संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰शानच्-प्रत्ययः
🗓 26th सितम्बर 2022, सोमवासरः


कृपया अलार्म लगा लें और विलम्ब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
Live stream scheduled for
अल्पसंस्कृतज्ञ भी इस कार्यक्रम के परिहासों को समझ पायेंगे ।(पुनः प्रसारणम् --4)

संस्कृतं व्यावहारिकी भाषा भवेत्*
(हल्के-फुल्के परिहासों (jokes & jests/चुटकलों)के माध्यम से देववाणी संस्कृत को आमजन की भाषा बनाने का प्रयास-1)
😀😃😄😀😃😄😀😃😄😀😃

कर्णस्य करुण-आत्मकथा (=कान की करुणामय आत्मकथा)

अहम् अस्मि कर्णः । आवां द्वौ भ्रातरौ स्वः । उभौ यमजौ स्वः । ( मैं कान हूं। हम दो भाई हैं । दोनों जुड़वां=twins हैं ।)

परम् आवयोः दुर्भाग्यम् इदम् न एकेन अन्यः दृष्टः अद्य-पर्यन्तम् इति | आवयोः दुर्भाग्यम् अत्र न समाप्नोति । (परन्तु हमारा दुर्भाग्य है कि हमने एक दूसरे को नहीं देखा है । हमारा दुर्भाग्य यहां समाप्त नहीं होता ।)
आवयोः केवलम् एकम् एव कर्तव्यम् | गालयः भवेयुः तालिकावादनं वा भवेत् आवाभ्यां तु केवलं श्रोतव्यम् एव भवति न च उत्तरितव्यम् । (= गालियां हों या तालियां हमें केवल सुनना ही होता है जवाब नहीं दे सकते ।)

आवयोः दौर्भाग्यम् अत्र अपि न समाप्नोति ।
सांसारिकाः जनाः आवां कीलकौ इति मन्यन्ते (= लोग हमें खूंटी मानते हैं) । अतः आवाभ्याम् नयनक-भारः अपि सोढव्यः भवति (= ऐनक का बोझ भी ढोना पड़ता है) | नयनकः तु नेत्रयोः सहायतार्थं भवति । लोका: आवां किमर्थं लिप्तौ कुर्वन्ति ? (=हमें बीच में क्यों फंसाते हैं लोग ?)
अस्य कारणम् एतद् एव यद् आवां वराकौ विरोधे भाषितुं न शक्नुवः । (= इसका एक ही कारण है कि हम बेचारे इसके खिलाफ बोल नहीं सकते ।)
आवयोः करुण-कथा अद्य न प्रारब्धा । बाल्यकाले एव आरब्धा ।

आवयोः बाल्यकाले मस्तिष्कस्य प्रमादेन यः दोषः भवति स्म तस्य दण्डम् अपि अध्यापकेन आवाम् बलेन आकृष्य आवाभ्याम् एव दीयते स्म । (= दिमाग की सुस्ती के कारण गलतियों के लिये मास्टर जी भी बचपन में हमें ही जोर से खींचकर सजा देते थे) । एवं च दण्डम् आवाभ्याम् एव भोक्तव्यं भवति स्म । किं नायम् अन्यायः?

यदा आवयोः यौवनम् आगतवत् तदा$पि अन्यायः न समाप्तः । मुखस्य सौन्दर्यं वर्धयितुं कर्णिकासदृशानि (=कानों की बालियों जैसी = like ear-rings) विविधानि भूषणानि अपि आवयोः उपरि एव अवलम्ब्यन्ते । (=मुख सौन्दर्य बढाने के लिये कुछ भिन्न भिन्न प्रकार के आभूषणों को भी हम पर ही लटका दिया जाता है ।)

न केवलम् एतत् !!!
आवयोः छेदनम् अपि क्रियते कानिचिद् महार्घानि भूषणानि सुरक्षितुम् । (=कुछ महंगे आभूषणों को सुरक्षित करने के लिए हममें छेद किये जाते हैं ।)

असीमो$यम् अन्यायः किम् असह्यो नास्ति ? परं किं कुर्वः ?
करोनाकाले "मास्क = mask” नाम्ना विख्यातेन मुखावरणेन अस्माकं कष्टं यद्यपि द्विगुणितम् परम् आवां भ्रातरौ मानव-प्रेमिणौ स्वः । अस्मिन् मानवविपत्तिकाले सर्वदा मानवसेवायां समर्पितीभूय तिष्ठावः । (=परन्तु हम दोनों भाई मानवप्रेमी हैं और इस मानवकष्टकाल में मानव सेवा में समर्पित हैं।)---KSG

😀😄😀😄😀😄😀😄😀😄😄

#hasya
अत्याधुनिकजीवनशैल्यां प्रदूषणं प्राणिनां पुरत: अभिशापरूपेण समायातम्। नदीनां वारि मलिनं सञ्जातम्। शनै: शनै: धरा निर्वनं जायमाना अस्ति। यन्त्रेभ्यो नि:सरितवायुना वातावरणं विषाक्तं रुजाकारकं च भवति। वृक्षाभावात् प्रदूषणकारणाच्च बहूनां पशुपक्षिणां जीवनमेव सङ्कटापन्नं दृश्यते। वनस्पतीनाम् अभावदशायां न केवलं वन्यप्राणिनाम् अपितु अस्माकं समेषामेव जीवनं स्थातुं नैव शक्यते। पादपा: अस्मभ्यं न केवलं शुद्धवायुमेव यच्छन्ति अपितु ते अस्माकं कृते जीवने उपयोगाय पत्राणि पुष्पाणि फलानि काष्ठानि औषधीन् छायां च वितरन्ति। अस्माद् हेतो: अस्माकं कर्तव्यम् अस्ति यद् वयं वृक्षारोपणं तेषां संरक्षणम्, जलशुचिताकरणम्, ऊर्जाया: संरक्षणम्, उद्यान-तडागादीनाम् शुचितापूर्वकं पर्यावरणसंरक्षणार्थं प्रयत्नं कुर्याम। अनेनैव अस्माकं सर्वेषां जीवनम् अनामयं सुखावहञ्च भविष्यति।

प्रकृति: समेषां प्राणिनां संरक्षणाय यतते। इयं सर्वान् पुष्णाति विविधैै: प्रकारै:, सुखसाधनै: च तर्पयति। पृथिवी, जलम्, तेज:, वायु:, आकाश: च अस्या: प्रमुखानि तत्त्वानि। तान्येव मिलित्वा पृथक्तया वाऽस्माकं पर्यावरणं रचयन्ति। आव्रियते परित: समन्तात् लोक: अनेेन इति पर्यावरणम्। यथा अजातश्शिशु: मातृगर्भे सुरक्षित: तिष्ठति तथैव मानव: पर्यावरणकुक्षौ। परिष्कृतं प्रदूषणरहितं च पर्यावरणम् अस्मभ्यं सांसारिकं जीवनसुखं, सद्विचारं, सत्यसङ्कल्पं माङ्गलिकसामग्रीञ्च प्रददाति। प्रकृतिकोपै: आतङ्कितो जन: किं कर्तुं प्रभवति? जल प्लावनै:, अग्निभयै:, भूकम्पै:, वात्याचक्रै:, उल्कापातादिभिश्च सन्तप्तस्य मानवस्य क्व मङ्गलम्?

अत एव अस्माभि: प्रकृति: रक्षणीया। तेन च पर्यावरणं रक्षितं भविष्यति। प्राचीनकाले लोकमङ्गलाशंसिन ऋषयो वने निवसन्ति स्म। यतो हि वने सुरक्षितं पर्यावरणमुपलभ्यते स्म। तत्र विविधा विहगा: कलकूजिश्रोत्ररसायनं ददति।

सरितो गिरिनिर्झराश्च अमृतस्वादु निर्मलं जलं प्रयच्छन्ति। वृक्षा लताश्च फलानि पुष्पाणि इन्धनकाष्ठानि च बाहुल्येन समुपहरन्ति। शीतलमन्दसुगन्धवनपवना औषधकल्पं प्राणवायुं वितरन्ति।

परन्तु स्वार्थान्धो मानव: तदेव पर्यावरणम् अद्य नाशयति। स्वल्पलाभाय जना बहुमूल्यानि वस्तूनि नाशयन्ति। जना: यन्त्रागाराणां विषाक्तं जलं नद्यां निपातयन्ति। तेन मत्स्यादीनां जलचराणां च क्षणेनैव नाशो भवति। नदीजलमपि तत्सर्वथाऽपेयं जायते।
मानवा: व्यापारवर्धनाय वनवृक्षान् निर्विवेकं छिन्दन्ति। तस्मात् अवृष्टि: प्रवर्धते, वनपशवश्च शरणरहिता ग्रामेषु उपद्रवं विदधति। शुद्धवायुरपि वृक्षकर्तनात् सङ्कटापन्नो जायते। एवं हि स्वार्थान्धमानवै: विकृतिम् उपगता प्रकृति: एव सर्वेषां विनाशकर्त्री भवति। विकृतिमुपगते पर्यावरणे विविधा: रोगा: भीषणसमस्याश्च सम्भवन्ति। तत्सर्वमिदानीं चिन्तनीयं प्रतिभाति।

धर्मो रक्षति रक्षित: इत्यार्षवचनम्। पर्यावरणरक्षणमपि धर्मस्यैवाङ्गमिति ऋषय: प्रतिपादितवन्त:। अत एव वापीकूपतडागादिनिर्माणं देवायतन-विश्रामगृहादिस्थापनञ्च धर्मसिद्धे: स्रोतो रूपेण अङ्गीकृतम्। कुक्कुर-सूकर-सर्प-नकुलादि-स्थलचरा:, मत्स्य-कच्छप-मकरप्रभृतय: जलचराश्च अपि रक्षणीया:, यत: ते स्थलमलानाम् अपनोदिन: जलमलानाम् अपहारिणश्च। प्रकृतिरक्षया एव लोकरक्षा सम्भवति इत्यत्र नास्ति संशय:।
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 मनोगतम्
(मन की बात)
🗓 27th सितम्बर 2022, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(कस्यचित् मनोगतकार्यक्रमस्य विवरणं कुर्वन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
२३ दिनाङ्कस्य संस्कृताश्रमः
https://youtu.be/tJJCRzgt9qI

सम्पूर्णा शृङ्खला
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
🚩जय सत्य सनातन 🚩
🚩आज की हिन्दी तिथि

🌥 🚩यगाब्द - ५१२४
🌥 🚩शक संवत - १९४४
🌥 🚩विक्रम संवत - २०७९
⛅️ 🚩तिथि - द्वितीया 28 सितम्बर प्रातः 03:28 तक तत्पश्चात तृतीया

⛅️ दिनांक - 27 सितम्बर 2022
⛅️ दिन - मंगलवार
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - शरद
⛅️ मास - आश्विन
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - चित्रा 28 सितम्बर सुबह 06:14 तक तत्पश्चात स्वाती
⛅️ योग - ब्रह्म सुबह 06:44 तक तत्पश्चात इन्द्र
⛅️ राहु काल - अपरान्ह 03:3 से 05:01 तक
⛅️ सर्योदय - 06:30
⛅️ सर्यास्त - 06:31
⛅️ दिशा शूल - उत्तर दिशा में
⛅️ बराह्ममुहूर्त - प्रातः 04:54 से 05:42 तक
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃कुसुमं वर्णसम्पन्नं गन्धहीनं न शोभते ।
न शोभते क्रियाहीनं मधुरं वचनं तथा
।।

🔅सुन्दर वर्णैः सुसम्पन्नं पुष्पं गन्धं विना न शोभते तथैव अकर्मण्यता युक्तानि प्रीतिदायकानि प्रेरणादायकानि च वचनानि न शोभन्ते।

जिस प्रकार गंधहीन होने पर सुन्दर रंगो से संपन्न पुष्प भी शोभा नहीं देता, उसी प्रकार कार्य नहीं करने वाला अकर्मण्य व्यक्ति मीठी-मीठी बातें करने पर भी शोभा नहीं पाता ।

In spite of being very colourful, a flower is not adorned if it lacks fragrance. Similarly, mere sweet talk without any supporting action is not at all embellished.

#Subhashitam
Live stream scheduled for
मकरसङ्क्रान्तिः

अस्माकं भारतवर्षं पर्वणां देशः अस्ति। वयं बहूनि विविधानि पर्वाणि सर्वेषु ऋतुषु आचरामः। शीतर्तोः प्रमुखपर्व मकरसङ्क्रान्तिः अस्माकं प्रमुखपर्वसु वर्तते।

मकरसङ्क्रान्तिः हिन्दूधर्मस्य प्रमुखपर्वसु एकम् अस्ति।
=मकर संक्रांति हिन्दू धर्म के प्रमुख त्योहारों में एक है।

एतत् पर्व सूर्यस्य उत्तरायणे सति आचर्यते।
=यह त्योहार, सूर्य के उत्तरायन होने पर मनाया जाता है।

एतस्य पर्वणः वैशिष्ट्यम् अस्ति यत् एतत् सदैव जनवरीमासः चतुर्दशदिनाङ्के हि आचर्यते।
=इस पर्व की विशेष बात यह है कि यह हर साल 14 जनवरी को ही मनाया जाता है,

यदा सूर्यः उत्तरायणे भूत्वा मकररेखातः सङ्क्रमते।
=जब सूर्य उत्तरायन होकर मकर रेखा से गुजरता है।

मकरसङ्क्रान्तेः सम्बन्धः साक्षात् धरायाः भूगोलेन भास्करस्थित्या चास्ति ‌।
=मकर संक्रांति का संबंध सीधा पृथ्वी के भूगोल और सूर्य की स्थिति से है।

यदापि सूर्यः मकररेखां प्रति आगच्छति तत् दिनं चतुर्दशजनवरी हि भवति।
=जब भी सूर्य मकर रेखा पर आता है, वह दिन 14 जनवरी ही होता है,

अतः अस्मिन् दिने वयं मकरसङ्क्रान्तिपर्व आचरामः।
=अत: इस दिन मकर संक्रांति का त्योहार मनाया जाता है।

यदा कदा एतत् पर्व एकस्मात् दिनात् पूर्वम् अनन्तरं वा अर्थात् जनवरीमासः त्रयोदश पञ्चदश दिनाङ्के वा आचर्यते।
=कभी-कभी यह एक दिन पहले या बाद में यानी 13 या 15 जनवरी को भी मनाया जाता है

परन्तु एवं न्यूनं हि भवति।
=लेकिन ऐसा कम ही होता है।

दिनेऽस्मिन् प्रत्यूषे शीघ्रम् उत्थाय स्नानं क्रियते।
=इस दिन सुबह जल्दी उठकर स्नान किया जाता है।

प्रमुखतया गङ्गादिषु नदीषु स्नानं महत्त्वपूर्णं मन्यते।
= प्रमुरूप से गङ्गादि नदियों में नहाना महत्त्वपूर्ण माना जाता है।

इतोपि तिलताण्डुलादीनां गुडमिश्रितमोदकानि अन्यानि चापि व्यञ्जनानि निर्मीयन्ते।
=इसके अलावा तिल और गुड़ के लड्डू एवं अन्य व्यंजन भी बनाए जाते हैं।

अस्मिन् समये सधवाः योषितः सौभाग्यसामग्रीणां प्रदानादानमपि कुर्वन्ति।
=इस समय सुहागन महिलाएं सुहाग की सामग्री का आदान प्रदान भी करती हैं।


#vakyabhyas