संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃नाधनाः प्राप्नुवन्त्यर्थान्नरा यत्नशतैरपि।
अर्थैरर्थाः प्रबध्यन्ते गजाः प्रतिगजैरिव


निर्धन जन सौ प्रयत्न कर लें तो भी वैसे धन नहीं कमा सकते हैं । जैसे हाथियों के माध्यम से हाथी वश में किए जाते हैं वैसे ही धन से धन का प्रबन्ध किया जाता है ।

🔅निर्धनाः जनाः बहून् प्रयत्नान् कृत्वा अपि धनं न प्राप्तुं शक्नुवन्ति यतोहि यथा गजस्य साहाय्येन एव गजानां ग्रहणं क्रियते तथैव धनेन एव धनं मलति।

#Subhashitam
कः शब्दः निरर्थकः वर्तते।
Anonymous Quiz
18%
सुस्वागतम्
15%
सुष्ठु
20%
ददती
47%
गरुडायते
संस्कृत संवादः । Sanskrit Samvadah
lesson - 1 1. अहं अस्मि। I am present. 2 अहं वदामि। I am saying. 3 अहं पठामि। I am reading. 4 अहं लिखामि। I am writing. 5 अहं गच्छामि। I am going. 6 अहं आगच्छामि। I am coming. 7 अहं पश्यामि। I am looking. 8 अहं धावामि। I am running. I am cleaning.…
lesson - 3

1. अहं न अस्मि।
I am not present.

2 अहं न वदामि।
I am not saying.

3 अहं न पठामि।
I am not reading.

4 अहं न लिखामि।
I am not writing.

5 अहं न गच्छामि।
I am not going.

6 अहं न आगच्छामि।
I am not coming.

7 अहं न पश्यामि।
I am not looking.

8 अहं न धावामि।
I am not running.
I am not cleaning.
I am not washing.

9 अहं न चरामि।
I am not walking.

10 अहं न चलामि।
I am not moving.


lesson - 4


1. अहं न अस्मि वा ?/
अहं नास्मि वा ?
Am I not present?

2 अहं न वदामि वा ?
Am I not saying?

3 अहं न पठामि वा ?
Am I not reading ?

4 अहं न लिखामि वा ?
Am I not writing ?

5 अहं न गच्छामि वा ?
Am I not going ?

6 अहं न आगच्छामि वा ?
Am I not coming ?

7 अहं न पश्यामि वा ?
Am I not looking ?

8 अहं न धावामि वा ?
Am I not running ?
Am not cleaning ?
Am I not washing ?

9 अहं न चरामि वा ?
Am I not walking ?

10 अहं न चलामि वा ?
Am I not moving ?

#vakyabhyas
अद्यतनीया संलापशाला
https://youtu.be/9bKVe_Omlj4

#samlapshala
संस्कृतसंवादः 

जया। भ्रातरद्य रक्षाबन्धनपर्व अस्ति। 

जयः। आमत एवाहं शीघ्रमेव सिद्धोऽभवम्। 

जया। पूर्वं तु यज्ञोपवीतं परिवर्तय। 

जयः। आमहमधुनैव परिवर्तयामि। 

जया। उत्तमम्। अधुनाऽऽवां यज्ञं कुर्वः। 

जयः। आमद्य तु श्रावणीपूर्णिमा अस्ति। अत एव यज्ञकार्यं बहु आवश्यकं वर्तते। 

जया। यज्ञं कृत्वैव रक्षासूत्रं भन्त्स्यामि। 

जयः। अद्य तु विश्वसंस्कृतदिनमप्यस्ति। 

जया। अद्य न केवलं भ्रातृभगिन्योः पर्वास्त्यपितु संस्कृतै रक्षायाः संकल्पदिनमप्यस्ति। 

जयः। सत्यम्। संस्कृतभाषाया रक्षणेनास्माकं संस्कृतेरपि रक्षा भवति। 

जया। आगच्छ भवतो हस्ते रक्षासूत्रं बध्नामि। 

जयः। मम श्रेष्ठा भगिनी मम हस्ते रक्षासूत्रं बध्नाति। 

जया। भवानपि मम श्रेष्ठो भ्राताऽस्ति। 

जयः। यस्य भगिनी सुशिक्षिता सुसंस्कारिणी सुशीला सा श्रेष्ठा भगिनी एव। 

जया। यस्या भ्राता निर्व्यसनी सदाचारी कर्मठो भवति स श्रेष्ठो भ्राता। 

जयः। भगिनि भवत्याः कृतेऽहमेकं पुस्तकमनीतवानस्मि। 

जया। बहूत्तमम्। अहं तदेवेच्छामि स्म। 

जयः। भ्राताभगिन्योः स्नेहोऽक्षुण्ण एव भवेत्तदेव श्रेष्ठं पारितोषिकम्। 

जया। आं भ्रातः सर्वेभ्यो भ्रातृभ्यो रक्षाबन्धनपर्वणो मङ्गलकामनाः। 

जयः। सर्वेभ्यो भगिनिभ्यो रक्षाबन्धनपर्वणो मङ्गलकामनाः।
संस्कृतदिनस्यापि शुभकामनाः । 

जयतु संस्कृतम्। जयतु भारतम्॥

#samvadah
Live stream scheduled for
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰पूरणप्रत्ययाः
🗓 07 सितम्बर 2022, बुधवासरः


कृपया अलार्म लगा लें और विलम्ब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
Please open Telegram to view this post
VIEW IN TELEGRAM
मनुष्यः फलानि त्यक्त्वा कचौरी समोसा च इत्यादीनि तैलेन निर्मितानि वस्तूनि भुक्त्वा रुग्णः भूत्वा चिकित्सालयं गच्छति।
चिकित्सालये स्थित्वा परिजनैः प्रदत्तानि द्राक्षाफलानि सेवफलानि च सः खादति।
चिकित्सालयात् बहिः च उपविश्य परिजनाः कचौरी समोसा च इत्यादीनि खादन्ति। एतन्नाम जीवनचक्रम्।

#hasya
Anoupacharik banner.pdf
186.3 KB
Anoupacharik banner.pdf
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 वक्तुं स्वातन्त्र्यम्right to freedom of speech
🗓 08th सितम्बर 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(वाक् स्वातन्त्र्यं भूत्वा अपि समाजे स्वेच्छायाः उपरि संयमः भवेत् वा न । अस्मिन् विषये स्वानुभवः अस्ति वा अन्य ज्ञानं भवति )। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - त्रयोदशी रात्रि 09:02 तक तत्पश्चात चतुर्दशी

दिनांक - 08 सितम्बर 2022
दिन - गुरुवार
अयन - दक्षिणायन
ऋतु - शरद
मास - भाद्रपद
पक्ष - शुक्ल
नक्षत्र - श्रवण दोपहर 01:46 तक तत्पश्चात धनिष्ठा
योग - गण्ड रात्रि 09:41 तक तत्पश्चात सुकर्मा
राहु काल - अपरान्ह 02:10 से 03:44 तक
सूर्योदय - 06:24
सूर्यास्त - 06:50
दिशा शूल - दक्षिण दिशा में
ब्राह्ममुहूर्त - प्रातः 04:52 से 05:38 तक