संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 श्रीगणेशः
🗓 01 सितम्बर 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(गणेशचतुर्थ्याः आचरणं कथं क्रियते कापि कथा गणेशस्य विषये)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - पंचमी दोपहर 02:49 तक तत्पश्चात षष्ठी

दिनांक - 01 सितम्बर 2022
दिन - गुरुवार
अयन - दक्षिणायन
ऋतु - शरद
मास - भाद्रपद
पक्ष - शुक्ल
नक्षत्र - स्वाती रात्रि 12:12 तक तत्पश्चात विशाखा
योग - ब्रह्म रात्रि 09:12 तक तत्पश्चात इन्द्र
राहु काल - दोपहर 02:14 से 03:48 तक
सूर्योदय - 06:22
सूर्यास्त - 06:57
दिशा शूल - दक्षिण दिशा में
ब्राह्ममुहूर्त - प्रातः 04:51 से 05:36 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 श्रीगणेशः
🗓 01 सितम्बर 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(गणेशचतुर्थ्याः आचरणं कथं क्रियते कापि कथा गणेशस्य विषये)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
Live stream scheduled for
🍃ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति।
भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम्
।।

🔅संसारे प्रेम्णः षड्लक्षणानि सन्ति दानं स्वीकरणं भोजनं करणीयं कारणीयं च तथा स्ववार्तावदनं श्रवणं च।

संसार में प्रेम के ये छह लक्षण होते हैं -  लेना, देना, खाना, खिलाना, अपने जीवन के रहस्य बताना और उन्हें सुनना ।

#Subhashitam
अजवाईन Carom seed इति संस्कृतेन किम्।
Anonymous Quiz
35%
अजवायनम्
38%
अजमोदः
19%
जीरकः
8%
मेथिका बीजम्
ओ३म् 

जया। नमो नमः भ्रातः।

जयः। नमो नमः भगिनि।

जयः। भगिनि अद्य अहं बहु दूरपर्यन्तं धावनं कृतवान्। 

जया। बहु उत्तमं भ्रातः।

जयः। अतएव अहं बहु बुभुक्षितः अस्मि। 

जया। तर्हि माता फलानि आनीतवती तानि खाद। 

जयः। नैव भगिनि मम तु किमपि तैलीयं खादितुं मनः भवति। 

जया। नैव भ्रातः अम्बा वदति प्रातःकाले तैलीयं न खादनीयम्। 

जयः। भगिनि मम कृते कानिचन पक्ववाटानि पच। 

जया। पक्ववाटानि प्रातःकाले न खादनीयानि। 

जयः। भवती अपि मातुः सदृशमेव व्यवहारं करोति। 

जया। भ्रातः सर्वदा निरामयः एव भवितुम् इच्छसि चेत् फलानि खाद। फलस्य रसम् अपि पिब। 

जयः। अस्तु भगिनि मह्यं फलानि देहि। 

जयतु संस्कृतम्। जयतु भारतम्॥

#samvadah
ll वन्दे मातरम् ll

यदा तस्य दोषं अस्ति , तदा मानवः क्षम्यताम् इति वदति l तदा सः ऋजुः / सरलः अस्ति l

यदा सः दोषपूर्णम् अस्ति वा न इति सः न जानाति तर्हि सः क्षम्यताम् इति वदति l तदा सः बुद्धिशालिन् / चतुरः अस्ति l

यदि तस्य दोषं नास्ति , तर्हि सः क्षम्यताम् इति वदति l तदा सः पतिः अस्ति l

@sanskrit4gkm

#hasya
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰सङ्ख्याकथनम्
🗓 01 सितम्बर 2022, गुरुवासरः


कृपया अलार्म लगा लें और विलंब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c