संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰अटलबिहारी वाजपेयी
🗓18th अगस्त 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (अटलमहोदयस्य राजनैतिकस्य सामाजिकस्य वा जीवनस्य संघर्षस्य वा विषये वक्तव्यम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
Please open Telegram to view this post
VIEW IN TELEGRAM
🍃हिताहितं सुरवं दुःरवं आयुः तस्य हिताहितं। मानं च तच्च यत्रोक्तं आयुर्वेदः स उच्यते

Ayurveda is a Veda that provide the knowledge of good, bad, happy and unhappy life, it's promoters and non-promoters, measurement and nature.

हितायु, अहितायु, सुखायु एवं दुःखायुः इस प्रकार चतुर्विध आयु के हित तथा अहित, पथ्य और अपथ्य आयु का प्रमाण एवं स्वरुप जिसमें हो, वह आर्युवेद कहा जाता है।।

🔅हितायुः अहितायुः सुखायुः दुःखायुः एवं चतुर्धा आयुः वर्तन्ते तेषां कृते पथ्यस्य अपथ्यस्य स्वरूप प्रमाणं च यः ददाति सः अस्ति आयिर्वेदः।

#Subhashitam
Live stream scheduled for
ओ३म्

संस्कृतानन्दः

संस्कृतसप्ताहस्य द्वितीयं दिनम् अस्ति।
= संस्कृत सप्ताह का दूसरा दिन है।

येभ्यः संस्कृतं रोचते ते तु प्रतिदिनं संस्कृतभाषायामेव सम्भाषणं कुर्वन्ति।
= जिनको संस्कृत पसंद है वे तो प्रतिदिन संस्कृत में बात करते हैं।

ये संस्कृतानुरागिणः सन्ति ते संस्कृतसप्ताहे विविधान् कार्यक्रमान् कुर्वन्ति।
= जो संस्कृतानुरागी हैं वे संस्कृत सप्ताह में विविध कार्यक्रम करते हैं।

संस्कृतश्लोकस्पर्धा आयोज्यते।
= संस्कृत श्लोक स्पर्धा आयोजित की जाती है।

संस्कृतभाषायां नाटकानां मञ्चनं क्रियते।
= संस्कृत भाषा में नाटकों का मंचन किया जाता है।

अनेकेषु स्थानेषु संस्कृतगीतसंध्या अपि आयोज्यते।
= अनेक स्थानों पर संस्कृत गीत संध्या भी आयोजित की जाती है।

अधुना तु युवकाः , युवत्यः अनुदितगीतानि अपि गायन्ति।
= अब तो युवक युवतियाँ अनुदित गीत भी गाते हैं।

चलचित्रस्य गीतानां संस्कृतभाषायाम् अनुवादः क्रियते।
= फिल्मी गानों का संस्कृत में अनुवाद किया जाता है।

महाविद्यालयेषु संस्कृतभाषायां व्याख्यानमाला अपि आयोज्यते।
= महाविद्यालयों में संस्कृत भाषा में व्याख्यानमाला भी आयोजित की जाती है।

विद्वांसः संस्कृतभाषायां व्याख्यानं ददति।
= विद्वान जन संस्कृत भाषा में व्याख्यान देते हैं।


ओ३म्

संस्कृतानन्दः

प्रत्येकः जनः जन्मना शब्दान् श्रृणोति एव।
= प्रत्येक जन जन्म से शब्दों को सुनता है।

माता शब्दान् वदति।
= माँ शब्दों को बोलती है।

पिता अपि शब्दान् वदति।
= पिता भी शब्दों को बोलता है।

प्रारम्भे बालकः शब्दैः परिचितः भवति।
= प्रारम्भ में बालक शब्दों से परिचित होता है।

यथा परिवारस्य सर्वे सदस्याः , ज्येष्ठाः च वदन्ति तथैव बालकः अपि वक्तुं प्रयत्नं करोति।
= जैसे परिवार के सभी सदस्य और बड़े लोग बोलते हैं वैसा ही बोलने का प्रयत्न बालक भी करता है।

नवजातबालकः किमपि न जानाति तथापि शनैः शनैः तस्य ज्ञानं वर्धते।
= नवजात बालक कुछ भी नहीं जानता है फिर भी धीरे धीरे उसका ज्ञान बढ़ता है।

ज्ञानस्य मूलाधारः भाषा अस्ति।
= ज्ञान का मूल आधार भाषा है।

सर्वसां भाषाणां जननी संस्कृतभाषा अस्ति।
= सभी भाषाओं की जननी संस्कृत भाषा है।

संस्कृतभाषा ज्ञानसमृद्घा भाषा अस्ति।
= संस्कृत भाषा ज्ञान से समृद्घ भाषा है।

अतएव सर्वैः संस्कृतभाषा अवश्यमेव पठनीया भवति।
= अतः सभी को संस्कृत भाषा अवश्य पढ़नी चाहिये।

मातुः स्तन्यं बिना बालो याथा नो पुष्टिमर्हति।
समाजो भारतीयोsयं अपुष्टः संस्कृतं विना।।

जैसे माता के स्तनपान के बिना बालक पुष्ट नही होता है। बालक के सम्पूर्ण विकास के लिये जैसे माता का दुध अत्यावश्यक है
ठीक वैसे ही संस्कृत के बिना भारतीयता भी अपुष्ट है।

#vakyabhyas
कस्मिन् युगे निवसितुम् इच्छसि
Anonymous Poll
52%
सत्ययुगे
11%
त्रेतायुगे
8%
द्वापरयुगे
29%
कलियुगे एव
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰चित्-चनप्रत्ययौ
🗓 18अगस्त 2022, गुरुवासरः


कृपया अलार्म लगा लें और विलंब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
. ।। ॐ ।।
कश्चन गृहस्थः कार्यार्थं गृहात् बहिः गच्छति । गमनसमये द्वारे टिप्पणीं ( note ) स्थापयति । “अत्र चोरिका मास्तु कृपया । अहं मुष्टियुद्धस्पर्धा-विजेता अस्मि ।”
( No theft here , please. I am a boxing champion. )

कश्चन चोरः तत्र आगच्छति । टिप्पणीं पठति । बहुमूल्य-वस्तूनि चोरयति । गमनसमये द्वारे काञ्चन अन्यां टिप्पणीं स्थापयति ।

प्रत्यागमनपश्चात् गृहस्थः टिप्पणीं पठति । तस्यां लिखितम् अस्ति ,
“मम अन्वेषणं मास्तु कृपया । अहं धावनस्पर्धा-विजेता अस्मि ।" ( No search of mine , please. I am a running champion. )
-------- संस्कृतानन्दः ।

#hasya