संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
नामशब्दस्य षष्ठ्याः विभक्त्याः बहुवचनं किम्।
Anonymous Quiz
41%
नामानाम्
45%
नाम्नाम्
6%
नामन्नाम्
7%
रूपं न भवति
व्यवहारः गेहस्य शुभकलशः अस्ति ।
मानवता च आलयस्य धनपेटिका ॥
= "व्यवहार" घर का शुभ कलश है।
और "इंसानियत" घर की "तिजोरी"।

मधुरवाणी गृहस्य सम्पत्तिः अस्ति ।
शान्तिः च निकेतनस्य महालक्ष्मी ॥
= "मधुर वाणी" घर की "धन-दौलत" है।
और "शांति" घर की "महा लक्ष्मी"।

रुप्यकं सदनस्य अावेशिकः अस्ति ।
एकता च भवनस्य ममता ॥
= "पैसा" घर का "मेहमान" है।
और "एकता" घर की "ममता।

व्यवस्था आगारस्य कान्तिः अस्ति ।
प्रणिधानं च सदामोदः ॥
= "व्यवस्था" घर की "शोभा" है
और समाधान "सच्चा सुख"।

जीवनस्य अस्मिन् रणे
स्वयमेव श्रीकृष्णः अर्जुनः च
स्वयमेव भवितव्यः अस्ति।
=जिंदगी के इस रण में
खुद ही श्री कृष्ण और
खुद ही अर्जुन बनना पड़ता है,

नित्यं स्वस्य एव सारथी भूत्वा
जीवनस्य महाभारतं योद्धव्यम्।
=रोज अपना ही सारथी बनकर
जीवन की महाभारत को लड़ना पड़ता है।

#vakyabhyas
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰राष्ट्रीयस्वयंसेवकसङ्घः
🗓 10th अक्टूबर 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(सङ्घस्य आवश्यकता तस्य कार्याणि च)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि 🚩

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - प्रतिपदा रात्रि 01:38 तक तत्पश्चात द्वितीया

दिनांक - 10 अक्टूबर 2022
दिन - सोमवार
अयन - दक्षिणायन
ऋतु - शरद
मास - कार्तिक
पक्ष - कृष्ण
नक्षत्र - रेवती शाम 04:02 तक तत्पश्चात अश्विनी
योग - व्याघात शाम 04:43 तक तत्पश्चात हर्षण
राहु काल - सुबह 08:02 से 09:30 तक
सूर्योदय - 06:34
सूर्यास्त - 06:19
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:56 से 05:45 तक
निशिता मुहूर्त - रात्रि 12:02 से 12:51 तक
व्रत पर्व विवरण - कार्तिक व्रत आरम्भ
कः शब्दः उपसर्गरहितः वर्तते।
Anonymous Quiz
9%
सुयोग्यम्
16%
विदेशः
50%
सुरेशः
12%
अत्यधिकम्
14%
प्रयतते
जीवने चिन्ता हि चिन्तास्ति
तथापि एतयोः ओष्ठयोः मन्दहासः अस्ति।
=ज़िंदगी में टेंशन ही टेंशन है,
फिर भी इन लबों पर मुस्कान है,

यतोहि जीवितव्या तु प्रत्येकं परिस्थितिः अस्ति तर्हि
स्मित्वा 😊 जीवने का हानिः अस्ति।
=क्योंकि जीना जब हर हाल में है तो
मुस्करा के जीने में क्या नुकसान है…

मृत्युः अतिथिः न ज्ञाता कदा स्यात्?
अतः किञ्चित् वार्तालापं करोतु!
=मौत का पता नही कब होगी
इसलिए जरा बात कर लिया करो!

नोचेत् श्वः वार्ताः तु भविष्यन्ति,
परन्तु तासु वयं न भविष्यामः।
=वरना कल बातें तो होंगी
लेकिन उनमें हम ना होंगे।

जीवनं तस्यैव उत्तमं
यः स्वकार्येषु व्यस्तः।
=जीवन उसी का मस्त....!
जो स्वयं के कार्यों में व्यस्त....!!

दुःखी स एव यः परसुखाय ईर्ष्यति।
=परेशान वही....!!!
जो दूसरों की खुशियों से त्रस्त!!


निवर्तते=हटता है।
सः सन्मार्गात् न न्यवर्तत।
=वह सत्यमार्ग से नहीं हटा।

निवर्तसे=हटते हो।
त्वं किमर्थं ततः निवर्तसे?
= तुम वहां से क्यों हट रहे हो?

निवर्ते=हटता हूँ।
अहं धर्ममार्गात् न निवर्ते।
= मैं धर्म के मार्ग से नहीं हटता हूं।

#vakyabhyas
यस्य षष्ठी चतुर्थी च विहस्य च विहाय च ।
अहं कथं द्वितीया स्यात् द्वितीया स्यामहं कथम् ॥


यस्य पुरुषस्य वरस्य विहस्य च विहाय च एतौ शब्दौ षष्ठी चतुर्थी च स्यात् विहस्य इति षष्ठी विहाय इति चतुर्थी भवेत्। यस्य पुरुषस्य वरस्य अहं च अहम् इति शब्दः अपि द्वितीया स्यात् द्वितीया विभक्तिः भवेत् तस्य तादृशस्य पुरुषस्य वरस्य कथं केन प्रकारेण अहं या इमं श्लोकं वदन्ती सा द्वितीया पत्नी स्यां भवेयम्

संस्कृतभावार्थः।
काचित् युवती मातापितरौ वदति यः पुरुषः संस्कृताज्ञः अस्ति तेन सह कथं विवाहिता भवामि। तस्य द्वितीया कथं वा भवामि इति। स पुरुषः चिन्तयति विहशब्दस्य षष्ठी विहस्य अपि च तस्य चतुर्थी विहाय इति । किन्तु विहस्य ल्यप्प्रत्ययेन सिद्धम् अव्ययम् इत्युक्तं हसित्वा । अपि च विहाय अव्ययम् इत्युक्तं त्यक्त्वा।

यथा वागर्थौ तथा संस्कृतसंस्कृती । तयोः नित्य-सम्बन्धः । यत्र संस्कृतं तत्र संस्कृति । एषा युवती पृच्छति यस्य संस्कृतज्ञानं नास्ति तेन सह किमर्थं मम बन्धः। 

हिन्दी।
जो पुरुष विहस्य और विहाय इन दोनों शब्दों को षष्ठी और चतुर्थी समझता है, और अहम् शब्द को द्वितीया समझता है, उसकी मैं कैसे पत्नी बन सकती हूँ। अर्थात् उन दिनों में भी पढ़ी-लिखी लड़कियाँ मूर्ख से विवाह करना नहीं चाहती थीं।

ध्यान दें कि किसी पद के अंत में स्य लगने मात्र से वह षष्ठी विभक्ति का नहीं हो जाता, और न ही आय लगने से चतुर्थी विभक्ति का।

विहस्य और विहाय ये दोनों अव्यय हैं, इनके रूप नहीं चलते। इसी प्रकार अहम् और कथम् में अंत में म् होने से वे द्वितीया विभक्ति के नहीं हो गए। अहम् मकार से अंत होता है तब भी वह उत्तमपुरुष-एकवचन का रूप है। इस सामान्य बात को भी जो नहीं समझता है, उसकी पत्नी कैसे बन सकती हूँ।

#celebrating_sanskrit
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 धेनोः महत्त्वम्
🗓 ११th ऑक्टोबर 2022, मंगलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(धेनोः वर्णनं कथा महत्वं च )। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - द्वितीया रात्रि 01:29 तक तत्पश्चात तृतीया

दिनांक - 11 अक्टूबर 2022
दिन - मंगलवार
अयन - दक्षिणायन
ऋतु - शरद
मास - कार्तिक
पक्ष - कृष्ण
नक्षत्र - अश्विनी शाम 04:17 तक तत्पश्चात भरणी
योग - हर्षण शाम 03:17 तक तत्पश्चात वज्र
राहु काल - अपरान्ह 03:22 से 04:50 तक
सूर्योदय - 06:35
सूर्यास्त - 06:18
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:57 से 05:46 तक
निशिता मुहूर्त - रात्रि 12:02 से 12:51 तक