संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
संस्कृतानन्दः

असमराज्ये ब्रह्मपुत्रनदस्य बहु महत्वम् अस्ति।
= आसाम राज्य में ब्रह्मपुत्र नदी का बहुत महत्व है।

ब्रह्मपुत्रनदः बहु विशालः नदः अस्ति।
= ब्रह्मपुत्र नदी बहुत विशाल नदी है।

नदस्य प्रवाहमार्गे अनेके पर्वताः अपि सन्ति।
= नदी के प्रवाह के रास्ते में अनेक पर्वत भी हैं।

तथैव प्रवाहमार्गे द्वीपानि अपि सन्ति।
= उसी प्रकार प्रवाह के रास्ते में अनेक द्वीप भी हैं।

"माजुली" द्वीपं तेषु एकम् अस्ति।
= "माजुली" द्वीप उनमें से एक है।

तद् तु विश्वस्य विशालतमं नदद्वीपम् अस्ति।
= वो तो विश्व का सबसे बड़ा नदी द्वीप है।

बहु रमणीयं द्वीपम् अस्ति। प्राकृतिकं सौन्दर्यम् अपि बहु अद्भुतम् अस्ति।
= बहुत रमणीय द्वीप है। प्राकृतिक सौंदर्य भी बहुत अद्भुत है।

पर्यटकाः अत्र भ्रमणार्थं गच्छन्ति।
= पर्यटक यहाँ घूमने जाते हैं।

कृतमुखानि अत्र लभ्यन्ते।
= मुखौटे यहाँ मिलते हैं।

अत्रत्यं पर्यावरणम् अपि बहु स्वच्छम् अस्ति।
= यहाँ का पर्यावरण भी बहुत स्वच्छ है।

पश्यन्तु माजुली द्वीपस्य कानिचन चित्राणि।
= माजुली द्वीप के कुछ चित्र देखिये।


संस्कृतानन्दः

"गृहे गृहे त्रिरङ्गध्वजः" इति अभियानं प्रचलन् अस्ति।
= घर घर तिरंगा - यह अभियान चल रहा है।

अधुना पर्यन्तं वयं गृहे राष्ट्रध्वजम् उत्तोलयितुं न शक्नुमः स्म।
= अब तक हम घर में राष्ट्र ध्वज फहरा नहीं सकते थे।

राष्ट्रध्वजस्य आचारसंहितायां परिवर्तनं कृतम् अस्ति।
= राष्ट्रध्वज की आचारसंहिता में परिवर्तन किया गया है।

स्वाधीनतादिवसे वयं सर्वे स्व स्व गृहे तिरङ्गोत्तोलनं करिष्यामः।
= स्वाधीनता दिवस पर हम सभी अपने अपने घर पर तिरंगा फहराएँगे।

कृपया सर्वे ध्वजोत्तोलनम् अवश्यमेव कुर्वन्तु।
= कृपया सभी ध्वजोत्तोलन अवश्य ही करें।

ध्वजोत्तोलनस्य केचन नियमाः सन्ति।
= ध्वजोत्तोलन के कुछ नियम हैं।

ध्वजस्य हरितवर्णः अधः भवेत्।
= ध्वज का हरा रङ्ग नीचे हो।

ध्वजस्य केसरवर्णः उपरि एव भवेत्।
= ध्वज का केसरी रङ्ग ऊपर ही हो।

ध्वजः सर्वदा उन्नतावस्थायामेव भवेत्।
= ध्वज हमेशा उन्नत अवस्था में ही रहे।

ध्वजः कदापि अवनतः मा भवेत्।
= ध्वज कभी भी गिरे नहीं।

ध्वजः कदापि जीर्णः क्षीर्णः मा भवेत्।
= ध्वज कभी भी टूटा फूटा ( फटा चिरा) ना हो।

कदापि मलिनं ध्वजं मा उत्तोलयन्तु।
= कभी भी मैला ध्वज न फहराएँ।

ध्वजः पुरातनः भवति तर्हि नूतनं ध्वजम् उत्तोलयन्तु।
= ध्वज पुराना हो जाए तो नया ध्वज फहरा दें।

कृपया सर्वे एकसप्ताह पर्यन्तम् अवश्यमेव स्वगृहे त्रिरङ्ग ध्वजम् उत्तोलयन्तु।
= कृपया सभी एक सप्ताह तक अवश्य ही अपने घर पर तिरंगा झंडा फहराएँ।

#vakyabhyas
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰 सुभाषितान्ताक्षरी
🗓08th August 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑( उपस्थितानां विभाजनं समुहयोः भविष्यति। सुभाषितस्य अन्तिमं अक्षरेण अन्य सुभाषितस्य आरम्भः करणीयः) कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Audio
🍃बुद्ध्या विशुद्धया युक्तो धृत्याऽऽत्मानं नियम्य च।
शब्दादीन् विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च
।।18.51।।

♦️buddhya visuddhaya yukto dhrtyatmanam niyamya ca |
sabdadinvisayamstyaktva ragadvesau vyudasya ca || (18.51)


Endowed with a pure intellect, controlling the self by firmness, relinishing sound and other objects and abandoning attraction and hatred.(18.51)

विशुद्ध बुद्धि से युक्त धृति से आत्मसंयम कर शब्दादि विषयों को त्याग कर और रागद्वेष का परित्याग कर।।18.51।।

#geeta
Audio
🍃विविक्तसेवी लघ्वाशी यतवाक्कायमानसः।
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः
।।18.52।।

♦️viviktasevi laghvasi yatavakkayamanasah |
dhyanayogaparo nityam vairagyam samupasritah || (18.52)

Dwelling in solitude, eating but little, with speech, body and mind subdued, always engaged in meditation and concentration, resorting to dispassion.(18.52)

विविक्त सेवी लघ्वाशी (मिताहारी) जिसने अपने शरीर वाणी और मन को संयत किया है ध्यानयोग के अभ्यास में सदैव तत्पर तथा वैराग्य पर समाश्रित।।18.52।।

#geeta
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - एकादशी रात्रि 09:00 तक तत्पश्चात द्वादशी

दिनांक - 08 अगस्त 2022
दिन - सोमवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - वर्षा
मास - श्रावण
पक्ष - शुक्ल
नक्षत्र - ज्येष्ठा दोपहर 02:37 तक तत्पश्चात मूल
योग - इन्द्र सुबह 06:56 तक तत्पश्चात वैधृति
राहु काल - सुबह 07:51 से 09:29 तक
सूर्योदय - 06:13
सूर्यास्त - 07:17
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:46 से 05:30 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰 सुभाषितान्ताक्षरी
🗓08th August 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑( उपस्थितानां विभाजनं समुहयोः भविष्यति। सुभाषितस्य अन्तिमं अक्षरेण अन्य सुभाषितस्य आरम्भः करणीयः) कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃न स्थिरं क्षणमप्येकं उदकं तु यथोर्मिभिः ।। वाताहतं तथा चित्तं तस्मात्तस्य न विश्वसेत्

Whe there wind blowing the water does not stay still even for a second. Our mind is just like that. It will keep changing every second. Never trust it.


जब हवा बहती है, तो पानी क्षण भर भी स्थिर नहीं रहता है। हमारा मन ऐसा ही है, यह प्रत्येक क्षण बदलता है, यह विश्वसनीय नहीं।

🔅यथा वायोः प्रवहनसमये जलं क्षणमपि न तिष्ठति तथैव अस्माकं मनः अपि एतादृशमेव अस्ति यत् प्रत्येकं क्षणं परिवर्तते एतत् विश्वासयोग्यं नास्ति।

#Subhashitam