संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
ओ३म्

संस्कृतानन्दः

मुखे कति दन्ताः भवन्ति ?
= मुँह में कितने दाँत होते हैं ?

मुखे द्वात्रिंशत् दन्ताः भवन्ति।
= मुँह में बत्तीस दाँत होते हैं ।

दन्ताः स्वस्थाः , सुदृढ़ाः च भवन्ति चेत् वयं किमपि खादितुं शक्नुमः।
= दाँत स्वस्थ और सुदृढ़ होते हैं तो हम कुछ भी खा सकते हैं।

स्वस्थदन्ताः जनाः इक्षुदण्डम् अपि चर्वन्ति।
= स्वस्थ दाँतों वाले लोग गन्ना भी चबाते हैं।

दन्तैः मकोयम् अपि खादन्ति।
= दाँतों से भुट्टा भी खाते हैं।

येषां दन्ताः सुदृढ़ाः न भवन्ति ते कोमलानि वस्तूनि खादन्ति।
= जिनके दाँत मजबूत नहीं होते हैं वे कोमल वस्तुएँ खाते हैं।

दन्तानां दृढ़ीकरणाय योग्यं दन्तचूर्णं वा दन्तलेपनं बहु आवश्यकं भवति।
= दाँतों की मजबूती के लिये अच्छा मंजन या पेस्ट होना आवश्यक है।

बालकाः शर्कराम् अधिकां खादन्ति चेत् दन्ताः शीघ्रमेव भग्नाः भवन्ति।
= बच्चे चीनी अधिक खाते हैं तो दाँत जल्दी से टूट जाते हैं।

दन्तावली प्रतिदिनं स्वच्छा करणीया।
= दाँतों को प्रतिदिन साफ करना चाहिये।

यदा वयं हसामः तदा अस्माकं दन्ताः एव दृश्यन्ते।
= जब हम हँसते हैं तब हमारे दाँत ही दिखते हैं।

दन्तावली तु रक्षणीया भवति।
= दाँतों की तो रक्षा करनी चाहिये।

#vakyabhyas
🍃सर्वभूतदयावन्तो विश्वास्या: सर्वजन्तुषु
त्यक्तहिंसा समाचारास्ते नरा: स्वर्गगामिन:
।।

जो सब प्राणियों पर दया करते तथा सभी जंतुओं के विश्वासी होते है जिन्होंने हिंसा को त्याग दिया है तथा सदाचारी है वे मनुष्य सद्गति को प्राप्त करते है।

🔅ये मनुष्याः सर्वेषु गयीं प्रदर्शयन्ति तथा यस्मिन् सर्वे विश्वसन्ति ये हिंसां त्यक्तवन्तः तादृशाः सदाचारिणः सद्गतिम् एव प्राप्नुवन्ति।

#Subhashitam
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰संख्यासु लिङ्गभेदः २
🗓 26 अगस्त 2022, शुक्रवासरः


कृपया अलार्म लगा लें और विलंब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
Live stream scheduled for
अद्य श्रावणीअमावस्यादिने मातृदिनः आचर्यते।
*नास्ति मातृसमा छाया नास्ति मातृसमा गति:।*
*नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रिया।।*
🙏🙏🙏🙏🙏
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 वञ्चनानुभवः
🗓 27th अगस्त 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन( जीवने यत्र कुत्रापि वञ्चनानुभावः आगतः दृष्टः वा तस्य विवरणं संस्कृतेन कुर्युः )। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - अमावस्या दोपहर 01:46 तक तत्पश्चात प्रतिपदा

दिनांक - 27 अगस्त 2022
दिन - शनिवार
अयन - दक्षिणायन
ऋतु - शरद
मास - भाद्रपद
पक्ष - कृष्ण
नक्षत्र - मघा रात्रि 08:26 तक तत्पश्चात पूर्वाफाल्गुनी
योग - शिव रात्रि 02:07 तक तत्पश्चात सिद्ध
राहु काल - सुबह 09:31 से 11:06 तक
सूर्योदय - 06:20
सूर्यास्त - 07:02
दिशा शूल - दक्षिण दिशा में
ब्राह्ममुहूर्त - प्रातः 04:50 से 05:35 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 वञ्चनानुभवः
🗓 27th अगस्त 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन( जीवने यत्र कुत्रापि वञ्चनानुभावः आगतः दृष्टः वा तस्य विवरणं संस्कृतेन कुर्युः )। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
https://youtu.be/QHGgopdoV8o
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram