संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃पारुष्यमनृतं चैव पैशुन्यं चापि सर्वशः ।
असम्बद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम्


Abusing others, speaking untruth, detracting from the merits of all men, and talking idly, shall be the four kinds of evil verbal action.

वाचिक अधर्म चार है— पारुष्य अर्थात् कठोरभाषण । अनृतभाषण अर्थात् झूठ बोलना, पैशुन्य अर्थात् चुगली करना, असम्बद्धप्रलाप अर्थात् जान बूझकर (लांछन या बुराई बनाकर) बात को उड़ाना ।

🔅कठोरभाषणम् असत्यकथनम् अन्येषां त्रुटीं सर्वत्र वदनं व्यर्थं भाषणं कृत्वा प्रलापकरणम् एते चत्वारः वाणिसम्बद्धाः अधर्माः भवन्ति।

#Subhashitam
ओ३म्

संस्कृतानन्दः

अद्य अगस्तमासस्य 14 तमे दिनाङ्के पाकिस्तानस्य जनाः स्वाधीनता दिनम् आचरन्ति।
= आज 14 अगस्त के दिन पाकिस्तान के लोग स्वाधीनता दिन मनाते हैं।

वस्तुतः ते स्वाधीनाः न अभवन् अपितु ते अस्मात् पृथक् अभवन्।
= वस्तुतः वे स्वाधीन नहीं हुए अपितु वे हमसे अलग हुए।

पाकिस्तान नामकः कोsपि देशः एव न आसीत्।
= पाकिस्तान नाम का कोई देश था ही नहीं।

आँग्लजनानां निष्कासनाय अस्माकं वीरसेनानिनः सर्वं बलिदानम् अकुर्वन्।
= अंग्रेजों के निष्कासन के लिये हमारे वीर सेनानियों ने सब कुछ बलिदान किया।

अनेके सेनानिनः कारागारम् अपि गतवन्तः।
= अनेक सेनानी जेल भी गए।

आँग्लजनाः भारतीयान् जनान् पीड़यन्ति स्म।
= अंग्रेज लोग भारतीयों को पीड़ित करते थे।

पाकिस्तानस्य कोsपि जनः पीडां न असहत
पाकिस्तान के किसी भी व्यक्ति ने पीड़ा नहीं सही।

न जाने आँग्लेभ्यः अस्माकं नेतृभ्यः च देशविभाजनस्य अधिकारं कः अददत्।
= नहीं पता कि अंग्रेजों को और हमारे नेताओं को देशविभाजन का अधिकार किसने दिया।

विभाजनस्य अनन्तरं या हिंसा अभवत् तां हिंसां स्मृत्वा सर्वे दुःखिताः भवन्ति।
= विभाजन के समय जो हिंसा हुई उस हिंसा को याद करके सभी दुःखी होते हैं।

वस्तुतः यं प्रदेशं वयं पाकिस्ताननाम्ना जानीमः तद् तु भारतम् एव आसीत् ।
= वस्तुतः जिस प्रदेश को हम पाकिस्तान के नाम से जानते हैं वो तो भारत ही था।

सा भूमिः भारतस्य एव अस्ति।
= वह भूमि भारत की ही है।

#vakyabhyas
एतेषु कस्मिन् सर्वाधिकं बलम् आसीत्
Anonymous Poll
16%
इन्द्रजित्
2%
सुरसा
30%
रावणः
51%
वाली
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰सन्धिपरिचयः
🗓 20 अगस्त 2022, शनिवासरः


कृपया अलार्म लगा लें और विलंब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰निवृत्तजनानां जीवनम्
🗓21st अगस्त 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(ये जनाः निवृत्ताः जाताः अथवा वृद्धाः सन्ति तेषां जीवनं कीदृशं भवेत्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः।
विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः
।।18.77।।

♦️tac ca samsmrtya-sasmrtya rupamatyadbhutam hareg |
vismayo me mahanrajanhṛsyami ca punah punah || (18.77)

And, remembering again and again, also that most wonderful form of Hari, great is my wonder, O King; and I rejoice again and again.(18.77)

हे राजन श्री हरि के अति अद्भुत रूप को भी पुन पुन स्मरण करके मुझे महान् विस्मय होता है और मैं बारम्बार हर्षित हो रहा हूँ।।18.77।।

#geeta
🍃यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम
।।18.78।।

♦️yatra yogesvara krsno yatra partho dhanurdharaḥ |
tatra srirvijayo bhutirdhruva nitirmatirmama || (18.78)

Wherever is Krishna, the Lord of Yoga; wherever is Arjuna, the wielder of the bow; there are prosperity, victory, happiness and firm policy; such is my conviction.(18.78)

जहाँ योगेश्वर श्रीकृष्ण हैं और जहाँ धनुर्धारी अर्जुन है वहीं पर श्री विजय विभूति और ध्रुव नीति है ऐसा मेरा मत है।।18.78।।


॥श्रीमद्भगवद्गीता समाप्ता॥

#geeta