संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰वादप्रतिवादः अन्तर्जालविषये
🗓 01st अक्टूबर 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (अन्तर्जालस्य उपयोगाः अधिकाः सन्ति अथवा अपायाः अधिकाः सन्ति)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि
🚩

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - षष्ठी रात्रि 08:46 तक तत्पश्चात सप्तमी

दिनांक - 01 अक्टूबर 2022
दिन - शनिवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - शरद
मास - आश्विन
पक्ष - शुक्ल
नक्षत्र - ज्येष्ठा 02 अक्टूबर प्रातः 03:11 तक तत्पश्चात मूल
योग - आयुष्मान रात्रि 07:59 तक तत्पश्चात सौभाग्य
राहु काल - सुबह 09:30 से 11:00 तक
सूर्योदय - 06:31
सूर्यास्त - 06:27
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:55 से 05:43 तक
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃बोधितोऽपि बहुसूक्तिविस्तरैः किं खलो जगति सज्जनो भवेत्।
स्नापितोऽपि बहुशो नदीजलैर्गर्दभः किमु हयो भवेत् क्वचित्


🔅 यथा बहुभिः शुद्धनदीजलैः स्नानं कारितः चेदपि गर्दभः अश्वः न भवति।
तथैव बहुभिः सुभाषितवचनैः बोधितः अपि खलः सज्जनः न भवति।

अच्छे वचनों के उपदेश देने से क्या इस संसार में दुष्ट मानव सज्जन हो जाएंगे ? नदी में बार-बार स्नान कराने से क्यागधा कभी घोड़ा बन पाएगा ।

Even if a wicked person is taught extensively with the help of treatises containing words of wisdom, can they be transformed into a noble person? No, it is not possible, just like a donkey, even when repeatedly bathed in a river, cannot become a horse.

#Subhashitam
दत्तेषु कः लकारः कालवाचकः नास्ति।
Anonymous Quiz
9%
पठिष्यामि
27%
पठितास्मि
4%
अपठम्
28%
पपठ
32%
पठानि
•१-)सभी निरोग रहें और कल्याण प्राप्त करें |
~~सर्वे निरामया: सन्तु सर्वे भद्राणि लभन्तां च ।

•२-)काम करके ही फल मिलता है |
~~कर्म कृत्वा एव फलं मिलति ।

•३-)हमारे पूर्वज धन्य थे |
~~अस्माकं पूर्वजा: धन्या: आसन् ।

•४-)हम सब एक ही संस्कृति के उपासक हैं ।
~~वयं सर्वेऽपि एकस्या: संस्कृते: समुपासका: स्मः।

•५-)जन्म भूमि स्वर्ग से भी श्रेष्ठ होती है ।
~~जन्मभूमिः स्वर्गात् अपि गरीयसी वर्तते ।

•६-)विदेश में धन मित्र होता है|
~~विदेशेषु धनं मित्रं भवति |

•७-)विद्या का धन सब धनों में प्रमुख है |
~~विद्याधनं सर्वधनेषु प्रधानम् अस्ति ।

•८-)मनुष्य को निर्लोभी होना चाहिये |
~~मनुष्य: लोभहीन: भवेत्।


•१) आज मेरे विद्यालय में उत्सव होगा ।
~अद्य मम विद्यालये उत्सव: भविष्यति ॥

•२) ताजमहल यमुना किनारे पर स्थित है |
~तेजोमहालयः यमुनातटे स्थितः अस्ति ॥

•३) हमें नित्य भ्रमण करना चाहिये |
~वयं नित्यं भ्रमेम ॥

•४) गाय का दूध गुणकारी होता है |
~धेनो: दुग्धम् अमृततुल्यं/गुणकारि भवति ॥

•५)जंगल में मोर नाच रहे हैं |
~वने मयूरा: नृत्यन्ति ॥

•६) किसी के साथ बुरा कार्य मत करो |~केनापि सह दुष्कार्यं मा कुरु ॥

•७) सदा सच और मीठा बोलो |
~सर्वदा सत्यं मधुरं च वद ॥

#vakyabhyas
Live stream scheduled for
परह्यस्तनीया संलापशाला
https://youtu.be/P_TQ3QbZUeU

#samlapshala
२८ दिनाङ्कस्य संस्कृताश्रमः
https://youtu.be/FFbXpLQfFRg

सम्पूर्णा शृङ्खला
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

25 मिनट
🕚 09:00 PM 🇮🇳
🔰अन्वयः
🗓 01 अक्टूबर 2022, शुक्रवासरः


कृपया अलार्म लगा लें और विलम्ब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
गृहस्य पुरतः याचमानं भिक्षुकं दृष्ट्वा गृहिणी
" सुदृढकाययुक्तोसि त्वम्। किमर्थं किमपि कार्यं कृत्वा उपजीवनं न करोषि ?"
भिक्षुकः " अतीवसौन्दर्ययूक्तं वदनं, लतावत् तनुकान्तिः च वर्तते भवत्याः। किमर्थं चलनचित्रेषु अभिनेत्री नाभवत्? गृहे भूत्वा, पाकः, पात्रप्रक्षालनमित्यादिकार्यैषु व्यापृतास्ति आदिनम्। एकैकस्यापि शिरोलिखितम्। तावदेव।"
गृहिणी ( अन्ते विद्यमानं पुत्रमुद्दिश्य) "वत्स! , धनस्युताद् शतरुप्यकाणि स्वीकृत्य ददातु एतस्मै कृपार्हाय भिक्षुकाय।"

#hasya
नमो नमः🙏🏻

संस्कृत की online कक्षा निःशुल्क आरम्भ हो रही है । जिसमें आपको संस्कृत-बोलना, संस्कृत-पढना संस्कृत-लिखना इत्यादि सरल पद्धति से सिखाया जायेगा। यदि आप इस कक्षा में पढना चाहते हैं। तो कृपया निम्न लिंक पर पञ्जीकरण करके अपना स्थान सुनिश्चित कर सकते हैं। यह सन्देश अपने मित्रों तक पहुँचाकर संस्कृत भाषा के प्रचार-प्रसार में हमारा सहयोग भी कर सकते हैं।
Class Time : 07-00PM
आवेदन लिंक👇🏻👇🏻
https://forms.gle/Gwyn4LArtLk5n6Qv8

आचार्य योगेश जी
+91 7985765319
परह्यस्तनीयः संस्कृताश्रमः
https://youtu.be/LO8CpnK-hJ0

सम्पूर्णा शृङ्खला
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
ह्यस्तनीयः संस्कृताश्रमः
https://youtu.be/x8XhS78ZqHc

सम्पूर्णा शृङ्खला
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c