संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 महाभारतपात्रपरिचयः
🗓 25th अगस्त 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (कस्यचन महाभारतपात्रस्य परिचयं कारयन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩 जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - त्रयोदशी सुबह 10:37 तक तत्पश्चात चतुर्दशी

दिनांक - 25 अगस्त 2022
दिन - गुरुवार
अयन - दक्षिणायन
ऋतु - शरद
मास - भाद्रपद
पक्ष - कृष्ण
नक्षत्र - पुष्य शाम 04:16 तक तत्पश्चात अश्लेषा
योग - वरीयान रात्रि 01:57 तक तत्पश्चात परिघ
राहु काल - अपरान्ह 02:17 से 03:57 तक
सूर्योदय - 06:19
सूर्यास्त - 07:04
दिशा शूल - दक्षिण दिशा में
ब्राह्ममुहूर्त - प्रातः 04:50 से 05:34 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 महाभारतपात्रपरिचयः
🗓 25th अगस्त 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (कस्यचन महाभारतपात्रस्य परिचयं कारयन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃गुरूणां गुरुबुद्धीनां निःस्पृहाणामनेनसाम् ।
विचारचतुरैर्वाक्यं सदा संगृह्यते बुधैः।।७७॥

अर्थ - विशाल बुद्धि के धारक, नि:स्पृह एवं निष्पाप ___ गुरुओके वचन विचार निपुण विद्वानो के द्वारा सदा संग्रहीत
किये जाते हैं ॥७७॥

🔅ये दोषरहिताः नि:स्पृहा: गुरुतरबुद्धिधारकाः गुरवः सन्ति
तेषां विचारवाक्यं नित्यं चतुरैः विज्ञजनैः आचर्यते |

#Subhashitam
ओ३म्

संस्कृतानन्दः

खट्वां वयं सर्वे दृष्टवन्तः स्मः।
= खाट को हम सबने देखा है।

सुविधासम्पन्नेषु गृहेषु अपि खट्वा दृश्यते।
= सुविधा सम्पन्न घरों में भी खाट दिखती है।

क्षेत्रे कृषकाः खट्वाम् अवश्यमेव स्थापयन्ति।
= खेत में किसान खाट अवश्य ही रखते हैं।

मध्याह्ने , रात्रौ वा ते खट्वायां शयनं कुर्वन्ति।
= दोपहर या रात में वे खाट पर ही सोते हैं।

ग्रामीणाः जनाः खट्वां ग्रथितुं जानन्ति।
= गाँव के लोग खाट को बुनना जानते हैं।

खट्वाग्रन्थनस्य कलां केचन एव जनाः जानन्ति।
= खाट बुनने की कला को कुछ ही लोग जानते हैं।

रज्ज्वा ते खट्वां ग्रथ्नन्ति।
= रस्सी से वे खाट बुनते हैं।

राजमार्गे कतिपय भोजनालयाः भवन्ति यत्र खट्वायाः उपरि उपविश्य भोजनस्य व्यवस्था भवति।
= राजमार्ग में कुछ भोजनालय होते हैं जहाँ खाट पर बैठ कर भोजन की व्यवस्था होती है।

खट्वायां शयनं कुर्मः चेत् प्रगाढ़निद्रा आगच्छति।
= खाट पर सोते हैं तो गहरी नींद आती है।

खट्वायाः अधिकः भारः न भवति।
= खाट का अधिक भार नहीं होता।

अतएव जनाः स्कन्धे अपि खट्वां संस्थाप्य नयन्ति।
= अतः लोग कंधे पर भी खाट को रख कर ले जाते हैं।

परिवारे एका खट्वा तु आवश्यकी भवति।
= परिवार में एक खाट तो आवश्यक होती है।

भवन्तः कदापि खट्वायां शयनं कृतवन्तः वा ?
= आप कभी भी खाट पर सोए हैं क्या ?

#vakyabhyas
Live stream scheduled for
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰संख्यासु लिङ्गभेदः
🗓 25 अगस्त 2022, गुरुवासरः


कृपया अलार्म लगा लें और विलंब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓 26th अगस्त 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_