संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.77K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
अद्य श्रावणीअमावस्यादिने मातृदिनः आचर्यते।
*नास्ति मातृसमा छाया नास्ति मातृसमा गति:।*
*नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रिया।।*
🙏🙏🙏🙏🙏
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 वञ्चनानुभवः
🗓 27th अगस्त 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन( जीवने यत्र कुत्रापि वञ्चनानुभावः आगतः दृष्टः वा तस्य विवरणं संस्कृतेन कुर्युः )। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - अमावस्या दोपहर 01:46 तक तत्पश्चात प्रतिपदा

दिनांक - 27 अगस्त 2022
दिन - शनिवार
अयन - दक्षिणायन
ऋतु - शरद
मास - भाद्रपद
पक्ष - कृष्ण
नक्षत्र - मघा रात्रि 08:26 तक तत्पश्चात पूर्वाफाल्गुनी
योग - शिव रात्रि 02:07 तक तत्पश्चात सिद्ध
राहु काल - सुबह 09:31 से 11:06 तक
सूर्योदय - 06:20
सूर्यास्त - 07:02
दिशा शूल - दक्षिण दिशा में
ब्राह्ममुहूर्त - प्रातः 04:50 से 05:35 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 वञ्चनानुभवः
🗓 27th अगस्त 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन( जीवने यत्र कुत्रापि वञ्चनानुभावः आगतः दृष्टः वा तस्य विवरणं संस्कृतेन कुर्युः )। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
https://youtu.be/QHGgopdoV8o
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃विवादो धनसम्बन्धो याचनं चातिभाषणम् ।
आदानमग्रतः स्थानं मैत्रीभङ्गस्य हेतवः


वाद-विवाद, धन के लिये सम्बन्ध बनाना, माँगना, अधिक बोलना, ऋण लेना, आगे निकलने की चाह रखना – यह सब मित्रता के टूटने में कारण बनते हैं।

🔅वादविवादः धनार्थं सम्बन्धकल्पनं याचनम् अतिभाषणं ऋणग्रहणम् अग्रे गन्तुं प्रयासाः एते सर्वे विषयाः मित्रतायाः वैरिणः भवन्ति।

#Subhashitam
करोति - कुर्यात्
कुरुते - ?
Anonymous Quiz
23%
कुर्यात्
28%
कुर्वीत
19%
क्रियात्
30%
क्रियेत
ओ३म्

संस्कृतानन्दः

चलभाषयन्त्रस्य उपयोगः सर्वत्र अवर्धत।
= मोबाइल का उपयोग सब जगह बढ़ गया है।

धनिकाः अपि चलभाषस्य उपयोगं कुर्वन्ति।
= धनवान भी मोबाइल का उपयोग करते हैं।

तथैव निर्धनाः अपि चलभाषस्य उपयोगं कुर्वन्ति।
= उसी प्रकार निर्धन भी मोबाइल का उपयोग करते हैं।

स्वल्पं वेतनं प्राप्नोति सः अपि श्रेष्ठं चलभाषं क्रीणाति।
= कम वेतन पाता है वह भी अच्छा मोबाइल खरीदता है।

सामान्यः श्रमिकः अपि चलभाषधारकः जातः।
= सामान्य मजदूर भी मोबाइल धारक बन गया है।

लघुबालकाः अपि चलभाषं विना न जीवन्ति।
= छोटे बच्चे भी मोबाइल के बिना नहीं जीते हैं।

चलभाषेण शिक्षा , अध्ययनम् , अध्यापनं च चलन्ति
= मोबाइल से ही शिक्षा, अध्ययन और अध्यापन चलते हैं।

बालकानां हस्ते चलभाषं दद्मः तदा अवधानम् बहु आवश्यकम् अस्ति।
= बच्चों के हाथ में मोबाइल देते हैं तब ध्यान देना बहुत आवश्यक है।

बालकाः किं पश्यन्ति , केन सह वार्तालापं कुर्वन्ति तद् सर्वं द्रष्टव्यं भवति।
= बच्चे क्या देख रहे हैं , किसके साथ बात कर रहे हैं यह सब देखना चाहिये।

भद्रम् अभद्रं ते न जानन्ति।
= अच्छा बुरा वे नहीं जानते हैं।

अतएव नियन्त्रणम् आवश्यकम् अस्ति।
= अतः नियंत्रण आवश्यक है।

यदा बालकः प्रज्ञः भवति तदा तस्मै चलभाषयन्त्रं देयम्।
= जब बच्चा समझदार हो जाए तब उसे मोबाइल देना चाहिये।

#vakyabhyas