संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा।
यायास्संलापशालां वै, भवति यत्र भाषणम्।।

45 निमेषाः
🕚 IST 11:00 AM
🔰वार्ताः
🗓6 September 2022 , मंगलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (स्वस्थानीयां,प्रादेशीयां, अन्ताराष्ट्रीयाम् उत्तमां वार्तां वदन्तु) । चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
ह्यस्तनीयः संस्कृताश्रमः
https://youtu.be/scUYNO_-4A0

सम्पूर्णा शृङ्खला
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
एषा संख्या संस्कृते किम् उच्यते।
Anonymous Quiz
24%
दशकोटिः
16%
अन्त्यम्
38%
दशार्बुदम्
22%
परार्धम्
🍃कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सुविद्यानां कः परः प्रियवादिनाम्


समर्थ व्यक्ति के लिये कोई वस्तु भारी नहीं होती, व्यापारियों के लिये कोई जगह दूर नहीं होती, विद्वान के लिए कहीं परदेश नहीं होता और मधुर बोलने वाले का कोई पराया नहीं होता ।

🔅सामर्थ्यशालीनां कृते किमपि असाध्यं न भवति उद्योगिनां(परिश्रमिणां) कृते किमपि दूरं नास्ति।
विद्यावतां कृते किमपि नूतनं स्थानं नास्ति तथा मधुरवक्तृणां कृते कोऽपि अपरिचितः न भवति।

#Subhashitam
lesson - 1

1. अहं अस्मि।
I am present.

2 अहं वदामि।
I am saying.

3 अहं पठामि।
I am reading.

4 अहं लिखामि।
I am writing.

5 अहं गच्छामि।
I am going.

6 अहं आगच्छामि।
I am coming.

7 अहं पश्यामि।
I am looking.

8 अहं धावामि।
I am running.
I am cleaning.
I am washing.

9 अहं चरामि।
I am walking.

10 अहं चलामि।
I am moving.


#vakyabhyas
संस्कृतसंवादः

जयः। भगिनि गीतपुस्तकं कुत्र अस्ति ।

जया। भवतः स्यूते एव।

जयः। नास्ति मम स्यूते।

जया। आः क्षम्यतां कारणम्। गीतपुस्तकं मम स्यूते अस्ति भ्रातः।

जयः। चिन्ता मास्तु। आगच्छ आवां द्वौ संस्कृतगीतानि गायावः।

जया। अद्य संस्कृतसप्ताहस्य तृतीयं दिनम् अस्ति। अद्य तु गीतसुभाषितदिनम्।

जयः। आम् अहम् एकं सुभाषितं वदामि।

सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यम् अप्रियम् ।
प्रियं च नानृतं ब्रूयात् एष धर्मः सनातन: ॥

जयः। उत्तमं भवती अनेकानि सुभाषितानि जानाति। अहं तु पुस्तकं दृष्टवा एव गास्यामि।

जया। दृष्ट्वा एव गाय भ्रातः।

जयः। भवती अपि मया सह गायतु।

अवनितलं पुनरवतीर्णा स्यात्‌
अवनितलं पुनरवतीर्णा स्यात्‌
संस्कृतगङ्‌गाधारा
धीरभगीरथवंशोऽस्माकं
वयं तु कृतनिर्धाराः ॥
निपततु पण्डितवरशिरसि
प्रवहतु नित्यमिदं वचसि
प्रविशतु वैयाकरणमुखं
पुनरपि वहतात्‌ जनमनसि
पुत्रसहस्रं समुद्धृतं स्यात्‌
यान्तु च जन्मविकाराः ॥धीरभगीरथ...।
ग्रामं ग्रामं गच्छाम
संस्कृतशिक्षां यच्छाम
सर्वेषामपि तृप्तिहितार्थं
स्वक्लेशं न हि गणयेम
कृते प्रयत्ने किं न लभेत
एवं सन्ति विचाराः
॥धीरभगीरथ....॥
या माता संस्कृतिमूला
यस्या व्याप्तिः सुविशाला
वाङ्‌मयरूपा सा भवतु
लसतु चिरं सा वाङ्‌माला
सुरवाणीं जनवाणीं कर्तुं
यतामहे कृतिशूराः
॥धीरभगीरथ....॥

जया। बहु मधुरं गीतम् अस्ति। मह्यं बहु रोचते।

जयः। आं सत्यम्।

जया। पश्य बालकाः अपि आगच्छन्ति। अधुना ते अपि सुभाषितानि गास्यन्ति।

जयः। आं गीतानि अपि गास्यन्ति।

जया। आगच्छन्तु बालकाः स्वागतम्। अधुना वयं सर्वे मिलित्वा संस्कृतगीतानि सुभाषितानि च गास्यामः।

जयतु संस्कृतम्। जयतु भारतम्॥

#samvadah
Live stream scheduled for
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰सङ्ख्यानां पुनरावलोकनम्
🗓 06 सितम्बर 2022, मङ्गलवासरः


कृपया अलार्म लगा लें और विलंब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c