संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.77K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

25 मिनट
🕚 09:00 PM 🇮🇳
🔰शानच्-प्रत्ययः स्त्रीलिङ्गे
🗓 29th सितम्बर 2022, गुरुवासरः


कृपया अलार्म लगा लें और विलम्ब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
अभिवन्द्य अचार्यवर्य! अस्मिन् शिक्षकदिने भवन्तं स्मरामि। इदानींतन मम स्थिते: कारणकर्ता भवानेव । 🙏🏼
आचार्य: - किं करोमि? अहं मम पूर्णशक्तिमुपयुज्य भवत: शिक्षणाय प्रयत्नमकुर्वम्।। तथापि भवन्तं सम्यक् कर्तुं मया न शक्तम्।,😩

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓 30th सितम्बर 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩
🚩आज की हिन्दी तिथि

🌥 🚩यगाब्द - ५१२४
🌥 🚩शक संवत - १९४४
🌥 🚩विक्रम संवत - २०७९
⛅️ 🚩तिथि - पंचमी रात्रि 10:34 तक तत्पश्चात षष्ठी


⛅️ दिनांक - 30 सितम्बर 2022
⛅️ दिन - शुक्रवार
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - शरद
⛅️ मास - आश्विन
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - अनुराधा 01 अक्टूबर प्रातः 04:19 तक तत्पश्चात ज्येष्ठा
⛅️ योग - प्रीति रात्रि 10:33 तक तत्पश्चात आयुष्मान
⛅️ राहु काल - सुबह 11:00 से 12:29 तक
⛅️ सर्योदय - 06:31
⛅️ सर्यास्त - 06:28
⛅️ दिशा शूल - पश्चिम दिशा में
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓 30th सितम्बर 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃आढ्यो वापि दरिद्रो वा दुःखितः सुखितोऽपि वा।
निर्दोषो वा सदोषो वा वयस्यः परमा गतिः
।।

रामायण किष्किन्धाकाण्ड 4.8.8

Whether rich or poor, afflicted or happy, flawless or guilty, a friend is the ultimate refuge to a friend.

🔅धनिकः भवतु निर्धनः वा दुःखी भवतु सुखी वा निर्दोषः भवतु दोषी वा कीदृशोऽपि भवतु परन्तु सखा(मित्रम्) अस्माकं कृते तु श्रेष्ठतमः भवति।

#Subhashitam
प्रातः काले अहं विद्यालयं न अगमम्।
वाक्ये कः लकारः प्रयुक्तः।
Anonymous Quiz
56%
लुङ्लकारः
13%
लुट्लकारः
11%
विधिलिङ्लकारः
7%
आशीर्लिङ्लकारः
13%
लिट्लकारः
Live stream scheduled for
संस्कृत संवादः । Sanskrit Samvadah
इतोपि तिलगुडयोः अपि मकरसङ्क्रान्तौ अपरिमितं महत्त्वम् अस्ति। =इसके अलावा तिल और गुड़ का भी मकर संक्राति पर बेहद महत्व है। ज्योतिषः दृष्ट्या एतस्मिन् दिने दिवाकरः धनुराशिं विहाय मकरराशौ प्रविशति तस्य च उत्तरायणगतिः प्रारभते। =ज्योतिष की दृष्ट‍ि से देखें…
महाभारते भीष्मः पितामहः सूर्योत्तरायणे सति एव माघशुक्लाष्टम्यां स्वेच्छया देहम् अत्यजत्।
= महाभारत में भीष्म पितामह ने सूर्य के उत्तरायण होने पर ही माघ शुक्ल अष्टमी के दिन स्वेच्छा से शरीर का परित्याग किया था।

तस्य श्राद्धसंस्कारोऽपि सूर्यस्य उत्तरायणगतौ अभवत्।
=उनका श्राद्ध संस्कार भी सूर्य की उत्तरायण गति में हुआ था।

फलतः अद्यापि पितॄणां प्रसन्नतायै तिलार्घ्यजलतर्पणरीतिः मकरसङ्क्रान्तेः अवसरे प्रचलिता अस्ति।
=फलतः आज तक पितरों की प्रसन्नता के लिए तिल अर्घ्य एवं जल तर्पण की प्रथा मकर संक्रांति के अवसर पर प्रचलित है।

एताभिः मान्यताभिः सह मकरसङ्क्रान्तिपर्वणा सह इतोपि एकः उत्साहः संयुक्तः अस्ति।
=इन सभी मान्यताओं के अलावा मकर संक्रांति पर्व एक उत्साह और भी जुड़ा है।

अस्मिन् दिने पतङ्गोड्डयनस्य अपि विशेषमहत्त्वं भवति।
=इस दिन पतंग उड़ाने का भी विशेष महत्व होता है।

दिनेऽस्मिन् अनेकषु स्थानेषु पतङ्गोड्डयनस्य महन्ति आयोजनानि क्रियन्ते।
= इस दिन कई स्थानों पर पतंगबाजी के बड़े-बड़े आयोजन भी किए जाते हैं।

जनाः सानन्दम् उल्लासेन पतङ्गोड्डयनं कुर्वन्ति।
=लोग आनंद और उल्लास के साथ पतंगबाजी करते हैं।

पतङ्गोड्डयनस्य वेलायां मांझासूत्रेण गगनचराणाम् आकस्मिकं मरणं भवति।
=पतंगबाजी के समय मांझे की डोर से आकाश में उड़ रहे पक्षियों की असा‍मायिक मौत हो जाती है।

एतत् ध्यातव्यं यत् गृहाणां छदिष्षु पतङ्गोड्डयनस्य काले स्वस्य खगानाम् अन्येषां चापि ध्यानं कर्त्तव्यं येन सर्वबाधाभ्यः सुरक्षिताः वयं भवेम।
=यह ध्यान देने योग बात है तथा घरों की छतों पर पतंग उड़ाते समय हमें खुद का और सभी का ध्यान रखना चाहिए ताकि हर परेशानी से बचा जा सकें।


#vakyabhyas
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

25 मिनट
🕚 09:00 PM 🇮🇳
🔰सवर्णदीर्घसन्धिः
🗓 30th सितम्बर 2022, शुक्रवासरः


कृपया अलार्म लगा लें और विलम्ब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c