संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰अन्वयः
🗓 22 अगस्त 2022, रविवासरः


कृपया अलार्म लगा लें और विलंब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
गतोऽहम् = मैं गया था
मलत्यागाय = मल त्याग करने के निमित्त
आकाशवाण्या सह = radio लेकर
प्रात्यागमने = मलत्याग करके आने पर
कश्चित् माम् अपृच्छत् = किसी ने मुझ से पूछा
कथं कृतम् = मलत्याग कैसा किया
श्यालमर्कटगालीनाम् उच्चैः उच्चारणैः सह ‍= श्यालमर्कटादि गाली के उच्चारण के साथ

मयोक्तम् = मेनें कहा
यदहं कुर्वन् आसम् = कि मे कर रहा था
यावत् तदा = जब तभ ही
शठ = गालीविशेष
राष्ट्रगीतम् = National Anthem
आकाशवाण्याम् आगतम् = Radio में आगया
तेन = इसलिए
उत्थितः एव अहम् = मैंने उठकर हि
त्यक्तवान् भोः मलादिकम् = मलत्याग कर दिया

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 नदीविवरणम्
🗓 23rd अगस्त 2022, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (कस्याश्चन नद्याः विवरणं अथवा तत्सम्बन्धितां कामपि कथां श्रावयन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - द्वादशी पूर्ण रात्रि तक

दिनांक - 23 अगस्त 2022
दिन - मंगलवार
अयन - दक्षिणायन
ऋतु - वर्षा
मास - भाद्रपद
पक्ष - कृष्ण
नक्षत्र - आर्द्रा सुबह 10:44 तक तत्पश्चात पुनर्वसु
योग - सिद्धि रात्रि 12:38 तक तत्पश्चात व्यतिपात
राहु काल - अपरान्ह 03:54 से 05:30 तक
सूर्योदय - 06:19
सूर्यास्त - 07:05
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:49 से 05:34 तक
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 नदीविवरणम्
🗓 23nd अगस्त 2022, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (कस्याश्चन नद्याः विवरणं अथवा तत्सम्बन्धितां कामपि कथां श्रावयन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
https://youtu.be/QZ33PB-rvYU
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃अरक्षितं तिष्ठति दैवरक्षित, सुरक्षितं दैवहतं विनश्यति।
जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे
विनश्यति


अरक्षित वस्तु भी दैव से रक्षित होकर बची रहती है और अच्छी तरह से रक्षित वस्तु भी दैव से अरक्षित होकर नष्ट हो जाती है।वन में परित्यक्त हुआ अनाथ भी जी जाता है, कितुं घर में विशेष प्रयत्न करने पर भी नष्ट हो जाते हैं।

🔅अरक्षितं वस्तु अपि देवरक्षितं भूत्वा सम्यक् तिष्ठति किन्तु सम्यक् रक्षितं वस्तु अपि देवरक्षितं न भूत्वा न तिष्ठति।
वने त्यक्तः अनाथोऽपि जीवति परन्तु गृहे सुष्ठुरूपेण पालितोऽपि म्रियते।

#Subhashitam
कस्मिन् प्रयोगे कर्म प्रथमायां विभक्त्यां भवति।
Anonymous Quiz
26%
कर्तरि प्रयोगे
70%
कर्मणि प्रयोगे
4%
भावे प्रयोगे
ओ३म्

संस्कृतानन्दः

पुरातनानि भवनानि अधुना न्यूनानि दृश्यन्ते।
= पुराने भवन अब कम दिखते हैं।

पूर्वं ग्रामेषु कुटीरसदृशानि गृहाणि भवन्ति स्म।
= पहले गाँवों में कुटीर जैसे घर दिखते थे।

गृहाणि बहु दीर्घाणि न भवन्ति स्म।
= घर बहुत बड़े नहीं होते थे।

बहु उन्नतानि अपि न भवन्ति स्म।
= बहुत ऊँचे भी नहीं होते थे।

गृहस्य तलं मृत्तिकायाः भवति स्म।
= घर का फर्श मिट्टी का होता था।

गृहस्य भित्तयः इष्टिकया निर्मिताः भवन्ति स्म।
= घर की दीवालें ईंटों द्वारा बनी होती थीं।

गृहस्य छदिः मृतिकायाः नळिया द्वारा निर्मीयते स्म।
= घर की छत मिट्टी के नलिये से बनाई जाती थी।

गृहे वातानुकूलनयन्त्रस्य आवश्यकता न भवति स्म।
= घर में एयर कंडीशनर की आवश्यकता नहीं होती थी।

अधुना एतादृशानि गृहाणि कृषिक्षेत्रे एव दृश्यन्ते।
= अब ऐसे घर खेतों में ही दिखते हैं।

प्रायः कृषकाः , श्रमिकाः एतेषु गृहेषु निवसन्ति।
= प्रायः किसान , मजदूर ऐसे घरों में रहते हैं।

जनाः कुटीरे अपि सुखेन निवसन्ति।
= लोग कुटीर में भी सुख से रहते हैं।

#vakyabhyas
कुत्र निवासः वरम्
Anonymous Poll
74%
ग्रामे
14%
नगरे
9%
महानगरे
3%
विदेशे