संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
यात्रायै कुत्र गमनं रोचते ते।
Anonymous Poll
23%
हिमस्थलम्
12%
विदेशभ्रमणम्
17%
मम ग्रामम्
48%
तीर्थानि
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰पञ्चसप्ततितमः स्वातन्त्र्योत्सवः
🗓15th August 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (स्वतन्त्रतानन्तरम् अस्माकं देशः कथम् आसीत् इदानीं कथमस्ति अग्रे कीदृशम् इच्छामः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे
।।18.65।।

♦️manmana bhava madbhakto madyaji mam namaskuru |
mamevaisyasi satyam te pratijane priyosi me || (18.65)


Fix thy mind on Me, by devoted to Me, sacrifice to Me, bow down to Me. Thou shalt come even to Me; truly do I promise unto thee, (for) thou art dear to Me.(18.65)

तुम मच्चित मद्भक्त और मेरे पूजक (मद्याजी) बनो और मुझे नमस्कार करो (इस प्रकार) तुम मुझे ही प्राप्त होगे यह मैं तुम्हे सत्य वचन देता हूँ (क्योंकि) तुम मेरे प्रिय हो।।18.65।।

#geeta
🍃सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः
।।18.66।।

♦️sarvadharmanparityajya mamekam saranam vraja |
aham tvam sarvapapebhyo moksyayisyami ma sucah || (18.66)

Abandoning all duties, take refuge in Me alone: I will liberate thee from all sins; grieve not.(18.66)

सब धर्मों का परित्याग करके तुम एक मेरी ही शरण में आओ मैं तुम्हें समस्त पापों से मुक्त कर दूँगा? तुम शोक मत करो।।18.66।।

#geeta
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - चतुर्थी रात्रि 09:01 तक तत्पश्चात पंचमी

दिनांक - 15 अगस्त 2022
दिन - सोमवार
अयन - दक्षिणायन
ऋतु - वर्षा
मास - भाद्रपद
पक्ष - कृष्ण
नक्षत्र - उत्तर भाद्रपद रात्रि 09:07 तक तत्पश्चात रेवती
योग - धृति रात्रि 11:24 तक तत्पश्चात शूल
राहु काल - सुबह 07:53 से 09:30 तक
सूर्योदय - 06:16
सूर्यास्त - 07:12
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:48 से 05:32 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰पञ्चसप्ततितमः स्वातन्त्र्योत्सवः
🗓15th August 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (स्वतन्त्रतानन्तरम् अस्माकं देशः कथम् आसीत् इदानीं कथमस्ति अग्रे कीदृशम् इच्छामः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃गुणं पृच्छस्व मा रूपं शीलं पृच्छस्व मा कुलम् । सिद्धिं पृच्छस्व मा विद्यां भोगं पृच्छस्व मा धनम्

Ask for good qualities, not for beauty. Ask for good character, and not the family. Ask for achievements, and not the amount of studies. Ask for enjoyment, and not the wealth.

अच्छे गुणों के लिए पूछे, सुंदरता के लिए नहीं। अच्छे चरित्र के लिए पूछे, न कि कुल के लिए। उपलब्धियों के लिए पूछे, न कि पढ़ाई की मात्रा के लिए। संतुष्टि मांगो, धन नहीं।

🔅गुणस्य कृते पृच्छन्तु न तु रूपस्य शीलस्य कृते पृच्छन्तु न तु कुलस्य उपलिब्धेः विषये पृच्छब न तु अध्ययनस्य संतुष्टिविषये पृच्छन्तु न तु धनस्य।

#Subhashitam
पञ्चसप्ततितमः स्वातन्त्र्योत्सवः आचर्यते अस्माभिः।
अत्र कः प्रयोगः।
Anonymous Quiz
83%
कर्मणि प्रयोगः
17%
कर्तरि प्रयोगः