संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
ओ३म्

संस्कृतानन्दः

अद्य अगस्तमासस्य 14 तमे दिनाङ्के पाकिस्तानस्य जनाः स्वाधीनता दिनम् आचरन्ति।
= आज 14 अगस्त के दिन पाकिस्तान के लोग स्वाधीनता दिन मनाते हैं।

वस्तुतः ते स्वाधीनाः न अभवन् अपितु ते अस्मात् पृथक् अभवन्।
= वस्तुतः वे स्वाधीन नहीं हुए अपितु वे हमसे अलग हुए।

पाकिस्तान नामकः कोsपि देशः एव न आसीत्।
= पाकिस्तान नाम का कोई देश था ही नहीं।

आँग्लजनानां निष्कासनाय अस्माकं वीरसेनानिनः सर्वं बलिदानम् अकुर्वन्।
= अंग्रेजों के निष्कासन के लिये हमारे वीर सेनानियों ने सब कुछ बलिदान किया।

अनेके सेनानिनः कारागारम् अपि गतवन्तः।
= अनेक सेनानी जेल भी गए।

आँग्लजनाः भारतीयान् जनान् पीड़यन्ति स्म।
= अंग्रेज लोग भारतीयों को पीड़ित करते थे।

पाकिस्तानस्य कोsपि जनः पीडां न असहत
पाकिस्तान के किसी भी व्यक्ति ने पीड़ा नहीं सही।

न जाने आँग्लेभ्यः अस्माकं नेतृभ्यः च देशविभाजनस्य अधिकारं कः अददत्।
= नहीं पता कि अंग्रेजों को और हमारे नेताओं को देशविभाजन का अधिकार किसने दिया।

विभाजनस्य अनन्तरं या हिंसा अभवत् तां हिंसां स्मृत्वा सर्वे दुःखिताः भवन्ति।
= विभाजन के समय जो हिंसा हुई उस हिंसा को याद करके सभी दुःखी होते हैं।

वस्तुतः यं प्रदेशं वयं पाकिस्ताननाम्ना जानीमः तद् तु भारतम् एव आसीत् ।
= वस्तुतः जिस प्रदेश को हम पाकिस्तान के नाम से जानते हैं वो तो भारत ही था।

सा भूमिः भारतस्य एव अस्ति।
= वह भूमि भारत की ही है।

#vakyabhyas
एतेषु कस्मिन् सर्वाधिकं बलम् आसीत्
Anonymous Poll
16%
इन्द्रजित्
2%
सुरसा
30%
रावणः
51%
वाली
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰सन्धिपरिचयः
🗓 20 अगस्त 2022, शनिवासरः


कृपया अलार्म लगा लें और विलंब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰निवृत्तजनानां जीवनम्
🗓21st अगस्त 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(ये जनाः निवृत्ताः जाताः अथवा वृद्धाः सन्ति तेषां जीवनं कीदृशं भवेत्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः।
विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः
।।18.77।।

♦️tac ca samsmrtya-sasmrtya rupamatyadbhutam hareg |
vismayo me mahanrajanhṛsyami ca punah punah || (18.77)

And, remembering again and again, also that most wonderful form of Hari, great is my wonder, O King; and I rejoice again and again.(18.77)

हे राजन श्री हरि के अति अद्भुत रूप को भी पुन पुन स्मरण करके मुझे महान् विस्मय होता है और मैं बारम्बार हर्षित हो रहा हूँ।।18.77।।

#geeta
🍃यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम
।।18.78।।

♦️yatra yogesvara krsno yatra partho dhanurdharaḥ |
tatra srirvijayo bhutirdhruva nitirmatirmama || (18.78)

Wherever is Krishna, the Lord of Yoga; wherever is Arjuna, the wielder of the bow; there are prosperity, victory, happiness and firm policy; such is my conviction.(18.78)

जहाँ योगेश्वर श्रीकृष्ण हैं और जहाँ धनुर्धारी अर्जुन है वहीं पर श्री विजय विभूति और ध्रुव नीति है ऐसा मेरा मत है।।18.78।।


॥श्रीमद्भगवद्गीता समाप्ता॥

#geeta
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - दशमी 22 अगस्त प्रातः 03:35 तक तत्पश्चात एकादशी

दिनांक - 21 अगस्त 2022
दिन - रविवार
अयन - दक्षिणायन
ऋतु - वर्षा
मास - भाद्रपद
पक्ष - कृष्ण
नक्षत्र - मृगशिरा पूर्ण रात्रि तक
योग - हर्षण रात्रि 10:39 तक तत्पश्चात वज्र
राहु काल - शाम 05:31 से 07:07 तक
सूर्योदय - 06:18
सूर्यास्त - 07:07
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:49 से 05:33 तक
ह्यस्तनीयः संस्कृताश्रमः
https://youtu.be/58hDjE5ykFw

सम्पूर्णा शृङ्खला
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰निवृत्तजनानां जीवनम्
🗓21st अगस्त 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(ये जनाः निवृत्ताः जाताः अथवा वृद्धाः सन्ति तेषां जीवनं कीदृशं भवेत्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_