संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - तृतीया 01 अगस्त प्रातः 04:18 तक तत्पश्चात चतुर्थी

दिनांक - 31 जुलाई 2022
दिन - रविवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - वर्षा
मास - श्रावण
पक्ष - शुक्ल
नक्षत्र - मघा दोपहर 02:20 तक तत्पश्चात पूर्वाफाल्गुनी
योग - वरीयान् शाम 07:12 तक तत्पश्चात परिघ
राहु काल - शाम 05:43 से 07:22 तक
सूर्योदय - 06:10
सूर्यास्त - 07:22
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:44 से 05:27 तक
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰आयुर्वेदः
🗓31st July 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (आर्युवेदस्य का श्रेष्ठता अस्ति किमर्थम् तस्य आवश्यकता वर्तते)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
Free online Sanskrit Course by MHRD, India
Spoken Sanskrit: Basic and Intermediate Levels
through Swayam.gov.in https://onlinecourses.nptel.ac.in/noc22_hs114/preview
To Join Click here

Course Status : Upcoming
Course Fee : Free
Duration : 12 weeks
Start Date : 25 Jul 2022
End Date : 14 Oct 2022
Exam Date : 30 Oct 2022 IST
Enrollment Ends : 01 Aug 2022

Course layout
Week 1 : Introduction: Some Unique characteristics of Sanskrit -Basic introduction of oneself -Simple verbs Daily vocabulary
Week 2 : Introducing different declensions and tenses - 1
Week 3 : Introducing different declensions and tenses - 2
Week 4 : Practice with various verbs in different moods and tenses Summary of the Sentence structure with different questions
Week 5: Introduction: Some Unique characteristics of Sanskrit,Revision of the main features of Part 1 of Introduction to Basic Spoken Sanskrit,Different verb forms,Daily vocabulary
Week 6,7: Introduction of different declensions in the plural and tenses – 1,Daily Vocabulary,Poetic verses, conversations and stories
Week 8: Practice with various verbs in different moods and tenses,Summary of the Sentence structures using the plural with different questions
Week 9: Introduction of a few more words ending with consonants and their declensions,An Alternative Conjugation of verbs,Daily vocabulary,Poetic verses, conversations and stories
Week 10: Introduction to their different declensions in singular, dual and plural,New verb forms,Daily Vocabulary,Poetic verses, conversations and stories
Week 11: Introduction to Sandhi,Vowel with vowel / Vowel with consonant / Consonant with consonant / Aspirant with vowel or consonant,Poetic verse, reading and comprehension, conversations
Week 12: Practice with a variety of word endings, various verbs in different moods and tenses,Summary of the Sentence structures using the plural with different questions

Books and references
1.Kumari, S. (1993) Sanskrita Chitrapadakoshah, Mysuru: Bharatiya Bhasha Sansthanam
2.Samkrita-vyavahaara-saahasree( Samskrit-English), New Delhi: Sanskrita Bharati
3.Sampad, & Vijay. (2005). The Wonder that is Sanskrit. Pondicherry: Sri Aurobindo Society.
4.Satvlekar, S. D. (2013). SanskritSwayamShikshak. Delhi: Rajpal&Sons (Rajpal Publishing).
5.Shastri, V K. (2012). Teach Yourself Samskrit, Prathama Diksha. Delhi: RashtryiaSanskritaSamsthana.
6.Vishwasa (2014). Abhyāsa-pustakam, New Delhi: SamskritaBharati.

#SanskritEducation
🍃काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितः सज्जनाः सन्तु निर्भया:


🔅उचिते काले वृष्टिः भवतु । भूमिः सस्यशालिनी भवतु । देशे कोऽपि क्षोभः मा भवतु । सज्जनाः निर्भयाः भवन्तु।

#Subhashitam
सर्वाधिकः भ्रष्टाचारः कुत्र दृश्यते।
Anonymous Poll
72%
राजनीतौ
13%
आरक्षकालये
12%
न्यायालये
3%
मुख्यदेवालयेषु
https://youtu.be/LCeopJDN9uU
#Song

श्रूयते श्रीरामेण स्वयम्

(प्रभुणा श्रीरामचन्द्रेण आरब्धस्य अश्वमेधस्य अवलोकनार्थं
जनानां सागरः इव अयोध्यायां सम्प्राप्तः आसीत् |
तदानीं मुनिवेषं धारयन्तौ द्वौ कुमारौ यज्ञमण्डपं
प्रविष्टौ | तौ आस्तां महर्षेः वाल्मीकेः शिष्यौ - लवकुशौ |
श्रीरामचन्द्रम् उद्दिश्य तौ प्रार्थयताम् `आवां
रामचरितं गातुम् इच्छावः |' तयोः प्रार्थना
श्रीरामचन्द्रेण अनुज्ञाता | तथापि रामकथां गायन्तौ तौ
कुमारौ आत्मनः एव पुत्रौ इति स्वयं रामचन्द्रः न जानाति स्म |)

निवेदकः :

श्रूयते श्रीरामेण स्वयम्
कुशलवरामायणगीतम् ||

उभौ कुमारावेकवयस्कौ
सजीवप्रतिमे रामस्यैतौ |
सुतौ गायतो जनकसुचरितम्
ज्योतिषा तेजोनीराजनम् ||१

राजसरूपौ तापसवेषौ
गन्धर्वौ ननु तपोवनस्थौ |
वाल्मीकिमनोजाता भावाः
मानुषं वाऽऽदधते रूपम् ||२

नन्वेतौ प्रतिभाऽऽम्रवनस्थौ
वसन्तविभवं गायतः पिकौ |
बालरवेणाऽऽलपतौ विरुतम्
गायतो मधुमासं मञ्जुलम् ||३

उन्मीलति सुममिवौष्ठयुगलम्
स्वरो गन्धवत् बिभर्ति भुवनम् |
लोलचञ्चलं कुण्डलयुगलम्
सङ्गतौ कलवीणाझङ्कृतम् ||४

सप्तसुराणां स्वर्लोकस्थाः
नवापगा ननु नवरसपूर्णाः |
यज्ञमण्डपे नन्ववतीर्णाः
सङ्गमे श्रोतॄणां गाहनम् ||५

पुरुषार्थाणां चतुर्णां फलम्
तत्र पश्यतः स्वजीवनपटम् |
प्रत्यक्षादपि शुचितरबिम्बम्
ईक्षणं नृपतेर्बाष्पाकुलम् ||६

सामवेदवत् बालगायनम्
क्रमेण सर्गोऽनुसरति सर्गम् |
सभास्थितस्त्रीमुनिसचिवानाम्
नयनजं वहति कपोले जलम् ||७

तदा राघवोविहायासनम्
दृढमुपजुगुहे निजं शैशवम् |
संयोगोऽयं जनकसुतानाम्
कोऽपि तं जानीते न परम् ||८
सम्भाषण अभियान समारोप: कार्यक्रम:💐

संस्कृतभारती पश्चिममहाराष्ट्रप्रन्त: आयोजितानां ३४ सम्भाषण वर्गाणां समारोप कार्यक्रम

मुख्य अथिति - राजपाल: श्री भगतसिंह कोश्यारी

मुख्यवक्ता - श्री दिनेश कमत( संस्कृतभारती अखिल भारतीय सङ्घटनमन्त्री)

समय: सायं ४.३० त: ६.३० पर्यन्तम्


Meeting link: https://tinyurl.com/482ch2mb Meeting ID: 875 9933 7929 Passcode: 457376 Facebook live: https://www.facebook.com/samskritabharatipm