संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
https://youtu.be/LCeopJDN9uU
#Song

श्रूयते श्रीरामेण स्वयम्

(प्रभुणा श्रीरामचन्द्रेण आरब्धस्य अश्वमेधस्य अवलोकनार्थं
जनानां सागरः इव अयोध्यायां सम्प्राप्तः आसीत् |
तदानीं मुनिवेषं धारयन्तौ द्वौ कुमारौ यज्ञमण्डपं
प्रविष्टौ | तौ आस्तां महर्षेः वाल्मीकेः शिष्यौ - लवकुशौ |
श्रीरामचन्द्रम् उद्दिश्य तौ प्रार्थयताम् `आवां
रामचरितं गातुम् इच्छावः |' तयोः प्रार्थना
श्रीरामचन्द्रेण अनुज्ञाता | तथापि रामकथां गायन्तौ तौ
कुमारौ आत्मनः एव पुत्रौ इति स्वयं रामचन्द्रः न जानाति स्म |)

निवेदकः :

श्रूयते श्रीरामेण स्वयम्
कुशलवरामायणगीतम् ||

उभौ कुमारावेकवयस्कौ
सजीवप्रतिमे रामस्यैतौ |
सुतौ गायतो जनकसुचरितम्
ज्योतिषा तेजोनीराजनम् ||१

राजसरूपौ तापसवेषौ
गन्धर्वौ ननु तपोवनस्थौ |
वाल्मीकिमनोजाता भावाः
मानुषं वाऽऽदधते रूपम् ||२

नन्वेतौ प्रतिभाऽऽम्रवनस्थौ
वसन्तविभवं गायतः पिकौ |
बालरवेणाऽऽलपतौ विरुतम्
गायतो मधुमासं मञ्जुलम् ||३

उन्मीलति सुममिवौष्ठयुगलम्
स्वरो गन्धवत् बिभर्ति भुवनम् |
लोलचञ्चलं कुण्डलयुगलम्
सङ्गतौ कलवीणाझङ्कृतम् ||४

सप्तसुराणां स्वर्लोकस्थाः
नवापगा ननु नवरसपूर्णाः |
यज्ञमण्डपे नन्ववतीर्णाः
सङ्गमे श्रोतॄणां गाहनम् ||५

पुरुषार्थाणां चतुर्णां फलम्
तत्र पश्यतः स्वजीवनपटम् |
प्रत्यक्षादपि शुचितरबिम्बम्
ईक्षणं नृपतेर्बाष्पाकुलम् ||६

सामवेदवत् बालगायनम्
क्रमेण सर्गोऽनुसरति सर्गम् |
सभास्थितस्त्रीमुनिसचिवानाम्
नयनजं वहति कपोले जलम् ||७

तदा राघवोविहायासनम्
दृढमुपजुगुहे निजं शैशवम् |
संयोगोऽयं जनकसुतानाम्
कोऽपि तं जानीते न परम् ||८
सम्भाषण अभियान समारोप: कार्यक्रम:💐

संस्कृतभारती पश्चिममहाराष्ट्रप्रन्त: आयोजितानां ३४ सम्भाषण वर्गाणां समारोप कार्यक्रम

मुख्य अथिति - राजपाल: श्री भगतसिंह कोश्यारी

मुख्यवक्ता - श्री दिनेश कमत( संस्कृतभारती अखिल भारतीय सङ्घटनमन्त्री)

समय: सायं ४.३० त: ६.३० पर्यन्तम्


Meeting link: https://tinyurl.com/482ch2mb Meeting ID: 875 9933 7929 Passcode: 457376 Facebook live: https://www.facebook.com/samskritabharatipm
Forwarded from Sushama
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰श्रावणमासे सोमवासरस्य महत्वम्
🗓1st August 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (पौराणिकं महत्त्वं । भवन्तः कथं आचरन्ति। )। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम्।
परिणामे विषमिव तत्सुखं राजसं स्मृतम्
।।18.38।।

♦️visayendriyasamyogadyattadagremrtopamam | pariname visamiva tatsukham rajasam smrtam || (18.38)


That happiness which arises from the contact of the sense-organs with the objects, which is at first like nectar, and in the end like poison that is declared to be Rajasic.(18.38)

जो सुख विषयों और इन्द्रियों के संयोग से उत्पन्न होता है? वह प्रथम तो अमृत के समान परन्तु परिणाम में विष तुल्य होता है वह सुख राजस कहा गया है।।18.38।।

#geeta
🍃यदग्रे चानुबन्धे च सुखं मोहनमात्मनः।
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम्
।।18.39।।

♦️yadagre canubandhe ca sukham mohanamatmanah |
nidralasyapramadottham tattamasamudahrtam || (18.39)

That happiness which at first as well as in the end deludes the self, and which arises from sleep, indolence and heedlessness that is declared to be Tamasic.(18.39)

जो सुख प्रारम्भ में और परिणाम (अनुबन्ध) में भी आत्मा (मनुष्य) को मोहित करने वाला होता है वह निद्रा आलस्य और प्रमाद से उत्पन्न सुख तामस कहा जाता है।।18.39।।

#geeta
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - चतुर्थी 02 अगस्त प्रातः 05:13 तक तत्पश्चात पंचमी

दिनांक - 01 अगस्त 2022
दिन - सोमवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - वर्षा
मास - श्रावण
पक्ष - शुक्ल
नक्षत्र - पूर्वाफाल्गुनी शाम 04:06 तक तत्पश्चात उत्तराफाल्गुनी
योग - परिघ शाम 07:04 तक तत्पश्चात शिव
राहु काल - सुबह 07:49 से 09:28 तक
सूर्योदय - 06:10
सूर्यास्त - 07:21
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:44 से 05:27 तक
Forwarded from Sushama
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰श्रावणमासे सोमवासरस्य महत्वम्
🗓1st August 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (पौराणिकं महत्त्वं । भवन्तः कथं आचरन्ति। )। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
Forwarded from रामदूतः — The Sanskrit News Platform (ॐ पीयूषः)
https://youtu.be/QYju8otVs5Y
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃एक एव खगो मानी वने वसति चातकः ।
पिपासितो वा म्रियते याचते वा पुरन्दरम्
।।

🔅वने वसत्सु पक्षिषु चातकपक्षी अत्यन्तं स्वाभिमानी। सः जलार्थं भगवन्तम् इन्द्रमेव याचते न त कमपि । पिपासया मरणावस्थामेव प्राप्नुयात् चेदपि सः इन्द्रात् अन्यं न याचते ।

#Subhashitam
केन नीलवर्णयुतकं धृतमस्ति।
Anonymous Quiz
77%
स्थूलेन
23%
कृशेन