संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
परान्नं प्राप्य दुर्बुद्धे मा शरीरे दयां कुरु।
परान्नं दुर्लभं लोके शरीराणि पुनः पुनः।।

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓 07th ऑक्टोबर 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि🚩

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - द्वादशी सुबह 07:26 तक तत्पश्चात त्रयोदशी 8 अक्टूबर प्रातः 05:24 तक


दिनांक - 07 अक्टूबर 2022
दिन - शुक्रवार
अयन - दक्षिणायन
ऋतु - शरद
मास - आश्विन
पक्ष - शुक्ल
नक्षत्र - शतभिषा शाम 06:17 तक तत्पश्चात पूर्व भाद्रपद
योग - गण्ड रात्रि 11:31 तक तत्पश्चात वृद्धि
राहु काल - सुबह 10:59 से 12:27 तक
सूर्योदय - 06:33
सूर्यास्त - 06:21
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:56 से 05:44 तक
निशिता मुहूर्त - रात्रि 12:03 से 12:52 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓 07th ऑक्टोबर 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
ह्यस्तनीया संलापशाला
https://youtu.be/8jJDvhp_3Zs

#samlapshala
VYASA VIDYA MANDIRAM
व्यासविद्यामन्दिरम्

LEARN SANSKRIT ONLINE

परं वैभवं नेतुम्

NO COURSE FEE

Cost for Materials ad Examination- Rs. 400

For Online Course Admission - Link:
https://forms.gle/ytCS8cYi16KDNPP3A

No Prior knowledge required - Age 12 + years.

Last date for Enrollment - 09-10-2022

Hurry up to utilise the golden opportunity Local Contact no ::
For Further details contact:
N Mohan Chandran
+91 98450 64851
SV Lalitha
+91 77081 61144
Mangalam Gopalakrishnan
+91 90032 43363

For Outside India contact the person below
Saravanan Sudalaipandi 001-214-732-3872
🍃धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम्।
लाभानां श्रेष्ठमारोग्यं सुखानां तुष्टिरुत्तमा
।।

धन पाने के सभी साधनों में उत्तम साधन चतुराई (दक्षता) है, धनों में उत्तम धन शास्त्रज्ञान है, लाभों में उत्तम लाभ आरोग्य है और सुखों में उत्तम सुख सन्तोष है।
(महाभारत, वनपर्व - ३१३/७३-७४)

🔅धन्यतासु दक्षता/निपुणता सर्वोत्तमा धन्यता भवति धनेषु शास्त्रज्ञानम् एवोत्तमं लाभेषु आरोग्यम् परमो लाभः तथा सुखेषु संतोषसुखम् एवोत्तमम्।

#Subhashitam
#samlapshala
संस्कृत संवादः (Sanskrit Samvadah)
#samlapshala
सुभाषितानि कथाः प्रहेलिकाः...
चत्वारः मित्राणि आनन्देन उपविशन्ति।
वाक्ये किं पदम् अशुद्धम् अस्ति।
Anonymous Quiz
12%
मित्राणि
14%
आनन्देन
72%
चत्वारः
1%
उपविशन्ति
१- सः वृक्षं न कृन्तति ।
(वह पेड़ नहीं काटता)

२- तम् आह्वय श्रावय च ।
(उसको बुलाओ और सुनाओ)

३- तेन कस्यापि अहितं न कर्तुं शक्यते ।
(उससे किसी का भी अहित नहीं किया जा सकता)

४- तस्मै एकां लेखनीम् आनीतवान् अस्मि) ।
(उसके लिए एक कलम लाया हूँ)

५- तस्मात् दुष्टात् तं रक्ष ।
(उस दुष्ट से उसकी रक्षा कर)

६- तस्य जीवने सुखं नास्ति ।
(उसके जीवन में सुख नहीं है)

७- तस्मिन् वृक्षे गगनात् विद्युत् अपतत् ।
(उस पेड़ पर आकाश से बिजली गिरी)



१- तौ बालकौ पठतः।
(वो दोनों बच्चे पढ़ते हैं)

२- तौ तत्र अहम् अपश्यम् ।
(उन दोनों को वहाँ मैंने देखा)

३- ताभ्यां शिक्षकः लेखयति।
(उन दोनों से शिक्षक लिखवाता है)

४- ताभ्यां मोदकानि आनयामि।
(उन दोनों के लिए लड्डू ला रहा हूँ)

५- ताभ्याम् अयं श्रेष्ठः अस्ति ।
(उन दोनों से यह श्रेष्ठ है)

६- तयोः विद्यालयः कुत्र अस्ति ?
(उन दोनों का विद्यालय कहाँ हैं?)

७- तयोः महती शिष्टता वर्तते।
(उन दोनों में बहुत शिष्टता है)

#vakyabhyas
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 सुभाषितप्रश्नमञ्जूषा
🗓 8th ऑक्टोबर 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(कस्यचित् सुभाषितस्य उपरि प्रश्नान् निर्माय संस्कृतेन पृच्छन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_