संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 शिक्षकदिवसः
🗓 05th सितम्बर 2022,  सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (स्वशिक्षकस्य अनुभवः शिक्षकस्य महत्त्वं किं सर्वपल्ली राधाकृष्णन्वर्यस्य जीवनविषये वा वदन्तु )। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
ऐषमः ओगस्ट मासेऽन्तिमे दिने लण्डन-नगरस्य cockpit-theatre- इत्यत्र 'Tete a Tete : The opera festival 2022'- अन्तर्गतं श्रीजटानील-बेनर्जी-वर्यस्य निर्देशने 'गंगा'-विषयकं सम्पूर्णमपि संस्कृतमयं 'ओपेरा'-मञ्चनं सम्पन्नम् ।
एतत् श्रोतुं द्रष्टुं च सम्पर्क-सूत्रं (लिंक) अत्र प्रदीयते -
vimeo.com/745839492

इति बलदेवानन्दसागरः
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
संस्कृत संवादः । Sanskrit Samvadah pinned «By Telegram Channel @samskrt_samvadah संस्कृत सीखने के तरीकें— (Methods of Learning Sanskrit) ⭐️ पुस्तक(Available at nearby bookstores) :– १.संस्कृत स्वयं शिक्षक — Best Book Buy PDF २. गीतासोपान — संस्कृत भारती ३.NCERT BOOKS आपको इस एप में सभी संस्कृत…»
🍃दुग्धेन धेनुः कुसुमेन वल्ली शीलेन भार्या
कमलेन तोयम्।
गुरुं विना भाति न चैव शिष्यः शमेन विद्या नगरी जनेन


जैसे दूध के बिना गाय,फूल के बिना लता, चरित्र के बिना पत्नी,कमल के बिना जल,शांति के बिना विद्या,और लोगों के बिना नगर शोभा नहीं देते, वैसे हि गुरु के बिना शिष्य शोभा नहीं
देता।

🔅धेनुः दुग्धेन विना लता पुष्पैः विना महिला चरित्रेण विना सरः कमलेन विना विद्या शान्त्या विना तथा च जनैः विना नगरी न शोभते। तथैव गुरुना विना शिष्यः न शोभते

#Subhashitam
स्वागतम्।
एतस्य सन्धिविच्छेदं कुर्वन्तु।
Anonymous Quiz
5%
स आगतम्
18%
स्व आगतम्
74%
सु आगतम्
4%
स्वा आगतम्
एक कौआ मांस का बड़ा सा टुकड़ा लिए उड़ रहा था
•• एकः काको बृहत् मांसखण्डेन सह उड्डयति स्म।

तभी बाजों के झुंड ने उसका पीछा करना शुरु कर दिया
•• ततः श्येनसमूहः तं अनुधावितुम् आरब्धवान् ।

कौआ बहुत डर गया।
••काकः अतीव भीतोऽभवत्।

वह उनसे बचने के लिए और ऊंचा उड़ने लगा,लेकिन बेचारा कौआ उन ताकतवर बाजों से पीछा नहीं छुड़ा पाया।
••सः तेभ्य: परिहरितुम् उच्चतरम् उड्डयनम् आरब्धवान्, परन्तु दरिद्रः काकः तेभ्य: शक्तिशालीभ्य: श्येनेभ्य: रक्षितुं न शक्तवान्।

तभी एक गरुड़ ने कौआ की यह दुर्दशा देखी तो करीब आकर उनसे पूछा, " क्या हुआ मित्र?तुम बहुत परेशान लग रहे हो?"
•• ततः कश्चित् गरुडः काकस्य एतां दुर्दशां दृष्ट्वा समीपम् आगत्य तं पृष्टवान् , " मित्रम्!किं जातम्?त्वं बहु दुःखितः इव भासि ?"

कौआ रोता हुए बोला,"ये बाजों का पूरा झुंड मुझे मारने के लिए मेरे पीछे पड़ा है"
•• काकः रुदन् अवदत् - "एषः सर्वः श्येनसमूहः मम हननस्य कृते माम् अनुधावति।"

गरुड़ हंसते हुए बोला,"वे तुम्हें मारने के लिए नहीं,बल्कि मांस के उस टुकड़े के पीछे है--- जिसे तुम अपनी चोंच में कसकर पकड़े हुए हो,इसे छोड़ दो और फिर देखो क्या होता?
•• गरुडः प्रहसन् अवदत् - "ते त्वां हन्तुं न,अपितु तस्य मांसखण्डस्य कृते तव अनुधावनं कुर्वन्ति,यं त्वं स्वचञ्चौ दृढतया चीबस्व,एतत् त्यज्य तथा च तत: पश्य यत् किं भवति?

कौए ने गरुड़ की सलाह मानकर माँस का टुकड़ा अपनी चोंच से गिरा दिया, फौरन बाजों का पूरा झुंड गिरते हुए माँस के टुकड़े के पीछे लग गया
•• काकः गरुडस्य उपदेशम् अनुसृत्य मांसखण्डं चञ्च्वा अध: पातितवान्, तत्क्षणमेव समग्रः श्येनसमूहः पतन्तं मांसखण्डम् अनुगन्तुमारब्धवन्त:।

कौए ने राहत की साँस ली,तब गरुड़ ने उसे समझाया "दुख दर्द केवल तब तक रहते हैं जब तक हम इसे पकड़े रहते हैं।
•• काकः निःश्वसितवान्,ततो गरुडः तम् अवगामयितवान् " दुःखवेदने केवलं तावत् वर्तेते यावत् वयम् इमे गृह्णन्त: वर्तामहे।"

कारण जानकर उस चीज़ से उस रिश्ते से अपना मोह छोड़ देने से हमारे सारे दुख, हमारी सारी पीड़ा फौरन समाप्त हो जायेगी।
•• कारणं ज्ञात्वा तेन वस्तुना सम्बन्धेन च सह तदासक्तिं त्यक्तेन अस्माकं सर्वदुःखम् सर्वपीडा च सद्य एव समाप्ताः भविष्यन्ति।

कौआ नतमस्तक हो बोला, आपकी बुद्धिमानी भरी सलाह के लिए धन्यवाद।
•• काकः प्रणम्य अवदत्, "भवतः बुद्धिमतापूर्णाय उपदेशाय धन्यवादः।"

हम रिश्तों का या कीमती चीज़ों को अपना समझते हैं और हमेशा इनका बोझा ढोते रहते हैं
•• सम्बन्धान् बहुमूल्यपदार्थान् वा वयं स्वकीयमेव मन्यामहे तथा तेषां भारं सर्वदा वहामः।

सन्तजन समझाते हैं कि हम तो ख़ाली हाथ दुनिया में आये थे और यहाँ से जाते समय भी बिल्कुल ख़ाली ही जायेंगे
•• सन्ताः व्याख्यायन्ते यत् वयं रिक्तहस्ताः जगति आगताः तथा च अत: निर्गच्छन् अपि सर्वथा रिक्ताः एव गमिष्यामः।

जिस शरीर से आज हमें इतना ज्यादा प्यार है, हमारी मौत के बाद कुछ अँगों को दान कर दिया जायेगा और बाकी शरीर को अग्नि के हवाले कर दिया जायेगा।
•• अद्य यत् शरीरं वयं बहु प्रेम्णामः, अस्माकं मृत्योः अनन्तरं केचन अङ्गाणां दानं भविष्यन्ति तथा च शेषस्य अग्निसमर्पणं भविष्यति।

परमात्मा के रचे हुए नाटक में हमें जो भी रोल दिया गया है उसे बड़ी खुशी से निभाओ
•• ईश्वरेण निर्मिते नाटके यापि भूमिका अस्मभ्यं दत्ता अस्ति, ताम् अतीव प्रसन्नतापूर्वकं निर्वहन्तु।

संसार की किसी भी चीज़ पर या किसी रिश्ते नाते पर अपना हक ना जताओ--- हमारी सोच कुछ ऐसी बन जाये।
•• अस्माकं चिन्तनं किञ्चित् तादृशं स्यात् यत् संसारस्य कस्मिन् अपि वस्तुनि सम्बन्धे वा स्वाधिकारो न दर्शयितव्य:।

#vakyabhyas
ओ३म्

संस्कृतसंवादः

जया। एकः नृपः आसीत्। सः बहुः दयालुः आसीत्। प्रतिदिनं प्रातःकाले सः नगरस्य निरीक्षणं करोति स्म।

जयः। भगिनि कं श्रावयसि कथाम्।

जया। ओ भ्रातः अद्य कथाकथनस्य दिनम् अस्ति।

जयः। तर्हि कथाकथने किं करणीयम्।

जया। संस्कृतभाषायाम् अनेकाः कथाः सन्ति। ताः कथाः वयं सर्वे बालकान् श्रावयामः चेत् संस्कृतकथानां प्रसारः भविष्यति।

जयः। तदर्थं किं करणीयम्।

जया। भवान् पञ्चतन्त्रं जानाति किम्।

जयः। आं जानामि।

जया। पञ्चतन्त्रं कदापि पठितवान् किम्।

जयः। न अहं तु न पठितवान्।

जया। भवान् हितोपदेशं जानाति किम्।

जयः। आं पुस्तकस्य नाम श्रुतवान् अस्मि। तद् पुस्तकम् अपि न पठितवान् अहम्।

जया। अतएव संस्कृतसप्ताहे संस्कृतकथादिवसस्य वयम् आयोजनं कुर्मः।

जयः। एवं खलु।

जया। अनेके जनाः न जानन्ति संस्कृतबालकथाः।

जयः। तर्हि भवती कं श्रावयति स्म।

जया। अहं तु संस्कृतकथायाः ध्वन्याङ्कनं करोमि स्म।

जयः। ध्वन्याङ्कनं कृत्वा किं करिष्यसि।

जया। कथायाः ध्वन्याङ्कनम् अहं मम सखीभ्यः दास्यामि, प्रेषयिष्यामि च।

जयः। उत्तमा पद्धतिः। तर्हि मह्यमपि प्रेषय। अहमपि श्रोष्यामि।

जया। सुष्ठुः। अहं भवते अपि प्रेषयिष्यामि।

जयः। अहं तु संस्कृतबालकथां श्रोष्यामि। भवन्तः अपि श्रृण्वन्तु श्रावयन्तु च।

जयतु संस्कृतम्। जयतु भारतम्।

#samvadah
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰गणिते सङ्ख्या २
🗓 05 सितम्बर 2022, सोमवासरः


कृपया अलार्म लगा लें और विलंब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
Live stream scheduled for
अद्य एकस्मिन् सम्भोजने आगिषम्। अन्ते गतवान् तु भोजनं समाप्तं बहिः आगतवान् तर्हि पादुका अदृश्या

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा।
यायास्संलापशालां वै, भवति यत्र भाषणम्।।

45 निमेषाः
🕚 IST 11:00 AM
🔰वार्ताः
🗓6 September 2022, मंगलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (स्वस्थानीयां,प्रादेशीयां, अन्ताराष्ट्रीयाम् उत्तमां वार्तां वदन्तु) । चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat