संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃यदग्रे चानुबन्धे च सुखं मोहनमात्मनः।
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम्
।।18.39।।

♦️yadagre canubandhe ca sukham mohanamatmanah |
nidralasyapramadottham tattamasamudahrtam || (18.39)

That happiness which at first as well as in the end deludes the self, and which arises from sleep, indolence and heedlessness that is declared to be Tamasic.(18.39)

जो सुख प्रारम्भ में और परिणाम (अनुबन्ध) में भी आत्मा (मनुष्य) को मोहित करने वाला होता है वह निद्रा आलस्य और प्रमाद से उत्पन्न सुख तामस कहा जाता है।।18.39।।

#geeta
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - चतुर्थी 02 अगस्त प्रातः 05:13 तक तत्पश्चात पंचमी

दिनांक - 01 अगस्त 2022
दिन - सोमवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - वर्षा
मास - श्रावण
पक्ष - शुक्ल
नक्षत्र - पूर्वाफाल्गुनी शाम 04:06 तक तत्पश्चात उत्तराफाल्गुनी
योग - परिघ शाम 07:04 तक तत्पश्चात शिव
राहु काल - सुबह 07:49 से 09:28 तक
सूर्योदय - 06:10
सूर्यास्त - 07:21
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:44 से 05:27 तक
Forwarded from Sushama
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰श्रावणमासे सोमवासरस्य महत्वम्
🗓1st August 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (पौराणिकं महत्त्वं । भवन्तः कथं आचरन्ति। )। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
Forwarded from रामदूतः — The Sanskrit News Platform (ॐ पीयूषः)
https://youtu.be/QYju8otVs5Y
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃एक एव खगो मानी वने वसति चातकः ।
पिपासितो वा म्रियते याचते वा पुरन्दरम्
।।

🔅वने वसत्सु पक्षिषु चातकपक्षी अत्यन्तं स्वाभिमानी। सः जलार्थं भगवन्तम् इन्द्रमेव याचते न त कमपि । पिपासया मरणावस्थामेव प्राप्नुयात् चेदपि सः इन्द्रात् अन्यं न याचते ।

#Subhashitam
केन नीलवर्णयुतकं धृतमस्ति।
Anonymous Quiz
77%
स्थूलेन
23%
कृशेन
संस्कृतानन्दः

"शिवकर बापूजी तलपदे" एतद् कदाचित् भवद्भिः श्रुतं स्यात्।
= शिवकर बापूजी तलपदे यह नाम शायद आपने सुना होगा।

1864 तमे वर्षे एतस्य महापुरुषस्य जन्म मुम्बई नगरे अभवत्।
= वर्ष 1864 में इस महापुरुष का जन्म मुम्बई में हुआ था।

श्री चिरंजीलालः वर्मा महोदयः तं वेदविद्यां पाठयति स्म।
= श्री चिरंजीलाल वर्मा जी उनको वेदविद्या पढ़ाते थे।

शिवकर बापूजी तलपदे महोदयः स्वामी दयानन्द सरस्वतिना विरचितं "ऋग्वेदादिभाष्यभूमिकां" पठितवान् आसीत्।
= शिवकर बापूजी तलपदे जी ने स्वामी दयानन्द सरस्वती द्वारा रचित "ऋग्वेदादिभाष्यभूमिकां" ग्रन्थ को पढ़ा था।

अपरं च सः महर्षि भारद्वाजस्य "विमानसंहिताम्" अपि पठितवान्।
= और उन्होंने महर्षि भारद्वाज की विमान संहिता को भी पढ़ा था।

तदर्थं सः संस्कृतस्य अभ्यासं कृतवान्।
= उसके लिये उन्होंने संस्कृत का अभ्यास किया।

सुब्रमण्यम शास्त्रिणा सह मिलित्वा एकां प्रयोगशालां स्थापितवान्।
= सुब्रमण्यम शास्त्रिणा के साथ मिल कर एक प्रयोगशाला की स्थापना की।

१९१५ तमे वर्षे सः एकं मानवरहितं विमानं रचितवान् आसीत्।
= 1915 के वर्ष में उन्होंने एक मानवरहित विमान बनाया था।

मुम्बई नगरस्य चौपाटी विस्तारे विमानस्य परीक्षणम् अपि सः अकरोत्।
= मुम्बई नगर के चौपाटी विस्तार में विमान का परीक्षण भी उन्होंने किया।

विमानस्य नाम आसीत् "मरुत् सखा"
= विमान का नाम था "मरुत् सखा"

तद् परीक्षणं द्रष्टुं महादेव गोविन्दः रानाडे , सयाजीराव गायकवाड़ तृतीयः च अपि उपस्थितौ आस्ताम्।
= उस परीक्षण को देखने के लिये महादेव गोविन्द रानाडे और सयाजीराव गायकवाड़ तृतीय भी उपस्थित थे।

तस्य विमानं राइट भ्रातरौ क्रीतवन्तौ।
= उनके विमान को राइट ब्रदर्स ने खरीद लिया।

"शिवकर बापूजी तलपदे" महोदयः अनेकानि पुस्तकानि लिखितवान्।
= "शिवकर बापूजी तलपदे" जी ने अनेक पुस्तकें लिखीं।

प्राचीन विमान कलायाः शोधः ,ऋग्वेदस्य प्रथमं सूक्तम् च तस्य अर्थः, गुरुमन्त्रस्य महिमा एतानि प्रमुखानि पुस्तकानि सन्ति।
= प्राचीन विमान कला का शोध ,
ऋग्वेद के प्रथम सूक्त का अर्थ , गुरुमन्त्र की महिमा ये प्रमुख पुस्तकें हैं।


संस्कृतानन्दः
1886 तमे वर्षे तमिलनाडुराज्ये मुत्तुलक्ष्मी रेड्डी अजायत।
= वर्ष 1886 में तमिलनाडु राज्य में मुत्तुलक्ष्मी रेड्डी पैदा हुईं।

तस्याः पितुः नाम एस नारायणस्वामी आसीत्।
= उनके पिता का नाम एस नारायणस्वामी था।

सः चेन्नई राजकुलस्य विद्यालये प्रधानाचार्यः आसीत्।
= वे चेन्नई के राजकुल के विद्यालय में प्रधानाचार्य थे।

मुत्तुलक्ष्म्याः माता चन्द्रामाई सुगृहिणी आसीत्।
= मुत्तुलक्ष्मी की माँ अच्छी गृहिणी थीं।

तदानीं बालिकाः अधिकं न पठन्ति स्म।
= उन दिनों बालिकाएँ अधिक नहीं पढ़ सकती थीं।

या का अपि बालिका अधिकं पठति स्म तर्हि समाजे तस्याः विरोधः भवति स्म।
= जो कोई भी बालिका अधिक पढ़ती थी तो उसका समाज में विरोध होता था।

चन्द्रामाई समाजस्य विरोधस्य अपि अवहेलनाम् अकरोत्।
= चन्द्रामाई ने समाज के विरोध की अवहेलना की।

मुत्तुलक्ष्मी देशस्य प्रथमा महिला चिकित्सिका जाता।
= मुत्तुलक्ष्मी देश की प्रथम महिला चिकित्सिका बनीं।

सा स्वतंत्रतासंग्रामे अपि भागं गृहीतवती।
= उन्होंने स्वतंत्रता संग्राम में भी हिस्सा लिया।

सा सरोजिनी नायडुना सह अपि कार्यम् अकरोत्।
= उन्होंने सरोजिनी नायडू के साथ भी काम किया।

सा मद्रास विधानमण्डलस्य सदस्यारुपेण अपि चिता जाता।
= वे मद्रास विधानमण्डल की सदस्य भी चुनी गईं।

1956 तमे वर्षे सा पद्मविभूषणेन सम्मानिता जाता।
= 1956 के वर्ष में उनका पद्मविभूषण से सम्मानित की गईं।

#vakyabhyas
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰अन्वयः
🗓 01अप्रैल् 2022, सोमवासरः

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c

https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

कृपया अलार्म लगा लें और विलंब से न आयें।

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for