संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
परह्यस्तनीयः संस्कृताश्रमः
https://youtu.be/tZM3P9pj5cI

सम्पूर्णा शृङ्खला
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
ह्यस्तनीयः संस्कृताश्रमः
https://youtu.be/MrVXAkMstVg

सम्पूर्णा शृङ्खला
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
नैके जनाः नौकाः चालयन्ति ।
नौकाः शब्दे विभक्तिवचने वदत।
Anonymous Quiz
9%
प्रथमा एकवचनम्
6%
द्वितीया एकवचनम्
45%
प्रथमा बहुवचनम्
40%
द्वितीया बहुवचनम्
🍃"यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे।
कृतमेवास्य जानन्ति स वै पण्डित उच्यते
।"

"जिस व्यक्ति द्वारा भविष्य में किए जाने वाले कार्यों के विषय में मन्त्रणा (विचार), निश्चय तथा उसके पश्चात क्रियान्वयन तक अन्य व्यक्ति कुछ भी नहीं जानते हैं, वही पण्डित कहलाता है ।"

🔅यस्य जनस्य भविष्ये कर्तव्यानि कार्याणि तेषां कार्याणां विषये विचारः निश्चयाः कार्यनिरूपणम् इत्यादिविषयान् कोऽपि न जानाति तादृशः जनः बुद्धिमान् भवति।

#Subhashitam
संस्कृत संवादः । Sanskrit Samvadah
Day - 8 1. स: तत्र पुस्तकं न नयति। He is not taking the book there. 2 स: अत्र किं आनयति? What is he bringing here. 3 स: किमर्थं तत्र गच्छति? Why is he going there? 4 स: तत्र किं पठति? What is he reading there? 5 स: सर्वत्र किं पश्यति? What…
Day - 10

1. सा किमर्थं त्वां मारयति।
Why is she killing you?

2. सा इदानीं त्वां दण्डयति वा?
Is she punishing you now ?

3. सा सदा त्वां रक्षयति।
She is always protecting you.

4. सा प्रतिदिनं अत्र शिक्षयति।
She is teaching here everyday.

5. सा त्वां सर्वत्र पोषयति।
She is feeding you everywhere.

6. सा त्वां त्रासयति वा?
Is she frightening you?

7. सा अन्त: पात्राणि क्षालयति।
She is cleaning the vessels in (the house).

8. सा त्वां दण्डेन ताडयति।
She is beating you with a stick.

9. सा इदानीं किं चोरयति।
What is she stealing now?

10. सा जलेन पात्रं पूरयति।
She is filling the vessel with water.

Day - 11

1. अयं अत्र तिष्टति।
He is standing here.

2 अयं तत्र गायति।
He is singing there.

3 अयं मां सर्वदा स्मरति।
He always remembers me.

4 अयं देवं अर्चति।
He is worshipping the God.

5 अयं किमर्थं क्रन्दति।
Why is he weeping?

6 अयं किमर्थं खंजति?
Why is he limping?

7 अयं किं गदति?
What is he talking ?

8 अयं तां चुम्बति।
He is kissing her.

9 अयं तां स्निह्यति।.
He is loving her.

10 अयं कुत्र क्रीडति?
Where is he playing?


#vakyabhyas
८५० ख्रिष्टाब्दे अफगानिस्थानस्य बेग्रामस्थितेन राज्ञा सामन्तदेवेन संस्कृते मुद्रिता मुद्रा। अधुना चौराणाम् आङ्ग्लानां सङ्ग्रहालये अस्ति।

#celebrating_sanskrit
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 मुदिता खिन्ना वा घटना
🗓 12th सितम्बर 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (
अस्मिन् वर्षे या घटना भवन्तं अभावयत्। घटना निजी भवतु वा देशस्य विदेशस्य वा भवतु। )। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - द्वितीया सुबह 11:35 तक तत्पश्चात तृतीया

दिनांक - 12 सितम्बर 2022
दिन - सोमवार
अयन - दक्षिणायन
ऋतु - शरद
मास - आश्विन
पक्ष - कृष्ण
नक्षत्र - उत्तर भाद्रपद सुबह 06:59 तक तत्पश्चात रेवती
योग - गण्ड सुबह 09:32 तक तत्पश्चात वृद्धि
राहु काल - सुबह 07:58 से 09:30 तक
सूर्योदय - 06:25
सूर्यास्त - 06:46
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:52 से 05:39 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 मुदिता खिन्ना वा घटना
🗓 12th सितम्बर 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (
अस्मिन् वर्षे या घटना भवन्तं अभावयत्। घटना निजी भवतु वा देशस्य विदेशस्य वा भवतु। )। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram