संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
मत्वा स्वयं हि मधुसूदनमेव तावत्
गोष्ठागतः परिवहन् मुरलीं कराभ्याम् ।
फुत्कृत्य तीरिरिरि वाचयितुं प्रवृत्तो
विष्ठां हि गौर्मम कृते ह्ययददात्किमेतत् ॥

- स्वयं को मधुसूदन मानकर में गोठ में हात में मुरली लेकर चला गया । फूंखकर जब में "तीरिरिरि" मुरली (वंशी) बजाने के निमित्त उद्यत था, तब गाय ने मल त्याग कर दिया । यह क्या है बे ? 😂

Considering Myself to be Madhusudana, I went to Goth with a Flute in my hand. When I was ready to play "Tirirriri" on the flute (Vanshi) by blowing, the cow did Malatyaaga, what is this?

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 वाक्याभ्यासः
🗓 24th अगस्त 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (चित्रं दृष्ट्वा वाक्यानि वक्तव्यानि)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
के शवा इव लोकेऽस्मिन् येषां चित्ते न केशवः।
माधवं जीवनं कस्य हृदिस्थो यस्य माधवः॥


प्र॰ इस संसार में शव-तुल्य कौन हैं?
उ॰ जिनके चित्त में केशव नहीं हैं।

प्र॰ किसका जीवन मधुमय (माधव) है?
उ॰ जिसके हृदय में माधव हैं।

#celebrating_sanskrit
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - द्वादशी सुबह08:30 तक तत्पश्चात त्रयोदशी

दिनांक - 24 अगस्त 2022
दिन - बुधवार
अयन - दक्षिणायन
ऋतु - शरद
मास - भाद्रपद
पक्ष - कृष्ण
नक्षत्र - पुनर्वसु दोपहर 01:39 तक तत्पश्चात पुष्य
योग - व्यतिपात रात्रि 01:25 तक तत्पश्चात वरीयान
राहु काल - दोपहर 12:42 से 14:18 तक
सूर्योदय - 06:19
सूर्यास्त - 07:05
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:49 से 05:34 तक
https://youtu.be/kfA8Y69I22s
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 वाक्याभ्यासः
🗓 24thअगस्त 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (चित्रं दृष्ट्वा वाक्यानि वक्तव्यानि)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃क्रोधो वैवस्वतो राजा तृष्णा वैतरणी नदी । विद्या कामदुधा धेनुः संतोषो नन्दनं वनम्।।

Anger is a personification of Yama (the demigod of death); Thirst is like the hellish river Vaitarani; Knowledge is like a Kamadhenu (the cow of plenty); and Contentment is like Nandanavana (the garden of Indra).

क्रोध साक्षात् यम है। तृष्णा नरक की ओर ले जाने वाली वैतरणी है। ज्ञान कामधेनु है और संतोष ही तो नंदनवन है।
संस्कृत।

🔅क्रोधः यमः सदृशः वर्तते। तृष्णा (वाञ्छा) नरकं नीयमाना नदी इव अस्ति। ज्ञानमेव कामधेनुवत् तथा च संतोषः एव नन्दनवनमस्ति (इन्द्रस्य वाटिका) ।

#Subhashitam
न हि सुखं.... विना लभ्यते
Anonymous Quiz
13%
दुःखः
12%
दुःखैः
71%
दुखेन
5%
दुखानि
ओ३म्

संस्कृतानन्दः

समग्रे विश्वे जनाः श्रीरामं , श्रीकृष्णं च जानन्ति, सर्वे मन्यन्ते , पूजयन्ति च।
= समग्र विश्व में लोग श्रीराम को और श्रीकृष्ण को जानते हैं , सभी मानते हैं , पूजते हैं।

श्रीकृष्णः योगीराजः आसीत्।
= श्रीकृष्ण जी योगीराज थे।

अधर्मस्य विनाशाय श्रीकृष्णः सर्वदा उद्यतः आसीत्।
= अधर्म के विनाश के लिये श्रीकृष्ण जी हमेशा उद्यत थे।

श्रीकृष्णः दुराचारम् अपि न सहते स्म।
= श्रीकृष्ण जी दुराचार को भी सहन नहीं करते थे।

श्रीकृष्णः गोरक्षकः, गोपालकः च आसीत्।
= श्रीकृष्ण जी गौरक्षक , गौ पालक थे।

श्रीकृष्णः महिलानाम् अपमानं न सहते स्म।
= श्रीकृष्ण जी महिलाओं का अपमान सहन नहीं करते थे।

श्रीकृष्णः निर्धनानाम् अपि मित्रम् आसीत्।
= श्रीकृष्ण जी निर्धनों के भी मित्र थे।

श्रीकृष्णः प्रतिदिनं ध्यानं करोति स्म।
= श्रीकृष्ण जी प्रतिदिन ध्यान करते थे।

श्रीकृष्णः प्रतिदिनं यज्ञं करोति स्म।
= श्रीकृष्ण जी प्रतिदिन यज्ञ करते थे।

श्रीकृष्णस्य चित्रस्य उपासनां तु सर्वे कुर्वन्ति।
= श्रीकृष्ण के चित्र की उपासना तो सभी करते हैं।

श्रीकृष्णस्य चरित्रस्य अनुपालनं बहु आवश्यकम् अस्ति।
= श्रीकृष्ण के चरित्र का अनुपालन बहुत आवश्यक है।

श्रीकृष्णजन्माष्टमी पर्वणः सर्वेभ्यः कोटिशः मङ्गलकामनाः।

#vakyabhyas
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰संख्या
🗓 24 अगस्त 2022, बुधवासरः


कृपया अलार्म लगा लें और विलंब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
अद्यतनीया संलापशाला
https://youtu.be/b2r2HD_yXMI

#samlapshala
Live stream scheduled for
एतेषु कः परः भयावहः
Anonymous Poll
64%
सिंहः
5%
हस्ती
10%
भल्लूकः
20%
अजगरः
Life becomes impossible without friends.

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 महाभारतपात्रपरिचयः
🗓 25th अगस्त 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (कस्यचन महाभारतपात्रस्य परिचयं कारयन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_