संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃शून्यमापूर्णतामेति मृत्युरप्यमृतायते ।
आपत्सम्पदिवाभाति, विद्वज्जन-समागमात्

(योगवाशिष्ठसारः )

The zero turns into completeness, even the death turns into immorality, calamity appears to be prosperity when wise people assemble!

🔅शून्यं स्वस्मिन् पूर्णत्वं प्राप्नोति तथा मृत्युः अपि अमरतां प्राप्नोति तथैव समस्याः समृद्धिवत् प्रतिभान्ति यदा बुद्धिमन्तः एकत्र भवन्ति।

#Subhashitam
ओ३म्

संस्कृतानन्दः

अद्य प्रज्ञाचक्षुदिनम् अस्ति।
= आज प्रज्ञाचक्षु दिन है।

प्रज्ञाचक्षुः जनः द्रष्टुं न शक्नोति।
= प्रज्ञाचक्षु व्यक्ति देख नहीं पाता है।

तथापि प्रज्ञाचक्षुजनः बहुविधानि कार्याणि करोति।
= फिर भी प्रज्ञाचक्षु व्यक्ति बहुत प्रकार के काम करता है।

प्रज्ञाचक्षु: इत्युक्ते अन्धः इति भवति।
= प्रज्ञाचक्षु अर्थात अन्धा होता है।

अनेके प्रज्ञाचक्षवः श्रेष्ठा: संगीतज्ञाः सन्ति।
= अनेक प्रज्ञाचक्षु श्रेष्ठ संगीतज्ञ हैं।

अनेके तु श्रेष्ठशिक्षकाः , गायकाः , विद्वान्सः च सन्ति।
= अनेक तो श्रेष्ठ शिक्षक , गायक और विद्वान हैं।

दण्डी स्वामी विरजानन्दः तस्य उत्तमम् उदाहरणम् अस्ति।
= दण्डी स्वामी विरजानन्द जी उसके उत्तम उदाहरण हैं।

गुरुवर्याः विरजानन्दस्वामिनः स्वामी दयानन्दसरस्वतीनां गुरवः आसन्।
= गुरुवर विरजानन्द जी स्वामी दयानंद सरस्वती जी के गुरु थे।

स्वामी रामभद्राचार्य महाभागाः अपि प्रज्ञाचक्षुः एव ।
= स्वामी रामभद्राचार्य जी भी प्रज्ञाचक्षु हैं।

प्रज्ञाचक्षूणां विद्यालयाः सर्वत्र दृश्यन्ते।
= प्रज्ञाचक्षुओं के विद्यालय सब जगह दिखते हैं।

प्रज्ञाचक्षूणां लिपिः अपि भिन्ना भवति।
= प्रज्ञाचक्षुओं की लिपि भी भिन्न होती है।

तेषां लिप्याः नाम ब्रेल इति अस्ति।
= उनकी लिपि का नाम ब्रेल है।

अनेके जनाः नेत्रदानं कुर्वन्ति।
= अनेक लोग नेत्रदान करते हैं।

मृत्योः अनन्तरं मृतकस्य नेत्रमणिः निष्कास्य प्रज्ञाचक्षवे दीयते।
= मृत्यु के बाद मृतक की नेत्रमणि निकाल कर अन्ध को दी जाती है।

अन्धस्य नेत्रे सा मणिः स्थाप्यते।
= अन्धे की आँख में वो मणि स्थापित की जाती है।

वयमपि नेत्रदानं कर्तुं शक्नुमः।
= हम भी नेत्रदान कर सकते हैं।

#vakyabhyas
Live stream scheduled for
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰शतृप्रत्ययः नपुंसकलिङ्गे
🗓 20th सितम्बर 2022, मङ्गलवासरः


कृपया अलार्म लगा लें और विलम्ब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 ओषधिपरिचयः
🗓 21st सितम्बर 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(कस्यचित् ओषधस्य परिचयः तस्य गुणाः च संस्कृतेन वक्तव्यम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - एकादशी रात्रि 11:34 तक तत्पश्चात द्वादशी

दिनांक - 21 सितम्बर 2022
दिन - बुधवार
अयन - दक्षिणायन
ऋतु - शरद
मास - आश्विन
पक्ष - कृष्ण
नक्षत्र - पुष्य रात्रि 11:47 तक तत्पश्चात अश्लेषा
योग - परिघ सुबह 09:13 तक तत्पश्चात शिव
राहु काल - दोपहर 12:33 से 02:02 तक
सूर्योदय - 06:28
सूर्यास्त - 06:37
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:53 से 05:41 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 ओषधिपरिचयः
🗓 21st सितम्बर 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(कस्यचित् ओषधस्य परिचयः तस्य गुणाः च संस्कृतेन वक्तव्यम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃अशीमहि वयं भिक्षामाशावासो वसीमहि। शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः

aśīmahi vayam bhikṣāmāśāvāso vasimahi śayimahi mahiprsthe kurvīmahi kimiśvaraih

Let us eat the food we have begged; let the sky be our clothig; let us lie down on the surface of the earth; what have we to do with the rich?

आओ हम भिक्षान्न को खाएं, आकाश को अपना वस्त्र बनाएं। धरती की सतह पर शयन करें, दौलत का क्या करेंगे।

🔅आगच्छन्तु मिलित्वा भिक्षान्नम् एव खादामः आकाशम् एव वस्त्ररूपेण धरामः भूमौ शयनं कुर्मः वित्तस्य किं वा कुर्मः।

#Subhashitam