संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Live stream scheduled for
समुद्रतीरे एक: नग्न: पुरुष: स्कन्धे स्वस्य वस्त्राणि गृहीत्वा सर्वत्र अटन्नासीत् ।🙈

तत् दृष्ट्वा तम् कोऽपि मनुष्य: पृच्छति, एवं किमर्थं भ्रमसि, भो:?
वस्त्राणि तु सन्ति त्वत्समीपम् ? शीघ्रं परिधारय।🤭
तदर्थमेव किमपि पिहितस्थानम् अन्वेष्यामि, भो:!

🙆🏻‍♀️🙆🏻‍♀️🙆🏻‍♀️
~सञ्जीवनी पटवर्धन

@sanskrit4gkm

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 श्रीगणेशः
🗓 01 सितम्बर 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(गणेशचतुर्थ्याः आचरणं कथं क्रियते कापि कथा गणेशस्य विषये)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - पंचमी दोपहर 02:49 तक तत्पश्चात षष्ठी

दिनांक - 01 सितम्बर 2022
दिन - गुरुवार
अयन - दक्षिणायन
ऋतु - शरद
मास - भाद्रपद
पक्ष - शुक्ल
नक्षत्र - स्वाती रात्रि 12:12 तक तत्पश्चात विशाखा
योग - ब्रह्म रात्रि 09:12 तक तत्पश्चात इन्द्र
राहु काल - दोपहर 02:14 से 03:48 तक
सूर्योदय - 06:22
सूर्यास्त - 06:57
दिशा शूल - दक्षिण दिशा में
ब्राह्ममुहूर्त - प्रातः 04:51 से 05:36 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 श्रीगणेशः
🗓 01 सितम्बर 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(गणेशचतुर्थ्याः आचरणं कथं क्रियते कापि कथा गणेशस्य विषये)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
Live stream scheduled for
🍃ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति।
भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम्
।।

🔅संसारे प्रेम्णः षड्लक्षणानि सन्ति दानं स्वीकरणं भोजनं करणीयं कारणीयं च तथा स्ववार्तावदनं श्रवणं च।

संसार में प्रेम के ये छह लक्षण होते हैं -  लेना, देना, खाना, खिलाना, अपने जीवन के रहस्य बताना और उन्हें सुनना ।

#Subhashitam
अजवाईन Carom seed इति संस्कृतेन किम्।
Anonymous Quiz
35%
अजवायनम्
38%
अजमोदः
19%
जीरकः
8%
मेथिका बीजम्