संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
संस्कृत संवादः । Sanskrit Samvadah
Lesson - 7 1.त्वं अत्र असि। You are here. 2 त्वं तत्र न असि। You are not there. 3 त्वं अन्यत्र असि। You are elsewhere. 4 त्वं कुत्र असि। Where are you? 5 त्वं सर्वत्र असि। You are everywhere. 6 त्वं इदानीं अत्र असि। Now you are here. 7 त्वं सर्वदा…
Day - 8

1. स: तत्र पुस्तकं न नयति।
He is not taking the book there.

2 स: अत्र किं आनयति?
What is he bringing here.

3 स: किमर्थं तत्र गच्छति?
Why is he going there?

4 स: तत्र किं पठति?
What is he reading there?

5 स: सर्वत्र किं पश्यति?
What is he seeing every where?

6 स: शृणोति वा न वा?
Isn' t he listening ?

7 स: अत्र किं खादति?
What is he eating here?

8 स: तत् क्रीणाति।
He is buying that.

9 स: कुत्र उपविशति?
Where is he sitting?

10 स: किं करोति।
What is he doing?

Day - 9

1. सा मारयति।
She is killing.

2. सा दण्डयति।
She is punishing.

3. सा रक्षयति।
She is protecting.

4. सा शिक्षयति।
She is teaching.

5. सा पोषयति।
She is feeding.

6. सा त्रासयति।.
She is frightening.

7. सा क्षालयति।.
She is cleaning.

8. सा ताडयति।
She is beating.

9. सा चोरयति।.
She is stealing.

10. सा पूरयति।
She is filling.

#vakyabhyas
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰यण्-सन्धिः
🗓 10th सितम्बर 2022, शनिवासरः


कृपया अलार्म लगा लें और विलम्ब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 सङ्क्षेपरामायणम्
🗓 11th सितम्बर 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संक्षेपरामायणस्य कस्यचित् एक श्लोकस्य विवरणं कुर्वन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Now a days the biggest sacrifice is when somebody take out phone from charging and put it on someone else's phone.

#hasya
Live stream scheduled for
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - प्रतिपदा दोपहर 01:14 तक तत्पश्चात द्वितीया

दिनांक - 11 सितम्बर 2022
दिन - रविवार
अयन - दक्षिणायन
ऋतु - शरद
मास - आश्विन
पक्ष - कृष्ण
नक्षत्र - पूर्व भाद्रपद सुबह 08:02 तक तत्पश्चात उत्तर भाद्रपद
योग - शूल दोपहर 12:00 तक तत्पश्चात गण्ड
राहु काल - शाम 05:15 से 06:47 तक
सूर्योदय - 06:25
सूर्यास्त - 06:47
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:52 से 05:38 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 सङ्क्षेपरामायणम्
🗓 11th सितम्बर 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संक्षेपरामायणस्य कस्यचित् एक श्लोकस्य विवरणं कुर्वन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
८ दिनाङ्कस्य संस्कृताश्रमः
https://youtu.be/7i8iuX40dGY

सम्पूर्णा शृङ्खला
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
IGNOU Admission details
CVG : Certificate(VEDIC GANIT) from Indra Gandhi National Open University, New Delhi

PROGRAMME
CERTIFICATE
MODE Open Distance Learning
SCHOOL School of Humanities
DURATION 0 Year, 6 Months
MEDIUM HINDI
SPECIALIZATION VEDIC GANIT

CERTIFICATE IN VEDIC GANIT

ELIGIBILITY
10+2 or Equivalent

FEE STRUCTURE
RS 2000/- AND RS 300/- REGISTRATION FEE

PROGRAMME COORDINATOR DR PUSHPA (ASSO. PROF.)
PH NO - 01129532792, MOB-9809571727, EMAIL- dr.pushpa@ignou.ac.in
To Register
To Register for courses click here

#SanskritEducation
परह्यस्तनीयः संस्कृताश्रमः
https://youtu.be/tZM3P9pj5cI

सम्पूर्णा शृङ्खला
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c