संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃ज्ञानोदयात्पुराsरब्धं कर्मज्ञानान्न नश्यति !!
अदत्वा स्वफलं लक्ष्यम् उद्दिस्योत्सृष्ट बाणवत्
।।

शास्त्रानुसार पुण्यकर्मों से सृजित ज्ञान का उदय होने पर भी प्रारब्ध अपना फल देकर ही नष्ट होता है, जैसे लक्ष्य का संधान कर छोड़ा गया बाण लक्ष्य भेदकर ही शांत होता है ।।

🔅शास्त्रेषु उक्तानुसारै पुण्यकर्मभिः सृजितस्य ज्ञानस्य उदये सत्यपि प्रारब्धः तु स्वस्य फलं दत्त्वा एव समाप्तो भवति यथा लक्ष्यं प्रति प्रक्षिप्तः बाणः लक्ष्यं छिनत्ति एव।

#Subhashitam
अस्ति(अस् धातुः) क्रियापदस्य कर्मणि रूपं किम्।
Anonymous Quiz
18%
अस्यते
9%
अस्यति
61%
भूयते
11%
आस्यते
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰संख्या-अभ्यासः
🗓 29 अगस्त 2022, सोमवासरः


कृपया अलार्म लगा लें और विलंब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 राजनेता
🗓 30th अगस्त 2022, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(कस्यचित् राजनेतुः/राजनेत्र्याः परिचयः कारणीयः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - तृतीया अपरान्ह 03:33 तक तत्पश्चात चतुर्थी

दिनांक - 30 अगस्त 2022
दिन - मंगलवार
अयन - दक्षिणायन
ऋतु - शरद
मास - भाद्रपद
पक्ष - शुक्ल
नक्षत्र - हस्त रात्रि 11:50 तक तत्पश्चात चित्रा
योग - शुभ रात्रि 12:05 तक तत्पश्चात शुक्ल
राहु काल - सुबह 07:56 से 09:31 तक
सूर्योदय - 06:21
सूर्यास्त - 07:00
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:50 से 05:36 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 राजनेता
🗓 30th अगस्त 2022, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(कस्यचित् राजनेतुः/राजनेत्र्याः परिचयः कारणीयः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃"बुधाग्रे न गुणान् ब्रूयात् साधु वेत्ति यत: स्वयम्।
मूर्खाग्रेऽपि च न ब्रूयाद्बुधप्रोक्तं न वेत्ति स:
।।"

"अपने गुण बुद्धिमान मनुष्य को न बताएं, वह उन्हें स्वतः जान लेगा । अपने गुण मूर्ख मनुष्य को भी न बताएं, वह उन्हें समझ नहीं सकेगा ।"

🔅स्वगुणान् बुद्धिमते जनाय न वदतु यतो हि सः स्वयमेव जानीयात् तथा तान् मूर्खजनेभ्यः अपि न वदतु यतो हि ते न अवगमिष्यन्ति एव।

#Subhashitam