संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
ओ३म्

संस्कृतानन्दः

अद्य ऋषिपञ्चमी अस्ति।
= आज ऋषिपंचमी है।

वयं सर्वे ऋषिपुत्राः / ऋषिपुत्र्यः स्मः।
= हम सभी ऋषिपुत्र / ऋषिपुत्री हैं।

ऋषयः बहु तपं कुर्वन्ति स्म।
= ऋषि बहुत तप करते थे।

ऋषीणां जीवनं बहु सात्विकं भवति स्म।
= ऋषियों का जीवन बहुत सात्विक होता था।

ऋषिभिः वेदमन्त्राणां व्याख्या , समीक्षा , भाष्यं च क्रियते स्म।
= ऋषियों के द्वारा वेद मंत्रों की व्याख्या , समीक्षा और भाष्य किया जाता था।

ऋषीणाम् आश्रमं गत्वा जनाः उपासनां कुर्वन्ति स्म।
= ऋषियों के आश्रम में जाकर लोग उपासना करते थे।

ब्रह्मचारिणः वैदिकं ज्ञानं प्राप्नुवन्ति स्म।
= ब्रह्मचारी वैदिक ज्ञान पाते थे।

ऋषीणाम् आश्रमे धेनवः अपि भवन्ति स्म।
= ऋषियों के आश्रम में गाएँ भी होती थीं।

ऋषयः परस्परं शास्त्रार्थम् अपि कुर्वन्ति स्म।
= ऋषि गण परस्पर शास्त्रार्थ भी करते थे।

ऋषयः अन्धविश्वासं न प्रसारयन्ति स्म।
= ऋषि गण अन्धविश्वास नहीं फैलाते थे।

सर्वेषाम् आत्मोन्नतिः भवेत् इत्यैव ते इच्छन्ति स्म।
= सबकी उन्नति हो यही वे चाहते थे।

अद्य सर्वे जनाः ऋषीन् स्मरन्ति , प्रणमन्ति च।
= आज सभी लोग ऋषियों को याद करते हैं और प्रणाम करते हैं।

अनेके जनाः ऋषिभिः लिखितान् , रचितान् ग्रन्थान् पठन्ति।
= अनेक लोग ऋषियों के द्वारा लिखे , रचित किये ग्रन्थ पढ़ते हैं।

सर्वेभ्यः ऋषिभ्यः प्रणमाञ्जलिः

#vakyabhyas
संस्कृतसंवादः

जयः। भगिनि आः उदरे पीडा भवति।

जया। किमर्थं भो: । भवान् तु फलानि एव खादितवान् तर्हि किमर्थं पीडा भवति । 

जयः। भगिनि न जानामि किमर्थं पीडा भवति। अहं सोढुं न शक्नोमि।

जया। अन्यद् किमपि खादितवान् खलु । 

जयः। आम् अहं पक्ववाटं खादितवान्। 

जया। कुत्र । कदा । 

जयः। मह्यं पक्ववाटं रोचते। भवती ह्यः निषेधितवती अतः अहम् आपणे खादितवान्। 

जया। अहं तु पूर्वमेव उक्तवती भवान् फलानि एव खाद अन्यद् किमपि मास्तु। 

जयः। ह्यः बहु बुभुक्षा आसीत्। 

जया। अधुना विश्रामं कुरु। अहम् औषधम् आनयामि। 

जयः। नैव कृपया मां चिकित्सालयं नय। 

जया। आयुर्वैदिकम् औषधं स्वीकुरु। तेन बहु लाभः भविष्यति। 

जया। अजमोदं श्यामलवणम् आनयामि।

जयः। आं माता अपि तदेव ददाति। देहि। 

जया। स्वीकुरु। कृपया बहिः किमपि मा खाद। माता गृहे एव सुमधुराणि व्यंजनानि पचति एव। 

जयः। सत्यं भगिनि अहं कदापि बहिः न खादिष्यामि। 

जया। बहु समीचीनं भ्रातः।

जयतु संस्कृतम्। जयतु भारतम्॥

#samvadah
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰दीर्घसङ्ख्याकथनम्
🗓 02 सितम्बर 2022, शुक्रवासरः


कृपया अलार्म लगा लें और विलंब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
एकदा एकः पुरुषः कानने विचरन्नासीत्।
तदैव अकस्मात् पुरतः भल्लूकः पश्यति ।
तं दृष्ट्वैव स्वस्य श्वासं निरूद्ध्य भूमौ न्यपतत् सः।

भल्लूकोऽपि समीपं आगत्य तस्य कर्णे अवदत्........

बुभुक्षितो नास्मि नोचेद् भवतो चातुर्यस्य अवतारणम् अत्रैव भवेत्।

#hasya
Live stream scheduled for
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - सप्तमी दोपहर 12:28 तक तत्पश्चात अष्टमी

दिनांक - 03 सितम्बर 2022
दिन - शनिवार
अयन - दक्षिणायन
ऋतु - शरद
मास - भाद्रपद
पक्ष - शुक्ल
नक्षत्र - अनुराधा रात्रि 10:57 तक तत्पश्चात ज्येष्ठा
योग - वैधृति शाम 05:00 तक तत्पश्चात विष्कम्भ
राहु काल - सुबह 09:31 से 11:05 तक
सूर्योदय - 06:22
सूर्यास्त - 06:55
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:51 से 05:37 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 सङ्क्षेपरामायणम्
🗓 03rd सितम्बर 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संक्षेपरामायणस्य कस्यचित् एक श्लोकस्य विवरणं कुर्वन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃सर्वेषामेव शौचानामर्थशौचं परं स्मृतम्।
योऽर्थे शुचिर्हि स शुचिर्न मृद्वारिशुचिरिति शुचिः
।।

सभी शौचों में वह शौच सर्वोत्तम है जो अर्थ से सम्बन्धित है, वह व्यक्ति 'शुचि' (पवित्र) है जो अर्थ के मामले में पवित्र हो, वह नहीं जो मिट्टी या जल से पवित्र किया गया हो।

🔅सर्वासु शुद्धतासु धनस्य शुद्धता अत्यावश्यकी अस्ति यः धनशुद्धः अस्ति सः एव वस्तुतः शुद्धः भवति न तु मृदया जलेन वा शुद्धः।

#Subhashitam
भूरिशः शुभकामनाः।
सन्धिं कृत्वा किं वा स्यात्।
Anonymous Quiz
66%
भूरिशश्शुभकामनाः
19%
भूरिसस्शुभकामनाः
15%
भूरिश शुभकामनाः
प्रपरह्यस्तनीयः संस्कृताश्रमः
https://youtu.be/1dclC4shiSo

सम्पूर्णा शृङ्खला
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c