संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Live stream scheduled for
संस्कृतं व्यावहारिकी भाषा भवेत्

😝😝😝😝😝😝😝😝😝😝😝

प्रभुभक्तस्य मनोकामना

भक्तः ----- हे प्रभो ! अहं त्वदीयः अनन्यः भक्तः अस्मि । कृपया मह्यं केवलं पञ्चकोटि-रूप्यकाणि देहि । (मुझे केवल 5-करोड़ रुपये दे दो ।) उपरि आगत्य पूर्णं राशिं प्रतिदास्यामि । (ऊपर आकर सारा पैसा वापिस कर दूंगा )

प्रभुः------- पूर्णः राशिः सज्जोऽस्ति । (पूरा पैसा तैयार है) शीघ्रमेव उपरि आगत्य राशिं स्वीकुरु, प्रियवर ! -----KSG

😜😜😜😜😜😜😜😜😜😜😜

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 सङ्क्षेपरामायणम्
🗓 18th सितम्बर 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संक्षेपरामायणस्य कस्यचित् एक श्लोकस्य विवरणं कुर्वन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 सङ्क्षेपरामायणम्
🗓 18th सितम्बर 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संक्षेपरामायणस्य कस्यचित् एक श्लोकस्य विवरणं कुर्वन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - अष्टमी शाम 04:32 तक तत्पश्चात नवमी

दिनांक - 18 सितम्बर 2022
दिन - रविवार
अयन - दक्षिणायन
ऋतु - शरद
मास - आश्विन
पक्ष - कृष्ण
नक्षत्र - मृगशिरा दोपहर 03:11 तक तत्पश्चात आर्द्रा
योग - सिद्धि सुबह 06:34 तक तत्पश्चात व्यतिपात
राहु काल - शाम 05:09 से 06:40 तक
सूर्योदय - 06:27
सूर्यास्त - 06:40
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:53 से 05:40 तक
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
परह्यस्तनीयः संस्कृताश्रमः
https://youtu.be/n4W-Tj3Wl7I

सम्पूर्णा शृङ्खला
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
IGNOU Admission details
Sanskrit Degree/JYOTISH from Indra Gandhi National Open University, New Delhi

MA Sanskrit at IGNOU
Eligibility: Bachelor's Degree or a higher degree from a recognised University.
Fee Structure: Rs.14000/- for the full programme to be paid year wise Rs. 7000/- Fee to be paid in the first year is Rs. 7000+Rs.300/- including a registration fee of Rs. 300.

BA Sanskrit at IGNOU
Eligibility 10+2 or its equivalent
Rs. 4200/- per year plus Registration fee of Rs.300/-

MAJY : Master of Arts(JYOTISH)
रु. 12600/- संपूर्ण कार्यक्रम के लिए
प्रथम वर्ष : रु. 6300/- + रु. 300/- पंजीकरण शुल्क
द्वितीय वर्ष: रु. 6300/-

CVG : Certificate(VEDIC GANIT)

PROGRAMME CERTIFICATE
MODE Open Distance Learning
SCHOOL School of Humanities
DURATION 0 Year, 6 Months
FEE STRUCTURE
RS 2000/- AND RS 300/-

PROGRAMME COORDINATOR DR PUSHPA (ASSO. PROF.)
PH NO - 01129532792, MOB-9809571727, EMAIL- dr.pushpa@ignou.ac.in

To Register
To Register for courses click here
Last date to apply: extended to 22nd September 2022
#SanskritEducation
🍃"नमन्ति फलिनो वृक्षाः नमन्ति गुणिनो जनाः।
शुष्कवृक्षाश्च मूर्खाश्च न नमन्ति कदाचन्
॥"

"फलों से लदे हुए वृक्ष भूमि की ओर झुक जाते हैं । गुणी व्यक्ति भी सदैव झुक जाते हैं । परंतु सूखे हुए वृक्ष और मूर्ख व्यक्ति कभी झुकते नहीं हैं ।"

🔅फलवान् वृक्षः नमति गुणवन्तः जनाः अपि नमन्ति। मूर्खाः शुष्कवृक्षाः न कदापि नमन्ति। नमनं श्रेष्ठानां स्वभावः एव।

#Subhashitam
जाह्नवी।
एतस्य शब्दस्य उचितः वर्णविच्छेदः कः।
Anonymous Quiz
66%
ज्+आ+ह्+न्+अ+व्+ई
29%
ज्+आ+न्+ह्+अ+व्+ई
5%
द्वावपि स्तः