संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
The One and Only, All-in-one Sanskrit News Platform @ramdootah had been started on Telegram.

Why to join?
• Daily datesheet
• Daily Sanskrit radio broadcast
• Daily Sanskrit newspaper
• No Ads
• Free of Cost
• Every Sanskrit news youtube video at one platform.
• Daily Sanskrit news posts
• Daily text bulletins
• Branch on WhatsApp
• Learn Sanskrit by watching and reading sanskrit news daily.

Join by clicking below👇🏼
https://t.me/ramdootah
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - षष्ठी दोपहर 12:19 तक तत्पश्चात सप्तमी

दिनांक - 16 सितम्बर 2022
दिन - शुक्रवार
अयन - दक्षिणायन
ऋतु - शरद
मास - आश्विन
पक्ष - कृष्ण
नक्षत्र - कृतिका सुबह 09:55 तक तत्पश्चात रोहिणी
योग - वज्र 17 सितम्बर प्रातः 05:51 तक तत्पश्चात सिद्धि
राहु काल - सुबह 11:02 से 12:34 तक
सूर्योदय - 06:26
सूर्यास्त - 06:42
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:53 से 05:40 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓 16th सितम्बर 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃शतं विहाय भोक्तव्यं
सहस्रं विहाय स्नानमाचरेत्।
लक्षं विहाय दातव्यं
कोटिं त्यक्त्वा हरिं भजेत्
।।

अर्थात् सौ काम छोड़कर भोजन करना चाहिए , हजार काम छोड़कर स्नान, लाख काम छोड़कर दान और करोड़ काम छोड़ कर ईश्वर का स्मरण करना चाहिए ।

🔅शतं कार्याणि त्यक्त्वा प्रथमं भोजनं कुर्वन्तु। सहस्रं कार्याणि त्यक्त्वा प्रथमं स्नान करणीयं लक्षं कार्याणि त्यक्त्वा प्रथमं दानं करणीयं तथा कोटिः कार्याणि त्यक्त्वा अपि ईश्वरभजनं कर्तव्यमेव।

#Subhashitam
परिश्रम एव जीवनम् आलस्यमेव मृत्युः।
अस्मिन् वाक्ये लोपसन्धिः कुत्रास्ति।
Anonymous Quiz
5%
एव जीवनम्
10%
जीवनम् आलस्यम्
18%
आलस्यमेव मृत्युः
55%
परिश्रम एव
12%
नास्ति कुत्रापि
Live stream scheduled for
संस्कृत संवादः । Sanskrit Samvadah
Day - 18 1. अन्य: जीवति। Someone is living. 2 अन्य: नमति। Someone is saluting. 3 अन्य: वन्दते। Someone is saluting. 4 अन्य: वमति। Someone is vomiting. 5 अन्य: वर्तते। Soneone is present. 6 अन्य: वेपते। Someone is quivering. 7 अन्य: वसति।…
Day - 20

1. तत् तक्षति।
That is carving.

2 तत् ग्रसते।
That is swallowing.

3 तत् गाहते।
That is drowning.

4 तत् बाधते।
That is paining.

5 तत् भिक्षते।
That is begging for alms.

6 तत् यतते।
That is trying.

7 तत् रभते।
That is beginning.

8 तत् लंघते।
That is crossing.

9 तत् श्लाघते।
That is praising.

10 तत् भर्जते।
That is frying.

Day - 21

1 एतत् अत्र तक्षति।
This is carving here.

2 एतत् तत्र ग्रसति।
It is swallowing there.

3 एतत् कुत्र गाहते।
Where is this drowning?

4 एतत् अन्यत्र बाधते।
This is paining elsewhere.

5 एतत् सर्वत्र भिक्षते।
This is begging for alms everywhere.

6 एतत् सर्वदा यतते।
This is always trying.

7 एतत् इदानीं रभते।
This is starting now.

8 एतत् समुद्रं लंघते।
This is crossing the ocean.

9 एतत् मां श्लाघते।
This is praising me.

10 एतत् किं भर्जते।
What is this frying?


#vakyabhyas
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰शतृप्रत्यय-पुल्लिङ्गाभ्यासः
🗓 16th सितम्बर 2022, शुक्रवासरः


कृपया अलार्म लगा लें और विलम्ब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c