संस्कृत संवादः । Sanskrit Samvadah
4.61K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
Live stream scheduled for
एतेषु कः प्रियतमं चरित्रं तव
Anonymous Poll
14%
लक्ष्मणः
20%
भरतः
22%
सीता
44%
हनुमान्
0%
रावणः
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰अव्ययानि - २
🗓 03 अगस्त 2022, बुधवासरः

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c

https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

कृपया अलार्म लगा लें और विलंब से न आयें।

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰भारतीयसंस्कृतेः वैशिष्टं
🗓04rd August 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (भवताम् अनुसारेणं भारतीयसंस्कृतेः वैशिष्टं किम्) कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम्।
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम्
।।18.44।।

♦️krsigauraksyavanijyam vaisyakarma svabhavajam |
paricaryatmakam karma sudrasyapi svabhavajam || (18.44)

Agriculture, cattle-rearing and trade are the duties of the Vaisya (merchant), born of (their own) nature; and action consisting of service is the duty of the Sudra (servant-class), born of (their own) nature.(18.44)

कृषि गौपालन तथा वाणिज्य ये वैश्य के स्वाभाविक कर्म हैं और शूद्र का स्वाभाविक कर्म है परिचर्या अर्थात् सेवा करना।।18.44।।

#geeta
🍃स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः।
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु
।।18.45।।

♦️sve sve karmanyabhiratah samsiddhim labhate narah |
svakarmaniratah siddhim yatha vindati tacchrnu || (18.45)

Each man devoted to his own duty attains perfection. How he attains perfection while being engaged in his own duty, hear now.(18.45)

अपनेअपने स्वाभाविक कर्म में अभिरत मनुष्य संसिद्धि को प्राप्त कर लेता है। स्वकर्म में रत मनुष्य किस प्रकार सिद्धि प्राप्त करता है उसे तुम सुनो।।18.45।।

#geeta
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - सप्तमी

दिनांक - 04 अगस्त 2022
दिन - गुरुवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - वर्षा
मास - श्रावण
पक्ष - शुक्ल
नक्षत्र - चित्रा शाम 06:48 तक तत्पश्चात स्वाती
योग - सिद्ध साध्य शाम 04:35 तक तत्पश्चात शुभ
राहु काल - अपरान्ह 02:46 से 04:03 तक
सूर्योदय - 06:12
सूर्यास्त - 07:20
दिशा शूल - दक्षिण दिशा में
ब्राह्ममुहूर्त - प्रातः 04:45 से 05:28 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰भारतीयसंस्कृतेः वैशिष्ट्यम्
🗓04rd August 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (भवताम् अनुसारेणं भारतीयसंस्कृतेः वैशिष्टं किम्) कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram