र, सुखेन तिष्ठेत्युक्तो स भूमौ निषसाद तूष्णीं ।
हन्त क्षुधार्तेन स जंबुकॆन व्यापादितो भक्षित एव तूर्णम् ।।

उच्चैः स्थितस्यैव हि जीवयात्रा सिद्ध्येत् न कुर्वन्नपि कर्म किञ्चित् ।
अन्योऽनुवृत्तिं यदि कर्तुंमिच्छेत् ध्रुवं विनश्येत् शशवत् स शीघ्रम् ॥



A rendering in Sanskrit of a modern fable:

An eagle was sitting on a tree resting, doing nothing.
A small rabbit saw the eagle and asked him, 'Can I also sit like you and do nothing?'
The eagle answered: 'Sure, why not.'
So, the rabbit sat on the ground below the eagle and rested.

All of a sudden, a fox appeared, jumped on the rabbit and ate it.
Moral of the story:
To be sitting and doing nothing, you must be sitting very, very high up.