संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
परिश्रम एव जीवनम् आलस्यमेव मृत्युः।
अस्मिन् वाक्ये लोपसन्धिः कुत्रास्ति।
Anonymous Quiz
5%
एव जीवनम्
10%
जीवनम् आलस्यम्
18%
आलस्यमेव मृत्युः
55%
परिश्रम एव
12%
नास्ति कुत्रापि
Live stream scheduled for
संस्कृत संवादः । Sanskrit Samvadah
Day - 18 1. अन्य: जीवति। Someone is living. 2 अन्य: नमति। Someone is saluting. 3 अन्य: वन्दते। Someone is saluting. 4 अन्य: वमति। Someone is vomiting. 5 अन्य: वर्तते। Soneone is present. 6 अन्य: वेपते। Someone is quivering. 7 अन्य: वसति।…
Day - 20

1. तत् तक्षति।
That is carving.

2 तत् ग्रसते।
That is swallowing.

3 तत् गाहते।
That is drowning.

4 तत् बाधते।
That is paining.

5 तत् भिक्षते।
That is begging for alms.

6 तत् यतते।
That is trying.

7 तत् रभते।
That is beginning.

8 तत् लंघते।
That is crossing.

9 तत् श्लाघते।
That is praising.

10 तत् भर्जते।
That is frying.

Day - 21

1 एतत् अत्र तक्षति।
This is carving here.

2 एतत् तत्र ग्रसति।
It is swallowing there.

3 एतत् कुत्र गाहते।
Where is this drowning?

4 एतत् अन्यत्र बाधते।
This is paining elsewhere.

5 एतत् सर्वत्र भिक्षते।
This is begging for alms everywhere.

6 एतत् सर्वदा यतते।
This is always trying.

7 एतत् इदानीं रभते।
This is starting now.

8 एतत् समुद्रं लंघते।
This is crossing the ocean.

9 एतत् मां श्लाघते।
This is praising me.

10 एतत् किं भर्जते।
What is this frying?


#vakyabhyas
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰शतृप्रत्यय-पुल्लिङ्गाभ्यासः
🗓 16th सितम्बर 2022, शुक्रवासरः


कृपया अलार्म लगा लें और विलम्ब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
संस्कृतं व्यावहारिकी भाषा भवेत्

😝😝😝😝😝😝😝😝😝😝😝

एका बहुसमस्यापीडिता अतिधनवती महिला एकं साधुं गत्वा निजसमस्याः अवर्णयत् । (एक बहुत धनी महिला ने, जो बहुत सारी समस्याओं से परेशान थी, एक साधु के पास जाकर अपनी समस्यायें बताईं ।)

साधुः तस्याः समस्याः सहानुभूतिपूर्वकं श्रुत्वा अवदत् ----

साधुः------ पुत्रि ! चिन्ता मास्तु । त्वदीयाः सर्वाः समस्याः दूरीभविष्यन्ति, परं त्वया किञ्चिद् धनं व्ययीकरणीयं भविष्यति । (बेटी, चिन्ता मत करो, तुम्हारी सभी समस्यायें दूर हो जायेंगी पर तुम्हें कुछ धन खर्च करना होगा।)

महिला ---- कियद् धनम् अपेक्ष्यते एतदर्थम् ? ( इसके लिए कितना धन चाहिए ?)

साधुः --- नाधिकम् । 33-कोटिः देवाः आराध्याः सन्ति (33-करोड़ देवता पूज्य हैं) । सर्वे प्रसन्नाः करणीयाः भविष्यन्ति ।

महिला---- एवं तु अत्यधिकं धनम् अपेक्ष्यिष्यते । (ऐसे तो बहुत धन चाहिएगा)

साधुः---- नैव, नैव । नाधिकम् । प्रत्येकं देवाय एकपणकमात्रं (केवल एक पैसा) पर्याप्तं भविष्यति ।

【एतच्छ्रुत्वा महिला विचारितवती ---- एवं तु 33-कोटि-रूप्यकाणि देयानि भविष्यन्ति ! परम् ------ अस्तु ।】

महिला ---- साधुवर्य ! भवान् एकशतदेवानां नामानि वदन्तु।अहम् एकं रूप्यकं भवते दास्यामि । (साधु जी, आप100 देवताओं के नाम बोलो मैं आपको एक रुपया दे दूंगी ) एवमेव अन्यानि शतदेवानां नामानि उक्त्वा एकम् एकम् अधिकं रूप्यकं तावत् गृह्णातु यावत् सर्वे देवाः न प्रसीदन्ति ।

साधुः-----) राम ! कृष्ण ! शिव ! शंकर ! सीता । पार्वती । ऊं ऊं ऊं ऊं ऊं अं अं ऊं ऊं ------ साधुः मूर्छितः----

ऊं ऊं ऊं कर्तुम् अपि नाशक्नोत् ।

----KSG

😜😜😜😜😜😜😜😜😜😜😜

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 सङ्क्षेपरामायणम्
🗓 17th सितम्बर 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संक्षेपरामायणस्य कस्यचित् एक श्लोकस्य विवरणं कुर्वन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - सप्तमी दोपहर 02:14 तक तत्पश्चात अष्टमी

दिनांक - 17 सितम्बर 2022
दिन - शनिवार
अयन - दक्षिणायन
ऋतु - शरद
मास - आश्विन
पक्ष - कृष्ण
नक्षत्र - रोहिणी दोपहर 12:21 तक तत्पश्चात मृगशिरा
योग - सिद्धि पूर्णरात्रि तक
राहु काल - सुबह 09:30 से 11:02 तक
सूर्योदय - 06:27
सूर्यास्त - 06:41
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:53 से 05:40 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 सङ्क्षेपरामायणम्
🗓 17th सितम्बर 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संक्षेपरामायणस्य कस्यचित् एक श्लोकस्य विवरणं कुर्वन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति।
एवमात्मकृतं कर्म मानवाः प्रतिपद्यते
।।
(हितोपदेश, प्रस्ताविका - ३४)

जैसे कुम्हार मिट्टी के पिण्डों से जो चाहता है, वह बनाता है, उसी तरह अपना ही किया हुआ कर्म मनुष्यों को बनाता है। अतः सत्कर्म की प्रवृत्ति सदैव रखें।

🔅यथा कुम्भकारः मृदया यदिच्छति तत् निर्माति एवमेव कृतं कर्म मनुष्यं निर्माति। अतः सत्कर्मसु प्रवृत्तः भव।

#Subhashitam