संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃आढ्यो वापि दरिद्रो वा दुःखितः सुखितोऽपि वा।
निर्दोषो वा सदोषो वा वयस्यः परमा गतिः


🔅धनिको निर्धनो वा भवतु। दुःखी सुखी वा भवतु। निर्दोषो दोषी वा भवतु।कीदृशोऽपि भवतु परन्तु मित्रम् अस्माकं परम आश्रयो भवति।

चाहे धनी हो या दरिद्र, दुखी हो या आनंदित, निर्दोष हो या दोषी, एक मित्र हमेशा दूसरे मित्र के लिए अंतिम आश्रय होता है।

Whether wealthy or poor, suffering or joyful, innocent or guilty, a friend remains the ultimate refuge for another friend.

📍वाल्मीकिरामायणम् । ४।८।८॥ #Subhashitam
प्रातः काले अहं विद्यालयं न अगमम्।
वाक्ये कः लकारः प्रयुक्तः।
Anonymous Quiz
56%
लुङ्लकारः
13%
लुट्लकारः
12%
विधिलिङ्लकारः
6%
आशीर्लिङ्लकारः
13%
लिट्लकारः
Live stream scheduled for
संस्कृत संवादः । Sanskrit Samvadah
इतोपि तिलगुडयोः अपि मकरसङ्क्रान्तौ अपरिमितं महत्त्वम् अस्ति। =इसके अलावा तिल और गुड़ का भी मकर संक्राति पर बेहद महत्व है। ज्योतिषः दृष्ट्या एतस्मिन् दिने दिवाकरः धनुराशिं विहाय मकरराशौ प्रविशति तस्य च उत्तरायणगतिः प्रारभते। =ज्योतिष की दृष्ट‍ि से देखें…
महाभारते भीष्मः पितामहः सूर्योत्तरायणे सति एव माघशुक्लाष्टम्यां स्वेच्छया देहम् अत्यजत्।
= महाभारत में भीष्म पितामह ने सूर्य के उत्तरायण होने पर ही माघ शुक्ल अष्टमी के दिन स्वेच्छा से शरीर का परित्याग किया था।

तस्य श्राद्धसंस्कारोऽपि सूर्यस्य उत्तरायणगतौ अभवत्।
=उनका श्राद्ध संस्कार भी सूर्य की उत्तरायण गति में हुआ था।

फलतः अद्यापि पितॄणां प्रसन्नतायै तिलार्घ्यजलतर्पणरीतिः मकरसङ्क्रान्तेः अवसरे प्रचलिता अस्ति।
=फलतः आज तक पितरों की प्रसन्नता के लिए तिल अर्घ्य एवं जल तर्पण की प्रथा मकर संक्रांति के अवसर पर प्रचलित है।

एताभिः मान्यताभिः सह मकरसङ्क्रान्तिपर्वणा सह इतोपि एकः उत्साहः संयुक्तः अस्ति।
=इन सभी मान्यताओं के अलावा मकर संक्रांति पर्व एक उत्साह और भी जुड़ा है।

अस्मिन् दिने पतङ्गोड्डयनस्य अपि विशेषमहत्त्वं भवति।
=इस दिन पतंग उड़ाने का भी विशेष महत्व होता है।

दिनेऽस्मिन् अनेकषु स्थानेषु पतङ्गोड्डयनस्य महन्ति आयोजनानि क्रियन्ते।
= इस दिन कई स्थानों पर पतंगबाजी के बड़े-बड़े आयोजन भी किए जाते हैं।

जनाः सानन्दम् उल्लासेन पतङ्गोड्डयनं कुर्वन्ति।
=लोग आनंद और उल्लास के साथ पतंगबाजी करते हैं।

पतङ्गोड्डयनस्य वेलायां मांझासूत्रेण गगनचराणाम् आकस्मिकं मरणं भवति।
=पतंगबाजी के समय मांझे की डोर से आकाश में उड़ रहे पक्षियों की असा‍मायिक मौत हो जाती है।

एतत् ध्यातव्यं यत् गृहाणां छदिष्षु पतङ्गोड्डयनस्य काले स्वस्य खगानाम् अन्येषां चापि ध्यानं कर्त्तव्यं येन सर्वबाधाभ्यः सुरक्षिताः वयं भवेम।
=यह ध्यान देने योग बात है तथा घरों की छतों पर पतंग उड़ाते समय हमें खुद का और सभी का ध्यान रखना चाहिए ताकि हर परेशानी से बचा जा सकें।


#vakyabhyas
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

25 मिनट
🕚 09:00 PM 🇮🇳
🔰सवर्णदीर्घसन्धिः
🗓 30th सितम्बर 2022, शुक्रवासरः


कृपया अलार्म लगा लें और विलम्ब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
(कश्चन) प्रथम: - " मम पत्नी विपणीं गतवती। अधुना महती वृष्टि: आरब्धा। व्याकुलोहम्"
मित्रम् - " भीति: मास्तु। तत्र बहव: आपणा: वर्तन्ते। सा कञ्चिदापणं प्रविश्य समयं व्यापयेत्"
प्रथम:- सा एव मम भीति:।

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰वादप्रतिवादः अन्तर्जालविषये
🗓 01st अक्टूबर 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (अन्तर्जालस्य उपयोगाः अधिकाः सन्ति अथवा अपायाः अधिकाः सन्ति)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि
🚩

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - षष्ठी रात्रि 08:46 तक तत्पश्चात सप्तमी

दिनांक - 01 अक्टूबर 2022
दिन - शनिवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - शरद
मास - आश्विन
पक्ष - शुक्ल
नक्षत्र - ज्येष्ठा 02 अक्टूबर प्रातः 03:11 तक तत्पश्चात मूल
योग - आयुष्मान रात्रि 07:59 तक तत्पश्चात सौभाग्य
राहु काल - सुबह 09:30 से 11:00 तक
सूर्योदय - 06:31
सूर्यास्त - 06:27
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:55 से 05:43 तक
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram