संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃बुद्धिरुत्पद्यते तादृग् यादृक् कर्म फलोदयः।
सहायास्तादृशा एव यादृशी भवितव्यता

(शुक्रनीति - १।४६)

जैसा कर्मों का फल-उदय होता है, वैसी ही बुद्धि उत्पन्न होती है। और जैसी भवितव्यता होती है, वैसे ही सहायक भी हो जाते हैं।

🔅यथा कर्मफलानाम् उदयः भवति तथैव जनस्य बुद्धिः निर्मिता भवति। तथा यादृशी भवितव्यता भवति तथैव सहायकाः अपि भवन्ति।

#Subhashitam
संस्कृत संवादः । Sanskrit Samvadah
Day - 14 1. क: त्रसति?      Who is scaring? 2 क: पचति।     who is cooking? 3. क: पतति?     Who is falling? 4 क: वहति ?     Who is carrying? 5 क: अनुगच्छति? Who is following ? 6 क: अपकर्षति?     Who is pulling ? 7 क: अपहरति?     Who is stealing…
Day - 16

1 सर्व: शङ्खं धमति।
Everyone is blowing the conch.

2 सर्व : लम्बते।
Everyone is hanging.

3 सर्व: पर्वतम् आरोहति।
Everyone is climbing the mountain.

4 सर्व: अनुधावति।
Everyone is chasing.

5 सर्व: आलोचयति।
Everyone is thinking.

6 सर्व:  उत्पतति।
Everyone is flying.

7 सर्व: ऊहति।
Everyone is imagining.

8 सर्व: कथयति।
Everyone is telling.

9 सर्व: गवाक्षम् उद्घाटयति।
Everyone is opening the window.

10 सर्व: पालयति।
Everyone is ruling.

Day - 17

1 सर्वा शङ्खम् इदानीं धमति।
  Everylady is blowing the conch now.

2 सर्वा तत्र किमर्थं लम्बते?
   Why everylady is hanging there?

3 सर्वा किमर्थं पर्वतम् आरोहति?
   Why everylady is climbing the mountain?

4 सर्वा मां किमर्थम् अनुधावति?
   Why everylady is chasing me?

5 सर्वा तत्र किम् आलोचयति?
   What is everylady thinking there?

6 सर्वा अत्र किमर्थम् उत्पतति?
   Why everylady is flying here?

7 सर्वा किं ऊहति।
   What everylady is imagining ?

8 सर्वा कां कथां कथयति?
   Which story everylady is telling?

9 सर्वा किमर्थं गवाक्षम् उद्घाटयति?
   Why everylady is opening the window?

10 सर्वा अत्र पालयति।
    Everylady is ruling here.


#vakyabhyas
हुमा। यूयं कुत्र गच्छथ।

इन्दरः। वयं विद्यालयं गच्छामः।

फेकनः। तत्र क्रीडास्पर्धाः सन्ति। वयं खेलिष्यामः।

रामचरणः। किं स्पर्धाः केवलं बालकेभ्यः एव सन्ति।

प्रसन्ना। नहि बालिकाः अपि खेलिष्यन्ति।

रामचरणः। किं यूयं सर्वे एकस्मिन् दले स्थ। अथवा पृथक्पृथक् दले।

प्रसन्ना। तत्र बालिकाः बालकाः च मिलित्वा खेलिष्यन्ति।

फेकनः। आं बैडमिंटनक्रीडायां मम सहभागिनी जूली अस्ति।

प्रसन्ना। एतद् अतिरिक्तं कबड्डी नियुद्धं क्रिकेटं पादकन्दुकं हस्तकन्दुकं चतुरङ्गः चेत्यादयः स्पर्धाः भविष्यन्ति।

इन्दरः। हुमे किं त्वं न क्रीडसि। तव भगिनी तु मम पक्षे क्रीडति।

हुमा। नहि मह्यं चलचित्रं रोचते। परम् अत्र अहं दर्शकरूपेण स्थास्यामि।

फेकनः। अहो पूरनः कुत्र अस्ति। किं सः कस्यामपि स्पर्धायां प्रतिभागी नास्ति।

रामचरणः। सः द्रष्टुं न शक्नोति। तस्मै अस्माकं विद्यालये पठनाय तु विशेषव्यवस्था वर्तते। परं क्रीडायै प्रबन्धः नास्ति।

हुमा। अयं कथमपि न न्यायसङ्गतः। पूरनः सक्षमः परं प्रबन्धस्य अभावात् क्रीडितुं न शक्नोति।

इन्दरः। अस्माकं तादृशानि अनेकानि मित्राणि सन्ति। वस्तुतः तानि अन्यथासमर्थानि।

फेकनः। अतः वयं सर्वे प्राचार्यं मिलामः। तं कथयामः। शीघ्रमेव तेषां कृते व्यवस्था भविष्यति।

#samvadah
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰शतृप्रत्ययः पुल्लिङ्गे
🗓 14th सितम्बर 2022, बुधवासरः


कृपया अलार्म लगा लें और विलम्ब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
Live stream scheduled for
Child - My grandpa was a great person. After death, he donated all his possessions to the orphanage.
Man - That's great.
Man - What were his possessions ?
Child - Three sons and four daughters.

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰वाक्याभ्यासः
🗓15th सप्टेंबर 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (चित्रं दृष्ट्वा वाक्यानि वक्तव्यानि)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩विक्रम संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - पंचमी सुबह 11:00 तक तत्पश्चात षष्ठी

दिनांक - 15 सितम्बर 2022
दिन - गुरुवार
अयन - दक्षिणायन
ऋतु - शरद
मास - आश्विन
पक्ष - कृष्ण
नक्षत्र - भरणी सुबह 08:05 तक तत्पश्चात कृतिका
योग - हर्षण 16 सितम्बर प्रातः 05:28 तक तत्पश्चात वज्र
राहु काल - दोपहर 02:07 से 03:39 तक
सूर्योदय - 06:26
सूर्यास्त - 06:43
दिशा शूल - दक्षिण दिशा में
ब्राह्ममुहूर्त - प्रातः 04:53 से 05:39 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰वाक्याभ्यासः
🗓15th सप्टेंबर 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (चित्रं दृष्ट्वा वाक्यानि वक्तव्यानि)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram