संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि🚩


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - दशमी दोपहर 12:00 तक तत्पश्चात एकादशी

दिनांक - 05 अक्टूबर 2022
दिन - बुधवार
अयन - दक्षिणायन
ऋतु - शरद
मास - आश्विन
पक्ष - शुक्ल
नक्षत्र - श्रवण रात्रि 09:15 तक तत्पश्चात धनिष्ठा
योग - सुकर्मा सुबह 08:21 तक तत्पश्चात धृति
राहु काल - दोपहर 12:28 से 01:57 तक
सूर्योदय - 06:32
सूर्यास्त - 06:23
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:55 से 05:44 तक
विजय मुहूर्त - दोपहर 02:26 से 03:14 तक
निशिता मुहूर्त - रात्रि 12:04 से 12:52 तक
व्रत पर्व विवरण - विजयादशमी, दशहरा
विशेष -
दशमी को कलम्बिका शाक खाना सर्वथा त्याज्य है। एकादशी के दिन चावल खाना वर्जित है। (ब्रह्मवैवर्त पुराण, ब्रह्म खंडः 27.29-34)
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
संस्कृत संवादः । Sanskrit Samvadah
(द्वितीयं दृश्यम) (उपविष्टः शिलापट्टे गरुडः शकुनश्च) गरुडः - अः...,अः.., अतीव उष्णमनुभवामि। देहात् स्वेदबिन्दुः पतति। तस्योपरि तैलस्य समस्या न परिहृता। गण्डस्योपरि पिण्डकः संवृतः। नेपथ्ये - (व्यजनमावश्यकम् व्यजनम्...(द्विः) विशेषहस्तव्यजनम्..., एकवारं…
(विक्रेत्रा सह शकुनस्य प्रवेशः)

विक्रेता - (सविस्मयम्) किमभवत्? मम व्यजनं भग्नं जातमिति श्रुतम्। कदापि न कदापि न।

गरुडः -(सक्रोधमुच्चैश्च) रे दुष्ट! व्यजनं कदापि भग्नं न भविष्यतीति असत्यं निगद्य मां वञ्चयसि वा? पश्य भग्नं वा न वेति।

शकुनः – पश्य भग्नं वा न वेति। दुष्टः, धूर्तः, वराहनन्दनस्त्वमनृतभाषी।

विक्रेता - नैव नैव। अहं कदापि असत्यं न वदामि। मन्ये भवता अस्य प्रयोगः सम्यग न कृतः। भवतेदं कथं व्यवहृयते? कृपया प्रदर्शय मे।

गरुडः - (समीपमपुसृत्य)माम... शिक्षयसि त्वम्? पश्यन्तु पश्यन्तु। मूर्खः मां बोधयसि कथं व्याजनस्य उपयोगो भवतीति। तर्हि शृणु (अभिनयेन) मया एवमस्योपयोगः कृतः।

विक्रेता- हम्। मया ज्ञातम्। भवता दोषः कृतः। एतस्य प्रयोगः तथा न करणीयः यथा भवता कृतः। शकुनः - तर्हि कथमस्योपयोगः भवति? (अङ्गविकृत्य) त्वयैव मुर्खेणोपस्थातव्यम्।

गरुडः - अवश्यमेव। शीघ्रं मे प्रदर्शय, महाविक्रेतः!

विक्रेता - प्रदर्शयामि। पश्यतु (साभिनयम्) प्रथमं तावत् व्यजनं मस्तकस्य पुरतः स्थापनीयम्। अनन्तरं मस्तकमेव सञ्चालनीयं न तु व्याजनम्। एवं क्रियते चेत् व्यजनं कदापि भग्नं न भविष्यति।

शकुनः - अहो अतीव चतुरोऽसि त्वम्। हा।

गरुडः - सत्यम्। (संशयेन)। (अन्धमुद्दिश्य) मन्ये त्वमसि पूर्वदृष्टः निशाचरः अन्धः।

शकुनः – सत्यं किल। अहो वञ्चक...! आवां वञ्चयसीदानीम्। कारागारे निक्षेपणीयस्त्वम्।

विक्रेता - अनुबोधितोऽस्मि। अहमेव पूर्वदृष्टः कपटान्धः।
(शीघ्र निष्क्रान्तः)

गरुडः - भो शकुन! (मस्तके कराघातः) वञ्चितेनानेन पुनरपि प्रवञ्चितावावाम्। अपगता चेदानीं तैलान्वेषणे ममेच्छा। गन्तुमसमर्थोऽहम्। माम् नय (उपविशति)।

शकुनः - गरुड! यथा यानस्य तथैव तवापि तैलं समाप्तम्। वस्तुतः एषा वञ्चकप्रवञ्चना।
(निष्क्रान्तौ)

#samvadah
•१)अभ्यूषः कीदृशः दृश्यते ?
= डबलरोटी कैसी दिखती है ?

•२)शैशवे अहं कुलपी खादामिस्म ।
= बचपन में मैं कुल्फी खाता था ।

•३)सः दालमुद्गेन सह चणकान् चर्वति ।
= वह दालमोट के साथ चने चबाता है ।

•४)अमृती मुद्गचूर्णस्य निर्मायते ।
= इमरती मूँग के आंटे की बनायी जाती है ।

•५)जनाः भोजनेन सह अवलेहं खादन्ति ।
= लोग भोजन के साथ चटनी खाते हैं ॥

#vakyabhyas
यदारभ्य गोधूमचूर्णं लीटरमितेन मातुं श्रूयते स्म तदारभ्य कुष्माण्डः प्रतिज्ञाम् अकरोत् यद् मनुष्यैः सः
किलोमीटरमितेन मीयेत।

#hasya
A deed of acquittance from 1627 CE executed at a village in Mithila. The deed certifies that the loan has been paid off completely. Also note the wife being mentioned in legal deed with husband (Gunakar Sharman along with his wife).

#celebrating_sanskrit
🚩आज का पञ्चाङ्ग 🚩

🌥 🚩यगाब्द - ५१२४
🌥 🚩शक संवत - १९४४
🌥 🚩विक्रम संवत - २०७९
⛅️ 🚩तिथि - एकादशी सुबह 09:40 तक तत्पश्चात द्वादशी

⛅️दिनांक - 06 अक्टूबर 2022
⛅️दिन - गुरुवार
⛅️अयन - दक्षिणायन
⛅️ऋतु - शरद
⛅️मास - आश्विन
⛅️पक्ष - शुक्ल
⛅️नक्षत्र - धनिष्ठा शाम 07:42 तक तत्पश्चात शतभिषा
⛅️योग - शूल रात्रि 02:21 तक तत्पश्चात गण्ड
⛅️राहु काल - दोपहर 01:56 से 03:25 तक
⛅️सर्योदय - 06:33
⛅️सर्यास्त - 06:22
⛅️दिशा शूल - दक्षिण दिशा में
⛅️बराह्ममुहूर्त - प्रातः 04:56 से 05:44 तक
⛅️निशिता मुहूर्त - रात्रि 12:03 से 12:52 तक
⛅️व्रत पर्व विवरण - पापांकुशा एकादशी
⛅️विशेष -
एकादशी को शिम्बी(सेम), द्वादशी को पूतिका(पोई) खाने से पुत्र का नाश होता है। (ब्रह्मवैवर्त पुराण, ब्रह्म खंडः 27.29-34)
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰वाक्याभ्यासः
🗓06th ऑक्टोबर2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (चित्रं दृष्ट्वा वाक्यानि वक्तव्यानि)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃पावनं सर्वतीर्थानां सत्यं गायन्ति सामगाः।
सत्यस्य वचनं तीर्थमहिंसा तीर्थमुच्यते


The reciters of Sāmaveda tell that “truth” is purest of all the tīrthas. Speaking truth and practising non-violence are regarded as (great as) tīrthas.

🔅सामवेदस्य गायकाः एतदुक्तवन्तः यत् सत्यं सर्वेषु तीर्थेषु पवित्रतममस्ति तथा सत्यवचनम् अहिंसा च तीर्थम् इव स्तः।

#Subhashitam
Live stream scheduled for
एतत् वास्तुकम् अस्ति ।
=यह बथुआ है ।

इदं गोधूमस्य क्षेत्रेषु शीतर्तौ भवति ।
=यह गेहूँ के खेतों में शीत ऋतु में होता है ।

वास्तुकस्य कश्चित् विशेषरूपेण कृषिः न क्रियते ।
=बथुआ की कोई विशेषरूप से खेती नहीं की जाती है ।

वास्तुकं तु अन्यैः सस्यैः सह उत्पद्यते ।
=बथुआ तो दूसरे फसलों के साथ उग जाता है ।

वास्तुकं नितरां स्वास्थ्यवर्धकं शाकं भवति ।
=बथुआ अत्यधिक स्वास्थ्य वर्धन करने वाली सब्जी होती है ।

गूगलेऽपि वास्तुकस्य विषये महत्वपूर्णः लेखः अस्ति ।
=गूगल पर भी बथुआ के विषय में महत्वपूर्ण लेख है ।

वास्तुकशाकेन सह बहुभ्यः जनेभ्यः ओदनम् अतीव रोचते।
= बथुआसब्जी के साथ बहुत से लोगों को भात अच्छा लगता है।

केचन जनाः वास्तुकमिश्रितरोटिका-पूपिकाः अपि अश्नन्ति।
=कुछ लोग बथुआमिश्रित रोटियां-पराठें भी खाते हैं।

वास्तुकम् अतीव पौष्टिकं वर्तते।
= बथुआ बहुत पौष्टिक होता है।

अस्मिन् शाके रोगप्रतिरोधकतत्त्वं प्रचुरं भवति।
=इस सब्जी में रोगप्रतिरोधकतत्त्व अधिक होता है।

कथ्यते यत् शीतर्तौ यदि नित्यं वास्तुकं कथमपि सेवेत तर्हि वर्षपर्यन्तम् अस्वास्थ्यं न भवति।
= कहा जाता है कि यदि ठण्डी भर प्रतिदिन कैसे भी बथुआ का सेवन किया जाए तो पूरे वर्ष स्वास्थ्य नहीं बिगड़ता ।

नगरेषु (ग्रामेषु अपि अधुना) जनाः वास्तुकं क्रीत्वा हि लभन्ते।
= शहरों में (गावों में भी अब) लोग बथुआ खरीदकर ही पाते हैं।

यद्यपि पूर्वं ग्रामेषु क्षेत्राणि गत्वा सर्वे वास्तुकोत्खननं कृत्वा आनयन् व्यतरन् चापि।
= जबकि पहले गावों में खेतों में जाकर सभी बथुआ उखाड़ कर लाते और बांटते भी थे।

अधुना विपण्यां बहुमूल्यं शाक‌ं वर्तते वास्तुकम्।
= अब बाजार में बहुत मूल्य वाली सब्जी है बथुआ।

#vakyabhyas