संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Live stream scheduled for
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - सप्तमी दोपहर 12:28 तक तत्पश्चात अष्टमी

दिनांक - 03 सितम्बर 2022
दिन - शनिवार
अयन - दक्षिणायन
ऋतु - शरद
मास - भाद्रपद
पक्ष - शुक्ल
नक्षत्र - अनुराधा रात्रि 10:57 तक तत्पश्चात ज्येष्ठा
योग - वैधृति शाम 05:00 तक तत्पश्चात विष्कम्भ
राहु काल - सुबह 09:31 से 11:05 तक
सूर्योदय - 06:22
सूर्यास्त - 06:55
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:51 से 05:37 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 सङ्क्षेपरामायणम्
🗓 03rd सितम्बर 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संक्षेपरामायणस्य कस्यचित् एक श्लोकस्य विवरणं कुर्वन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃सर्वेषामेव शौचानामर्थशौचं परं स्मृतम्।
योऽर्थे शुचिर्हि स शुचिर्न मृद्वारिशुचिरिति शुचिः
।।

सभी शौचों में वह शौच सर्वोत्तम है जो अर्थ से सम्बन्धित है, वह व्यक्ति 'शुचि' (पवित्र) है जो अर्थ के मामले में पवित्र हो, वह नहीं जो मिट्टी या जल से पवित्र किया गया हो।

🔅सर्वासु शुद्धतासु धनस्य शुद्धता अत्यावश्यकी अस्ति यः धनशुद्धः अस्ति सः एव वस्तुतः शुद्धः भवति न तु मृदया जलेन वा शुद्धः।

#Subhashitam
भूरिशः शुभकामनाः।
सन्धिं कृत्वा किं वा स्यात्।
Anonymous Quiz
66%
भूरिशश्शुभकामनाः
19%
भूरिसस्शुभकामनाः
15%
भूरिश शुभकामनाः
प्रपरह्यस्तनीयः संस्कृताश्रमः
https://youtu.be/1dclC4shiSo

सम्पूर्णा शृङ्खला
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
ओ३म्

संस्कृतानन्दः

भारतस्य भूसीमायाः रक्षार्थं थलसेना अस्ति।
= भारत की भूमि सीमा की रक्षा के लिये थलसेना है।

तथैव भारतस्य वायुसेना अस्माकं नभस्य रक्षां करोति।
= उसी प्रकार भारत की वायुसेना हमारे आकाश की रक्षा करती है।

भारतस्य जलसीमायाः रक्षां अस्माकं नौसेना करोति।
= भारत की जल सीमा की रक्षा हमारी नौसेना करती है।

अद्य अस्माकं नौसेनायाः कृते एकं नूतनं युद्धपोतः जले अवतारितम् ।
= आज हमारी नौसेना के लिये एक नए युद्धपोत को जल में उतारा गया।

नूतनस्य युद्धपोतस्य नाम विक्रान्तः अस्ति।
= नए युद्धपोत का नाम विक्रान्त है।

एतस्य निर्माणं भारतस्य वैज्ञानिकाः , अभियन्तारः च कृतवन्तः।
= इसका निर्माण भारत के वैज्ञानिकों एवं इंजीनियरों ने किया है।

समग्रे विश्वे केवलं षड् देशाः सन्ति येषां पार्श्वे युद्धपोताः सन्ति।
= सारे विश्व में केवल छः देश हैं जिनके पास युद्धपोत हैं।

नूतनः विक्रान्त युद्धपोतः बहु विशालः अस्ति।
= नया विक्रान्त युद्धपोत बहुत विशाल है।

एतस्मिन् त्रिंशत् युद्धकविमानानि समायान्ति।
= इसमें तीस युद्धक विमान समा जाते हैं।

एतस्य निर्माणं कोचीन-नौपत्तने अभवत्।
= इसका निर्माण कोचीन डॉक यार्ड में हुआ।

अद्य अस्माकं प्रधानमन्त्री श्री नरेन्द्र मोदी विक्रान्तं राष्ट्राय समर्पितवान्।
= आज हमारे प्रधानमंत्री श्री नरेन्द्र मोदी जी ने विक्रान्त को देश को समर्पित किया।

अधुना अस्माकं नौसेना अधिका सशक्ता सुदृढ़ा जाता।
= अब हमारी नौसेना अधिक सशक्त और सुदृढ़ हो गई है।

अद्यैव नौसेनायाः ध्वजचिह्नं परिवर्तितम्।
= आज ही नौसेना का ध्वज चिह्न बदला गया।

#vakyabhyas
Live stream scheduled for
परह्यस्तनीयः संस्कृताश्रमः
https://youtu.be/PoZDqRxgXzw

सम्पूर्णा शृङ्खला
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
संस्कृतसंवादः

जयः। भगिनि अहं शाकापणं गच्छामि। किं किम् आनयानि । 

जया। अल्लूकम् आर्द्रकं भिण्डीकं च आनय। 

जयः। मेथिकां न आनयानि किम्।

जया। मा आनय। 

जयः। किं वा धान्यकम् । 

जया। न धान्यकम् अपि न । 

जयः। अलाबुम् आनयानि किम् । 

जया। भ्रातः भवान् न जानाति। माता गृहे एव सर्वं वपति। 

जयः। एवं किम्। अलाबुम् अपि अवपत् । 

जया। आं माता तु गृहाङ्गणे बहुविधानि शाकानि अवपत्। 

जयः। अहं तु पठने एव व्यस्तो भवामि अतः किमपि न जानामि। 

जया। भवान् तु चलभाषे अपि बहु व्यस्तः भवति।

जयः। पालकी अपि गृहाङ्गणे जायते । 

जया। आं पालकी अपि। ह्यः भवान् पालकीपनीरं खादितवान् । शाके या पालकी आसीत् तद् अस्माकं गृहे एव जाता। 

जयः। बहु उत्तमम्। अधुना अस्माकं गृहम् आत्मनिर्भरं गृहम् अभवत्। 

जया। वयं तु गृहात् एव शुद्धं शाकं प्राप्नुमः। 

जयः। अतएव मह्यं अलाबोः शाकम् अरोचत। 

जया। आं गृहे अलाबोः लता अस्ति। कारवेल्लस्य अपि लता अस्ति। 

जयः। अस्तु भगिनि तर्हि केवलं अल्लूकम् आर्द्रकं च आनेष्यामि। 

जया। सुष्ठु:।

जयतु संस्कृतम्। जयतु भारतम् ॥

#samvadah
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰गणिते सङ्ख्या
🗓 03 सितम्बर 2022, शनिवासरः


कृपया अलार्म लगा लें और विलंब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c