संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
प्रवहमानया नद्या सुशोभ्यते।
प्रवहमानया शब्द कः प्रत्ययः वर्तते।
Anonymous Quiz
58%
शानच्
13%
शतृ
22%
यत्
7%
ण्वुल्
संस्कृत संवादः । Sanskrit Samvadah
Day - 16 1 सर्व: शङ्खं धमति। Everyone is blowing the conch. 2 सर्व : लम्बते। Everyone is hanging. 3 सर्व: पर्वतम् आरोहति। Everyone is climbing the mountain. 4 सर्व: अनुधावति। Everyone is chasing. 5 सर्व: आलोचयति। Everyone is thinking. 6 सर्व: …
Day - 18

1. अन्य: जीवति।
Someone is living.

2 अन्य: नमति।
Someone is saluting.

3 अन्य: वन्दते।
Someone is saluting.

4 अन्य: वमति।
Someone is vomiting.

5 अन्य: वर्तते।
Soneone is present.

6 अन्य: वेपते।
Someone is quivering.

7 अन्य: वसति।
Someone is dwelling.

8 अन्य: वाञ्छति।
Someone is desiring.

9 अन्य: त्यजति।
Someone is leaving.

10 अन्य: त्रपते।
Someone is blushing.

Day - 19

1. भवान् कुत्र जीवति?
   Where are you living?

2 भवान् गुरुं नमति।
   You are saluting to your master.

3 भवान् मातरं वन्दते।
You are saluting to your mother.

4 भवान् किमर्थं वमति।
Why are you vomiting?

5 भवान् अन्यत्र वर्तते।
You are elsewhere.

6 भवान् किमर्थं वेपते।
Why are you quivering?

7 भवान् अत्र वसति वा?
Are you dwelling here?

8 भवान् किं वाञ्छति?
What are you desiring?

9 भवान् तत्र किं त्यजति।
What are you leaving there?

10 भवान् तां दृष्ट्वा त्रपते।
On seeing her you are blushing?


#vakyabhyas
Live stream scheduled for
मालिनी - (प्रतिवेशिनीं प्रति) गिरिजे! मम पुत्रः मातुलगृहं प्रति प्रस्थितः काचिद् अन्यां कामपि महिला कार्यार्थं जानासि तर्हि प्रेषय।

गिरिजा - आम् सखि! अद्य प्रातः एव मम सहायिका स्वसुतायाः कृते कर्मार्थं पृच्छति स्म। श्वः प्रातः एव तया सह वार्तां करिष्यामि।

(अग्रिमदिने प्रातः काले षट्वादने एव मालिन्याः गृहघण्टिका आगन्तारं कमपि सूचयति मालिनी द्वारमुदघाटयति पश्यति यत् गिरिजायाः सेविकया दर्शनया सह एका अष्टवर्षदेशीय, बालिका तिष्ठति)

दर्शना - महोदये! भवती कार्यार्थं गिरिजामहोदयां पृच्छति स्म कृपया मम सुतायै अवसरं प्रदाय अनुगृह्णातु भवती।

मालिनी - परमेषा तु अल्पवयस्का प्रतीयते। किं कार्यं करिष्यत्येषा? अयं तु अस्याः अध्ययनस्य क्रीडनस्य च कालः।

दर्शना - एषा एकस्य गृहस्य संपूर्ण कार्यं करोति स्म। सः परिवारः अधुना विदेशं प्रति प्रस्थितः। कार्याभावे अहमेतस्यै कार्यमेवान्वेषयामि स्म येन भवत्सदृशानां कार्यं प्रचलेत् अस्मद्सदृशानां गृहसञ्चालनाय च धनस्य व्यवस्था भवेत्।

मालिनी - परमेतत्तु सर्वथाऽनुचितम्। किं न जानासि यत् शिक्षा तु सर्वेषां बालकानां सर्वासां बालिकानां च मौलिकः अधिकारः।

दर्शना - महोदये! अस्मद् सदृशानां तु मौलिकाः अधिकाराः केवलं स्वोदरपूर्त्ति- रेवास्ति। एतस्य व्यवस्थायै एव अहं सर्वस्मिन् दिने पञ्च-षड्गृहाणां कार्यं करोमि। मम रुग्णः पतिः तु किञ्चिदपि कार्यं न करोति। अतः अहं मम पुत्री च मिलित्वा परिवारस्य भरण-पोषणं कुर्वः। अस्मिन् महार्घताकाले मूलभूतावश्यकतानां कृते एव धनं पर्याप्त न भवति तर्हि कथं विद्यालयशुल्कं, गणवेषं पुस्तकान्यादीनि क्रेतुं धनमानेष्यामि।

मालिनी - अहो! अज्ञानं भवत्याः। किं न जानासि यत् नवोत्तर-द्वि-सहस्र (2009) तमे वर्षे सर्वकारेण सर्वेषां बालकानां, सर्वासां बालानां कृते शिक्षायाः मौलिकाधिकारस्य घोषणा कृता । यदनुसारं षड्वर्षेभ्यः आरभ्य चतुदर्शवर्षपर्यन्तं सर्वे बालाः समीपस्थं सर्वकारीयं विद्यालयं प्राप्य न केवलं निःशुल्कं शिक्षामेव प्राप्स्यन्ति अपितु निःशुल्कं गणवेषं पुस्तकानि, पुस्तकस्यूतम्, पादत्राणम्, माध्याह्नभोजनम्, छात्रवृत्तिम् इत्यादिकं सर्वमेव प्राप्स्यन्ति।

दर्शना - अप्येवम् (आश्चर्येण मालिनी पश्यति)

मालिनी - आम्। वस्तुतः एवमेव।

दर्शना - (कृतार्थतां प्रकटयन्ती) अनुगृहीताऽस्मि महोदये! एतद् बोधनाय। अहम् अद्यैवास्याः प्रवेशं समीपस्थे विद्यालये कारयिष्यामि।

दर्शनायाः - पुत्री- (उल्लासेन सह) अहं विद्यालयं गमिष्यामि! अहमपि पठिष्यामि! (इत्युक्त्वा करतलवादनसहितं नृत्यति मालिनीं प्रति च कृतज्ञतां ज्ञापयति)

#samvadah
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰शतृप्रत्ययः पुल्लिङ्गे
🗓 15th सितम्बर 2022, गुरुवासरः


कृपया अलार्म लगा लें और विलम्ब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
पाणिनीयप्राथमिकविद्यालयस्य वार्षिकोत्सवे पञ्च बालिका नृत्यमेकं प्रास्तुवन्। तास्वाद्याश्चतस्रो बालिकास्तु मुदाऽनृत्यन्, परं चरमा त्रासातङ्किता मुहुर्मुहुर्वेपमानाऽनृत्यत्। परेद्युर्यदा विद्यालयस्य नाट्यशास्त्राचार्यस्तामेतस्य कारणमपृच्छत्तदा सा झटित्यवदत्, “पञ्चमी भयेन।”

#hasya
The One and Only, All-in-one Sanskrit News Platform @ramdootah had been started on Telegram.

Why to join?
• Daily datesheet
• Daily Sanskrit radio broadcast
• Daily Sanskrit newspaper
• No Ads
• Free of Cost
• Every Sanskrit news youtube video at one platform.
• Daily Sanskrit news posts
• Daily text bulletins
• Branch on WhatsApp
• Learn Sanskrit by watching and reading sanskrit news daily.

Join by clicking below👇🏼
https://t.me/ramdootah
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - षष्ठी दोपहर 12:19 तक तत्पश्चात सप्तमी

दिनांक - 16 सितम्बर 2022
दिन - शुक्रवार
अयन - दक्षिणायन
ऋतु - शरद
मास - आश्विन
पक्ष - कृष्ण
नक्षत्र - कृतिका सुबह 09:55 तक तत्पश्चात रोहिणी
योग - वज्र 17 सितम्बर प्रातः 05:51 तक तत्पश्चात सिद्धि
राहु काल - सुबह 11:02 से 12:34 तक
सूर्योदय - 06:26
सूर्यास्त - 06:42
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:53 से 05:40 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓 16th सितम्बर 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram