संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰स्वमातृभाषा
🗓30th July 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (स्वमातृभाषायाः वैशिष्ट्यं प्रसिद्धग्रन्थं साहित्यिकविषयं च वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
Forwarded from रामदूतः — The Sanskrit News Platform (ॐ पीयूषः)
https://youtu.be/Jwj_PpRY_vA
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃दशकूपसमा वापी दशवापीसमो ह्रदः।
दशहदसमः पुत्रो दशपुत्रसमो द्रुमः


🔅एका वापी दशकूपैः समा भवति । एकः ह्रदः दशवापीभिः समः भवति । एकः पुत्रः दशहदैः समः भवति । किन्तु एकः वृक्षः तादृशैः दशपुत्रैः समः भवति।

#Subhashitam
"वीर्यवान्" अस्मिन् शब्द कः प्रत्ययः अस्ति।
Anonymous Quiz
41%
क्तवतु
22%
शतृ
31%
मतुप्
5%
णवुल्
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰आयुर्वेदः
🗓31st July 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (आर्युवेदस्य का श्रेष्ठता अस्ति किमर्थम् तस्य आवश्यकता वर्तते)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃सुखं त्विदानीं त्रिविधं श्रृणु मे भरतर्षभ।
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति
।।18.36।।

♦️sukham tvidanim trividham srnu me bharatarsabha |
abhyasadramate yatra duhkhantam ca nigacchati || (18.36)

And now hear from Me, O Arjuna, of the threefold pleasure, in which one rejoices by practice and surely comes to the end of pain.(18.36)

हे भरतश्रेष्ठ अब तुम त्रिविध सुख को मुझसे सुनो जिसमें (साधक पुरुष) अभ्यास से रमता है और दुखों के अन्त को प्राप्त होता है (जहाँ उसके दुखों का अन्त हो जाता है।)।।18.36।।

#geeta
🍃यत्तदग्रे विषमिव परिणामेऽमृतोपमम्।
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम्
।।18.37।।

♦️yattadagre visamiva parinamemrtopamam |
tatsukham sattvikam proktamatmabuddhiprasadajam || (18.37)


That which is like poison at first but in the end like nectar that happiness is declared to be Sattvic, born of the purity of one's own mind due to Self-realisation.(18.37)

जो सुख प्रथम (प्रारम्भ में) विष के समान (भासता) है परन्तु परिणाम में अमृत के समान है वह आत्मबुद्धि के प्रसाद से उत्पन्न सुख सात्त्विक कहा गया है।।

#geeta
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - तृतीया 01 अगस्त प्रातः 04:18 तक तत्पश्चात चतुर्थी

दिनांक - 31 जुलाई 2022
दिन - रविवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - वर्षा
मास - श्रावण
पक्ष - शुक्ल
नक्षत्र - मघा दोपहर 02:20 तक तत्पश्चात पूर्वाफाल्गुनी
योग - वरीयान् शाम 07:12 तक तत्पश्चात परिघ
राहु काल - शाम 05:43 से 07:22 तक
सूर्योदय - 06:10
सूर्यास्त - 07:22
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:44 से 05:27 तक