संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
एतादृशानि मतदानानि तुभ्यं रोचते किम्।
Anonymous Poll
53%
बहुः रोचते
21%
सम्यगेव
19%
नैव रोचते
7%
प्रेषकं हन्तुम् इच्छामि
१९४३ तमे ख्रिष्टाब्दे अम्मेरिकादेशस्य कैलिफोर्णिया नाम प्रान्ते संस्कृतशिक्षणम्
#celebrating_sanskrit
Man :- After vaccination can I be 100% safe ?
Doctor :- People wish you a Happy Married Life at the time of marriage. It is similar.

#hasya
🍃इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया।
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु
।।18.63।।

♦️iti te jnanamakhyatam guhyadguhyataram maya |
vimrsyaitadasesena yathecchasi tatha kuru || (18.63)

Thus has wisdom, more secret than secrecy itself, been declared unto thee by Me; having reflected over it fully, then act as thou wishest.(18.63)

इस प्रकार समस्त गोपनीयों से अधिक गुह्य ज्ञान मैंने तुमसे कहा इस पर पूर्ण विचार (विमृश्य) करने के पश्चात् तुम्हारी जैसी इच्छा हो वैसा तुम करो।।18.63।।

#geeta
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰विभाजनविभीषिकायाः स्मरणदिवसः
🗓14th August 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (विभाजनसमये किं किं जातं तथा तस्य स्मरणस्य का आवश्यकता)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃सर्वगुह्यतमं भूयः श्रृणु मे परमं वचः।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्
।।18.64।।

♦️sarvaguhyatamam bhuyah srnu me paramam vacah |
istosi me drdhamiti tato vaksyami te hitam || (18.64)

Hear thou again My supreme word, most secret of all; because thou art dearly beloved of Me, I will tell thee what is good.(18.64)

पुन एक बार तुम मुझसे समस्त गुह्यों में गुह्यतम परम वचन (उपदेश) को सुनो। तुम मुझे अतिशय प्रिय हो इसलिए मैं तुम्हें तुम्हारे हित की बात कहूंगा।।18.64।।

#geeta
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - तृतीया रात्रि 10:35 तक तत्पश्चात चतुर्थी

दिनांक - 14 अगस्त 2022
दिन - रविवार
अयन - दक्षिणायन
ऋतु - वर्षा
मास - भाद्रपद
पक्ष - कृष्ण
नक्षत्र - पूर्व भाद्रपद रात्रि 09:56 तक तत्पश्चात उत्तर भाद्रपद
योग - सुकर्मा रात्रि 01:38 तक तत्पश्चात धृति
राहु काल - शाम 05:36 से 07:13 तक
सूर्योदय - 06:16
सूर्यास्त - 07:13
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:47 से 05:31 तक
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 12:00 AM
🔰विभाजनविभीषिकायाः स्मरणदिवसः
🗓14th August 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (विभाजनसमये किं किं जातं तथा तस्य स्मरणस्य का आवश्यकता)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃*योगिनो विविधैः रूपैः नराणामुपकारिणः।
भ्रमन्ति पृथ्वीमेताम् अविज्ञातस्वरूपिण:
।।
(विष्णुपुराण - ३/१५/२३)

लोगों का उपकार करनेवाले योगीजन विविध रूपों में इस पृथ्वी पर विचरण करते हैं, उनके स्वरूप ज्ञात नहीं रहते हैं।

🔅जनानां उपकर्तारः योगिनः बहवः सन्ति ते विविधेषु रूपेषु कार्याणि कुर्वन्ति किन्तु तेषां स्वरूपं अज्ञातं भवत

#Subhashitam
यात्रायै कुत्र गमनं रोचते ते।
Anonymous Poll
23%
हिमस्थलम्
11%
विदेशभ्रमणम्
18%
मम ग्रामम्
48%
तीर्थानि