संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 गृहनियमाः
🗓 14th सितम्बर 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन ( स्वगृहे अथवा यत्रकुत्रापि अलिखितनियमा: {unwritten rules} सन्ति  चेद् तेषां विषये चर्चां कुर्मः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - चतुर्थी सुबह 10:25 तक तत्पश्चात पंचमी

दिनांक - 14 सितम्बर 2022
दिन - बुधवार
अयन - दक्षिणायन
ऋतु - शरद
मास - आश्विन
पक्ष - कृष्ण
नक्षत्र - अश्विनी सुबह 06:58 तक तत्पश्चात भरणी
योग - व्याघात 15 सितम्बर प्रातः 05:36 तक तत्पश्चात हर्षण
राहु काल - दोपहर 12:35 से 02:07 तक
सूर्योदय - 06:26
सूर्यास्त - 06:44
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:52 से 05:39 तक
Live stream scheduled for
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 गृहनियमाः
🗓 14th सितम्बर 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन ( स्वगृहे अथवा यत्रकुत्रापि अलिखितनियमा: {unwritten rules} सन्ति  चेद् तेषां विषये चर्चां कुर्मः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃बुद्धिरुत्पद्यते तादृग् यादृक् कर्म फलोदयः।
सहायास्तादृशा एव यादृशी भवितव्यता

(शुक्रनीति - १।४६)

जैसा कर्मों का फल-उदय होता है, वैसी ही बुद्धि उत्पन्न होती है। और जैसी भवितव्यता होती है, वैसे ही सहायक भी हो जाते हैं।

🔅यथा कर्मफलानाम् उदयः भवति तथैव जनस्य बुद्धिः निर्मिता भवति। तथा यादृशी भवितव्यता भवति तथैव सहायकाः अपि भवन्ति।

#Subhashitam
संस्कृत संवादः । Sanskrit Samvadah
Day - 14 1. क: त्रसति?      Who is scaring? 2 क: पचति।     who is cooking? 3. क: पतति?     Who is falling? 4 क: वहति ?     Who is carrying? 5 क: अनुगच्छति? Who is following ? 6 क: अपकर्षति?     Who is pulling ? 7 क: अपहरति?     Who is stealing…
Day - 16

1 सर्व: शङ्खं धमति।
Everyone is blowing the conch.

2 सर्व : लम्बते।
Everyone is hanging.

3 सर्व: पर्वतम् आरोहति।
Everyone is climbing the mountain.

4 सर्व: अनुधावति।
Everyone is chasing.

5 सर्व: आलोचयति।
Everyone is thinking.

6 सर्व:  उत्पतति।
Everyone is flying.

7 सर्व: ऊहति।
Everyone is imagining.

8 सर्व: कथयति।
Everyone is telling.

9 सर्व: गवाक्षम् उद्घाटयति।
Everyone is opening the window.

10 सर्व: पालयति।
Everyone is ruling.

Day - 17

1 सर्वा शङ्खम् इदानीं धमति।
  Everylady is blowing the conch now.

2 सर्वा तत्र किमर्थं लम्बते?
   Why everylady is hanging there?

3 सर्वा किमर्थं पर्वतम् आरोहति?
   Why everylady is climbing the mountain?

4 सर्वा मां किमर्थम् अनुधावति?
   Why everylady is chasing me?

5 सर्वा तत्र किम् आलोचयति?
   What is everylady thinking there?

6 सर्वा अत्र किमर्थम् उत्पतति?
   Why everylady is flying here?

7 सर्वा किं ऊहति।
   What everylady is imagining ?

8 सर्वा कां कथां कथयति?
   Which story everylady is telling?

9 सर्वा किमर्थं गवाक्षम् उद्घाटयति?
   Why everylady is opening the window?

10 सर्वा अत्र पालयति।
    Everylady is ruling here.


#vakyabhyas
हुमा - यूयं कुत्र गच्छथ?

इन्दरः - वयं विद्यालयं गच्छामः।

फेकनः - तत्र क्रीडास्पर्धाः सन्ति। वयं खेलिष्यामः।

रामचरणः - किं स्पर्धाः केवलं बालकेभ्यः एव सन्ति?

प्रसन्ना - नहि, बालिकाः अपि खेलिष्यन्ति।

रामचरणः - किं यूयं सर्वे एकस्मिन् दले स्थ? अथवा पृथक्-पृथक् दले?

प्रसन्ना - तत्र बालिकाः बालकाः च मिलित्वा खेलिष्यन्ति।

फेकनः - आम्, बैडमिंटन-क्रीडायां मम सहभागिनी जूली अस्ति।

प्रसन्ना - एतद् अतिरिक्तं कबड्डी, नियुद्धं, क्रिकेटं, पादकन्दुकं, हस्तकन्दुकं, चतुरङ्गः इत्यादयः स्पर्धाः भविष्यन्ति।

इन्दरः - हुमे! किं त्वं न क्रीडसि? तव भगिनी तु मम पक्षे क्रीडति।

हुमा - नहि, मह्यं चलचित्रं रोचते। परम् अत्र अहं दर्शकरूपेण स्थास्यामि।

फेकनः - अहो! पूरनः कुत्र अस्ति? किं सः कस्यामपि स्पर्धायां प्रतिभागी नास्ति?

रामचरणः - सः द्रष्टुं न शक्नोति। तस्मै अस्माकं विद्यालये पठनाय तु विशेषव्यवस्था वर्तते। परं क्रीडायै प्रबन्धः नास्ति।

हुमा - अयं कथमपि न न्यायसङ्गतः। पूरनः सक्षमः, परं प्रबन्धस्य अभावात् क्रीडितुं न शक्नोति।

इन्दरः - अस्माकं तादृशानि अनेकानि मित्राणि सन्ति। वस्तुतः तानि अन्यथासमर्थानि।

फेकनः - अतः वयं सर्वे प्राचार्यं मिलामः। तं कथयामः। शीघ्रमेव तेषां कृते व्यवस्था भविष्यति।

#samvadah
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰शतृप्रत्ययः पुल्लिङ्गे
🗓 14th सितम्बर 2022, बुधवासरः


कृपया अलार्म लगा लें और विलम्ब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c