संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Audio
🍃चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः।
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव
।।18.57।।

♦️cetasa sarvakarmani mayi samnyasya matparah |
buddhiyogamupasritya maccittah satatam bhava || (18.57)

Mentally renouncing all actions in Me, having Me as the highest goal, resorting to the Yoga of discrimination do thou ever fix thy mind on Me.(18.57)

मन से समस्त कर्मों का संन्यास मुझमें करके मत्परायण होकर बुद्धियोग का आश्रय लेकर तुम सतत मच्चित्त बनो।।18.57।।

#geeta
Audio
🍃मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि।
अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि
।।18.58।।

♦️maccittah sarvadurgani matprasadattarisyasi |
atha cettvamahamkaranna srosyasi vinanksyasi || (18.58)

Fixing thy mind on Me, thou shalt by My grace overcome all obstacles; but if from egoism thou wilt not hear Me, thou shalt perish.(18.58)

मच्चित्त होकर तुम मेरी कृपा से समस्त कठिनाइयों (सर्वदुर्गाणि) को पार कर जाओगे और यदि अहंकारवश (इस उपदेश को) नहीं सुनोगे तो तुम नष्ट हो जाओगे।।18.58।।

#geeta
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - चतुर्दशी सुबह 10:38 तक तत्पश्चात पूर्णिमा

दिनांक - 11 अगस्त 2022
दिन - गुरुवार
अयन - दक्षिणायन
ऋतु - वर्षा
मास - श्रावण
पक्ष - शुक्ल
नक्षत्र - उत्तराषाढ़ा सुबह 06:53 तक तत्पश्चात श्रवण
योग - आयुष्मान अपरान्ह 03:32 तक तत्पश्चात सौभाग्य
राहु काल - अपरान्ह 02:22 से 04:00 तक
भद्रा काल : सुबह 10:38 से रात्रि 08:52
सूर्योदय - 06:14
सूर्यास्त - 07:15
दिशा शूल - दक्षिण दिशा में
ब्राह्ममुहूर्त - प्रातः 04:47 से 05:30 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰 प्रश्नमञ्जूषा
🗓11th August 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (कमपि विषयम् अधिकृत्य प्रश्नान् पृच्छन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
रक्षाबन्धनस्य शुभकामनाः। 💐
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃सुन्दरोऽपि सुशीलोऽपि कुलीनोऽपि महाधनः।
शोभते न विना विद्या, विद्या सर्वस्य भूषणम


कोई व्यक्ति कितना भी सन्दर, सुशील, कुलीन, धनवान क्यों न हो ये चीजें विद्या के बिना शोभा नहीं देतीं क्योंकि विद्या सभी का आभूषण है।

No matter how beautiful, intelligent, noble, wealthy a person may be, these things do not beautify without knowledge because knowledge is the ornament of all.

🔅भवतु नाम कोऽपि रूपवान् लक्ष्मीवान् कुलीनः वा किन्तु एतानि वस्तूनि विद्या विना न शोभन्ते एव यतः विद्या सर्वेम् आभूषणमस्ति।

#Subhashitam
महोदयः शब्दे सन्धिविच्छेदः कथं भवति।
Anonymous Quiz
3%
म + होदय
66%
महा + उदय
28%
महान् + उदय
3%
महो + दय
(Husband throwing knives on wife's photo)
Suddenly wife calls.
Wife :- Hi ! What are you doing ?
Husband:- I miss you.

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰 संस्कृतक्षेत्रे योगदानम्
🗓12th August 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (कथं वयम् अस्माकं योगदानं संस्कृतस्य वर्धनाय दातुं शक्नुमः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Audio
🍃यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे।
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति
।।18.59।।

♦️yadahaṃkaramasritya na yotsya iti manyase |
mithyaisa vyavasayaste prakrtistvam niyoksyati || (18.59)

If, filled with egoism, thou thinkest: "I will not fight", vain is this, thy resolve; Nature will compel thee.(18.59)

और अहंकारवश तुम जो यह सोच रहे हो मैं युद्ध नहीं करूंगा यह तुम्हारा निश्चय मिथ्या है (क्योंकि) प्रकृति (तुम्हारा स्वभाव) ही तुम्हें (बलात् कर्म में) प्रवृत्त करेगी।।18.59।।

#geeta