संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Live stream scheduled for
ओ३म्

संस्कृतानन्दः

संस्कृतसप्ताहस्य द्वितीयं दिनम् अस्ति।
= संस्कृत सप्ताह का दूसरा दिन है।

येभ्यः संस्कृतं रोचते ते तु प्रतिदिनं संस्कृतभाषायामेव सम्भाषणं कुर्वन्ति।
= जिनको संस्कृत पसंद है वे तो प्रतिदिन संस्कृत में बात करते हैं।

ये संस्कृतानुरागिणः सन्ति ते संस्कृतसप्ताहे विविधान् कार्यक्रमान् कुर्वन्ति।
= जो संस्कृतानुरागी हैं वे संस्कृत सप्ताह में विविध कार्यक्रम करते हैं।

संस्कृतश्लोकस्पर्धा आयोज्यते।
= संस्कृत श्लोक स्पर्धा आयोजित की जाती है।

संस्कृतभाषायां नाटकानां मञ्चनं क्रियते।
= संस्कृत भाषा में नाटकों का मंचन किया जाता है।

अनेकेषु स्थानेषु संस्कृतगीतसंध्या अपि आयोज्यते।
= अनेक स्थानों पर संस्कृत गीत संध्या भी आयोजित की जाती है।

अधुना तु युवकाः , युवत्यः अनुदितगीतानि अपि गायन्ति।
= अब तो युवक युवतियाँ अनुदित गीत भी गाते हैं।

चलचित्रस्य गीतानां संस्कृतभाषायाम् अनुवादः क्रियते।
= फिल्मी गानों का संस्कृत में अनुवाद किया जाता है।

महाविद्यालयेषु संस्कृतभाषायां व्याख्यानमाला अपि आयोज्यते।
= महाविद्यालयों में संस्कृत भाषा में व्याख्यानमाला भी आयोजित की जाती है।

विद्वांसः संस्कृतभाषायां व्याख्यानं ददति।
= विद्वान जन संस्कृत भाषा में व्याख्यान देते हैं।


ओ३म्

संस्कृतानन्दः

प्रत्येकः जनः जन्मना शब्दान् श्रृणोति एव।
= प्रत्येक जन जन्म से शब्दों को सुनता है।

माता शब्दान् वदति।
= माँ शब्दों को बोलती है।

पिता अपि शब्दान् वदति।
= पिता भी शब्दों को बोलता है।

प्रारम्भे बालकः शब्दैः परिचितः भवति।
= प्रारम्भ में बालक शब्दों से परिचित होता है।

यथा परिवारस्य सर्वे सदस्याः , ज्येष्ठाः च वदन्ति तथैव बालकः अपि वक्तुं प्रयत्नं करोति।
= जैसे परिवार के सभी सदस्य और बड़े लोग बोलते हैं वैसा ही बोलने का प्रयत्न बालक भी करता है।

नवजातबालकः किमपि न जानाति तथापि शनैः शनैः तस्य ज्ञानं वर्धते।
= नवजात बालक कुछ भी नहीं जानता है फिर भी धीरे धीरे उसका ज्ञान बढ़ता है।

ज्ञानस्य मूलाधारः भाषा अस्ति।
= ज्ञान का मूल आधार भाषा है।

सर्वसां भाषाणां जननी संस्कृतभाषा अस्ति।
= सभी भाषाओं की जननी संस्कृत भाषा है।

संस्कृतभाषा ज्ञानसमृद्घा भाषा अस्ति।
= संस्कृत भाषा ज्ञान से समृद्घ भाषा है।

अतएव सर्वैः संस्कृतभाषा अवश्यमेव पठनीया भवति।
= अतः सभी को संस्कृत भाषा अवश्य पढ़नी चाहिये।

मातुः स्तन्यं बिना बालो याथा नो पुष्टिमर्हति।
समाजो भारतीयोsयं अपुष्टः संस्कृतं विना।।

जैसे माता के स्तनपान के बिना बालक पुष्ट नही होता है। बालक के सम्पूर्ण विकास के लिये जैसे माता का दुध अत्यावश्यक है
ठीक वैसे ही संस्कृत के बिना भारतीयता भी अपुष्ट है।

#vakyabhyas
कस्मिन् युगे निवसितुम् इच्छसि
Anonymous Poll
53%
सत्ययुगे
12%
त्रेतायुगे
8%
द्वापरयुगे
28%
कलियुगे एव
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰चित्-चनप्रत्ययौ
🗓 18अगस्त 2022, गुरुवासरः


कृपया अलार्म लगा लें और विलंब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
. ।। ॐ ।।
कश्चन गृहस्थः कार्यार्थं गृहात् बहिः गच्छति । गमनसमये द्वारे टिप्पणीं ( note ) स्थापयति । “अत्र चोरिका मास्तु कृपया । अहं मुष्टियुद्धस्पर्धा-विजेता अस्मि ।”
( No theft here , please. I am a boxing champion. )

कश्चन चोरः तत्र आगच्छति । टिप्पणीं पठति । बहुमूल्य-वस्तूनि चोरयति । गमनसमये द्वारे काञ्चन अन्यां टिप्पणीं स्थापयति ।

प्रत्यागमनपश्चात् गृहस्थः टिप्पणीं पठति । तस्यां लिखितम् अस्ति ,
“मम अन्वेषणं मास्तु कृपया । अहं धावनस्पर्धा-विजेता अस्मि ।" ( No search of mine , please. I am a running champion. )
-------- संस्कृतानन्दः ।

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰श्रीकृष्णजन्माष्टमी
🗓19th अगस्त 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (भगवतः श्रीकृष्णस्य जन्मदिनम् अस्माकं गृहे वयं कथम् आचरामः ) चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃अर्जुन उवाच
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत।
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव
।।18.73।।

♦️arjuna uvaca
nasto mohah smrtir labdha tvat-prasadan mayacyuta |
sthitosmi gata-samdehah karisye vacanam tava || (18.73)

Arjuna said --
Destroyed is my delusion as I have gained my knowledge (memory) through Thy grace, O Krishna. I remain freed from doubts. I will act according to Thy word.(18.73)

अर्जुन ने कहा --
हे अच्युत आपके कृपाप्रसाद से मेरा मोह नष्ट हो गया है और मुझे स्मृति (ज्ञान) प्राप्त हो गयी है अब मैं संशयरहित हो गया हूँ और मैं आपके वचन (आज्ञा) का पालन करूँगा।।18.73।।

#geeta
🍃सञ्जय उवाच
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः।
संवादमिममश्रौषमद्भुतं रोमहर्षणम्
।।18.74।।

♦️arjuna uvaca
nasto mohah smrtir labdha tvat-prasadan mayacyuta |
sthitosmi gata-samdehah karisye vacanam tava || (18.73)

Sanjaya said --
Thus I have heard this wonderful dialogue between Krishna and the high-souled Arjuna, which causes the hair to stand on end.(18.74)

संजय ने कहा --
इस प्रकार मैंने भगवान् वासुदेव और महात्मा अर्जुन के इस अद्भुत और रोमान्चक संवाद का वर्णन किया।।18.74।।

#geeta
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - अष्टमी रात्रि 10:59 तक तत्पश्चात नवमी

दिनांक - 19 अगस्त 2022
दिन - शुक्रवार
अयन - दक्षिणायन
ऋतु - वर्षा
मास - भाद्रपद
पक्ष - कृष्ण
नक्षत्र - कृतिका रात्रि 01:53 तक तत्पश्चात रोहिणी
योग - ध्रुव रात्रि 09:00 तक तत्पश्चात व्याघात
राहु काल - सुबह 11:07 से 12:43 तक
सूर्योदय - 06:17
सूर्यास्त - 07:09
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:48 से 05:33 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰श्रीकृष्णजन्माष्टमी
🗓19th अगस्त 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (भगवतः श्रीकृष्णस्य जन्मदिनम् अस्माकं गृहे वयं कथम् आचरामः ) चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
https://youtu.be/gGN7z4_kCoU
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।