संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
https://youtu.be/kgYyH1Yns34
Switch to DD News daily at 7:15 AM (Morning) for 15 minutes sanskrit news.
Sanskrit-0655-0700
३०.०४ आकाशवाणी संस्कृत
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
चाणक्य नीति ⚔️
✒️त्रयोदश अध्याय

♦️श्लोक:-०५

यस्य स्नेहो भयं तस्य स्नेहो दुःखस्य भाजनम्।स्नेहमूलानि दुःखानि तानि त्यक्त्वा वसेत्सुखम्।।5।।

♦️भावार्थ --जो व्यक्ति अपने घर के लोगो से बहोत आसक्ति रखता है वह भय और दुःख को पाता है. आसक्ति ही दुःख का मूल है. जिसे सुखी होना है उसे आसक्ति छोडनी पड़ेगी

#Chanakya
हितोपदेशः - HITOPADESHAH

आहारनिद्राभयमैथुनं च
सामान्यमेतत्पशुभिर्नराणाम्।
धर्मो हि तेषामधिको विशेषो
धर्मेण हीनाः पशुभिः समानाः।। 25।।

अर्थः:

खाना, निद्रा करना, भय उत्पन्न करना और मैथुन करना—ये सभी गुण मनुष्यों और पशुओं में समान होते हैं। धर्म ही एक ऐसा विशिष्ट गुण है जो मनुष्यों को पशुओं से अलग करता है। अतः जो व्यक्ति धर्म का पालन नहीं करता, वह पशुओं के समान होता है।

MEANING:

Eating, sleeping, fear, and sexual activity are common to both animals and humans. Dharma is the distinguishing feature that sets humans apart from animals. Thus, a person who does not adhere to Dharma is equivalent to an animal.

ॐ नमो भगवते तुरगास्याय।

#Subhashitam
ओ३म्

५०. संस्कृत वाक्याभ्यासः

प्रातःकाले पञ्च मील परिमितं चलितवान्।
= सुबह पांच मील जितना चला

अधुना एकत्र उपविश्य विश्रामं करोमि।
= अभी एक जगह बैठ कर विश्राम कर रहा हूँ

अत्र केचन युवकाः धावन्ति।
= यहाँ कुछ युवक दौड़ रहे हैं

काश्चन युवतयः अपि धावन्ति।
= कुछ युवतियाँ भी दौड़ रही हैं

वृद्धाः शनैः शनैः चलन्ति।
= वृद्ध धीरे धीरे चलते हैं

युवकाः क्षिप्रं धावन्ति।
= युवक तेज दौड़ते हैं

केचन बालकाः अपि अत्र सन्ति।
= कुछ बच्चे भी यहाँ हैं

काश्चन बालिकाः अपि अत्र सन्ति।
= कुछ बच्चियाँ भी यहाँ हैं

बालकाः, बालिकाश्च योगासनं कुर्वन्ति।
= बच्चे और बच्चियाँ योगासन कर रहे हैं

ओ३म्

५१. संस्कृत वाक्याभ्यासः

तस्मिन् काले अधर्मः अवर्धत।
= उस समय अधर्म बढ़ गया था (वर्धितम् आसीत्)

तस्मिन् समये अनेके दुराचारिणः आसन्।
= उस समय अनेक दुराचारी थे

धर्मणः रक्षार्थं सः अग्रे आगतः।
= धर्म की रक्षा के लिये वह आगे आया

सः धर्मयुद्धं कर्तुं पार्थं प्रेरितवान्।
= उन्होंने धर्मयुद्ध करने के लिये पार्थ को प्रेरित किया

सर्वे दुराचारिणः युद्धे हताः।
= सभी दुराचारी युद्ध में मारे गए

तस्य नाम श्रीकृष्णः।

अद्य जन्माष्टमी पर्वणः सर्वेभ्यः शुभकामनाः।

ओ३म्

५२. संस्कृत वाक्याभ्यासः

सः वानरः।

सः कः ?

वानरः वृक्षस्य उपरि अस्ति।

वानरः कुत्र अस्ति ?

वानरः कूर्दते।

वानरः किं करोति ?

वृक्षे दश वानराः सन्ति।

वृक्षे कति वानराः सन्ति ?

एकः वानरः लघुः अस्ति।

एकः वानरः कीदृशः अस्ति ?

सः लघुः अस्ति अतः न कूर्दते।

सः किमर्थं न कूर्दति ?

सर्वे वानराः वृक्षात् वृक्षम् उत्प्लवन्ति।
= सभी बन्दर एक पेड़ से दूसरे पेड़ पर कूदते हैं

ओ३म्

५३. संस्कृत वाक्याभ्यासः

अद्य तस्य पुण्यतिथिः अस्ति।
= आज उनकी पुण्यतिथि है

तस्य नाम आलिमचन्द लछवानी आसीत्।
= उनका नाम आलिमचन्द लछवानी था

सः निधनात् पूर्वं नगरे एकां विशालां धर्म शालां निर्मितवान्।
= उन्होंने मृत्यु से पहले नगर में एक बड़ी धर्मशाला बनवाई

धर्मशालायाम् अनेके यात्रिणः निवसन्ति।
= धर्मशाला में अनेक यात्री रहते हैं

अद्य तत्र यज्ञः आसीत्।
= आज वहाँ यज्ञ था

आलिमचंदस्य पुत्राः यज्ञं कृतवन्तः।
= आलिमचन्द के बेटों ने यज्ञ किया

सर्वाः वधूः अपि यज्ञं कृतवत्यः।
= सभी बहुओं ने भी यज्ञ किया

निर्धनेभ्यः बालकेभ्यः पुस्तकानि दत्तवन्तः।
= निर्धन बच्चों को पुस्तकें दीं

सर्वे जनाः मिलित्वा भोजनं कृतवन्तः।
= सबने मिलकर खाना खाया

आलिमचन्दः दानवीरः आसीत्।
= आलिमचन्द दानवीर थे

तथैव तस्य परिवारजनाः अपि दानवीराः सन्ति।
= उसी प्रकार उनके परिवार जन भी दानवीर हैं

ओ३म्

५४. संस्कृत वाक्याभ्यासः

यः शिक्षां यच्छति सः शिक्षकः।
= जो शिक्षा देता है वह शिक्षक है

यः पाठयति सः शिक्षकः।
= जो पढ़ाता है वह शिक्षक है

यः सदाचारी अस्ति सः शिक्षकः।
= जो सदाचारी है वह शिक्षक है

छात्रारू शिक्षकस्य अनुसरणं कुर्वन्ति।
= छात्र शिक्षक का अनुसरण करते हैं

यदा शिक्षकः सम्यक् ज्ञानं ददाति।
= जब शिक्षक सही ज्ञान देता है

तदा छात्राः प्रसन्नाः भवन्ति।
= तब छात्र खुश होते हैं

छात्राः शिक्षकाय आदरं ददति।
= छात्र शिक्षक को आदर देते हैं

विद्वान् सदाचारी शिक्षकः श्रेष्ठः भवति।
= विद्वान् सदाचारी शिक्षक श्रेष्ठ होता है

सर्वेभ्यः शिक्षक-दिनस्य शुभकामनाः।

ओ३म्

५५. संस्कृत वाक्याभ्यासः

पुनः पुनः

आम् , पुनः पुनः।

कुरु अभ्यासं पुनः पुनः।

प्रातः संस्कृत अभ्यासम्।

सायं अपि कुरु वार्तालापम्।

यदा यदा करोषि सम्वादम्।

श्रृणु श्रावय च केवलं संस्कृतम्।

बार बार…..

हाँ , बार बार…..

करिये अभ्यास बार बार

प्रातः संस्कृत का अभ्यास

सायं भी संस्कृत वार्तालाप

जब जब करें सम्वाद

सुनें सुनाएँ केवल संस्कृतम्

ओ२म्

५६. संस्कृत वाक्याभ्यासः

इसरो इत्युक्ते भारतीय अन्तरिक्ष अनुसन्धान संस्थानम्।
= इसरो अर्थात् भारतीय अन्तरिक्ष अनुसन्धान संस्थान

एतस्मिन् संस्थाने अनेके वैज्ञानिकाः कार्यं कुर्वन्ति।
= इस संस्थान में अनेक वैज्ञानिक काम करते हैं

वैज्ञानिकाः सर्वदा नूतनम् अनुसन्धानं कुर्वन्ति।
= वैज्ञानिक हमेशा नया अनुसन्धान करते हैं

गतदिने एकम् उपग्रहं प्रक्षेपितवन्तः।
= कल एक उपग्रह छोड़ा

तद् उपगृहं वातावरणस्य अध्ययनं करिष्यति।
= वह उपग्रह वातावरण का अध्ययन करेगा

झंझावातस्य वा अतिवृष्टेः विषये तद् सूचनाः दास्यति।
= तूफान या अतिवृष्टि के सम्बन्ध में सूचना देगा

सर्वेषां वैज्ञानिकानां प्रयत्नः सफलः भविष्यति।
= सभी वैज्ञानिकों का प्रयत्न सफल होगा

वयं सर्वेषां वैज्ञानिकानां धन्यवादं मन्यामहे।
= हम सभी वैज्ञानिकों का धन्यवाद मानते हैं

#vakyabhyas
अमरवाणीविलासः के लिए अभी जुड़े
Join Now
Password — Amara21
https://us02web.zoom.us/j/87923562720?pwd=M2tWVHNWQndoZmZ3b0REYU0rT0tYQT09
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - पंचमी शाम 04:41 तक तत्पश्चात षष्ठी

दिनांक - 01 मई 2021
दिन - शनिवार
शक संवत - 1943
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - वैशाख
पक्ष - कृष्ण
नक्षत्र - मूल सुबह 10:16 तक तत्पश्चात पूर्वाषाढा
योग - सिद्ध 02 मई रात्रि 01:48 तक तत्पश्चात साध्य
राहुकाल - सुबह 09:22 से सुबह 10:59 तक
सूर्योदय - 06:09
सूर्यास्त - 19:02
दिशाशूल - पूर्व दिशा में
Friday, April 30, 2021

 भारताय साहाय्यहस्तं प्रसार्य लोकराष्ट्राणि।

  नवदिल्ली> कोविड् महामार्यााः तृतीयतरङ्गं प्रतिरोद्धुं भारताय चत्वारिंशत्परं राष्ट्राणि साहाय्यं वाग्दानमकुर्वन्। विविधेभ्यः राष्ट्रेभ्यः ५५० प्राणवायोः उद्पादनोपकरणानि ४००० कोण्सेन्ट्रेटर् उपकरणानि, १०,००० प्राणवायुसम्भरण्यः च प्रतीक्षन्ते इति भारतस्य विदेशकार्यकार्यदर्शिना हर्षवर्धन श्रृङ्गलेन प्रोक्तम्। 

  अमेरिक्का, रूस्, ब्रिट्टनं, फ्रान्स्, जर्मनी, जापानं, गल्फ राष्ट्राणि, भारतस्य प्रातिवेशिकराष्ट्राणि च भारतसेवायै सन्नद्धानि भवन्ति।

~ संप्रति वार्ता
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
हितोपदेशः - HITOPADESHAH

मूर्खोऽपि शोभते तावत्
सभायां वस्त्रवेष्टितः।
तावच्च शोभते मूर्खो
यावत्किञ्चिन्न भाषते।। 40।।

अर्थः:

मूर्ख व्यक्ति सभा में तब तक अच्छा लगता है जब तक वह अच्छे कपड़े पहनकर मौन रहता है। लेकिन जब वह बोलता है, तो उसकी मूर्खता उजागर हो जाती है।

MEANING:

A fool appears respectable in the assembly as long as he remains silent and is well-dressed. He continues to look respectable until he starts speaking, revealing his foolishness.

ॐ नमो भगवते हयास्याय।

#Subhashitam
https://youtu.be/-L3ikE3Ufjo
Switch to DD News daily at 7:15 AM (Morning) for 15 minutes sanskrit news.
📚 श्रीमद बाल्मीकि रामायणम 📚

🔥 बालकाण्ड: 🔥
।। पञ्चदशः सर्गः ।।

🍃 सु॒महन्न भयं तस्माद्राक्षसाद्बोरदर्शनात्।
बधार्थ तस्य भगवन्नुपायं कर्तुमर्हसि ॥११॥

⚜️ भावार्थ - उस भयानक राक्षस को देखने ही से हमें बड़ा डर लगता है अतः हे भगवन् ! उसके वध के लिये कोई उपाय कीजिये ॥११॥

🍃 एवमुक्तः सुरैः सवैचिन्तयित्वा ततोऽत्रवीत्।
हन्तायं विहितस्तस्य वधापायो दुरात्मनः।।१२।।

⚜️ भावार्थ - उन सब देवताओं के ये वचन सुन, ब्रह्मा जो कुछ सोच कर बोले - मैंने उस दुरात्मा के मारने का उपाय सोच लिया है। ॥१२॥
📙 ऋग्वेद

सूक्त - २४ , प्रथम मंडल ,
मंत्र - १२ , देवता - अग्नि आदि।

🍃 तदिन्नक्तं तद्दिवा मह्यमाहुस्तदयं केतो हृद आ वि चष्टे. शुनःशेपो
यमह्वद्गृभीतः सो अस्मान् राजा वरुणो मुमोक्तु.. (१२)

⚜️ भावार्थ - कर्त्तव्य को जानने वाले लोगों ने रात में और दिन में मुझसे यही कहा है। मेरे हृदय से उत्पन्न ज्ञान भी यही सलाह देता है। शुनः शेप ने सूर्य से बंधकर जिनको पुकारा था, वे ही राजा वरुण हमें बंधन से मुक्त करें। (१२)
चाणक्य नीति ⚔️
✒️ त्रयोदश अध्याय

♦️श्लोक :- ६

अनागत विधाता च प्रत्युत्पन्नमतिस्तथा।
द्वावेतौ सुखमेवैते यद्भविष्यो विनश्यति।।६।।

♦️भावार्थ - दुःख के आने से पूर्व ही उसके निवारण का उपाय कर लेने वाला तथा संकट पड़ने पर तुरन्त समाधान खोजकर उससे मुक्त हो जाने वाला, ये दोनों ही सुखी रहते हैं।

#Chanakya
ओ३म्

५७. संस्कृत वाक्याभ्यासः

अहं कष्टं सहे।
= मैं कष्ट सहन करता / करती हूँ

त्वं कष्टं सहसे।
= तुम कष्ट सहन करते / करती हो

सः दुःखं सहते।
= वह दुःख सहता है

सा पीड़ां सहते।
= वह पीड़ा सहन करती है

सैनिकाः सर्वदा कष्टं सहन्ते।
= सैनिक हमेशा कष्ट सहन करते हैं

कृषकाः कष्टं सोढ्वा कृषिकार्यं कुर्वन्ति।
= किसान कष्ट सहन करके खेती करते हैं

जीवने कष्टं तु सहनीयं भवति।
= जीवन में कष्ट तो सहन करना पड़ता है

जीवने पीड़ा तु सहनीया भवति।
= जीवन में पीड़ा तो सहन करनी पड़ती है

यः किमपि न सहते।
= जो कुछ नहीं सहन करता है

सः जीवनं न जीवति।
= वह जीवन नहीं जीता है

ओ३म्

५८. संस्कृत वाक्याभ्यासः

ऋषिदेवः रविवासरे मौनव्रतं पालयति।
= ऋषिदेव रविवार को मौनव्रत पालता है

रविवासरे सः एकम् अपि शब्दं न वदति।
= रविवार को वह एक भी शब्द नहीं बोलता है

सः केवलं लिखति।
= वह केवल लिखता है

सः यत्किमपि वक्तुम् इच्छति।
= वह जो कुछ भी बोलना चाहता है

तद् सर्वं लिखित्वा एव सूचयति।
= वह सब लिखकर के ही सूचित करता है

सः सर्वं संस्कृत-भाषायामेव लिखति।
= वह सब कुछ संस्कृत भाषा में ही लिखता है

तस्य पुत्रः विभुः उचैः तस्य लेखं पठति।
= उसका बेटा विभु जोर से उसका लेख पढ़ता है

पठित्वा शीघ्रमेव वस्तूनि आनयति।
= पढ़कर जल्दी से वस्तुएँ लाता है

विभुः अपि संस्कृतं जानाति।
= विभु भी संस्कृत जानता है

विभुः आज्ञाकारी बालकः अस्ति।
= विभु आज्ञाकारी बालक है

ओ३म्

५९. संस्कृत वाक्याभ्यासः

तेन उक्तम्।
= उसने कहा

अवश्यमेव आगच्छतु।
= अवश्य आईयेगा

तया अपि उक्तम्।
= उसने भी कहा

अवश्यमेव आगच्छतु।
= अवश्य आईयेगा

अहम् उभयत्र न गतवान्।
= मैं दोनों जगह नहीं गया

अहम् अन्यत्र गतवान्।
= मैं और कहीं गया

अद्य द्वयोः गृहं गच्छामि।
= आज दोनों के घर जा रहा हूँ

दूरवाण्या सूचितवान् अहम्।
= दूरवाणी से मैंने सूचित कर दिया है

ओ३म्

६०. संस्कृत वाक्याभ्यासः

द्वादश-वर्षाणि पर्यन्तं सः कारावासे आसीत्।
= बारह वर्ष तक वह जेल में था

सः भयकरः अपराधी अस्ति।
= वह खतरनाक अपराधी है

सः आतंकवादी सदृशः अस्ति।
= वह आतंकवादी जैसा है

अधुना सः कारागारात् मुक्तः जातः।
= अब वह जेल से मुक्त हो गया है

यदा सः कारागारात् बहिः आगतवान्।
= जब वह जेल से बहार आया

तदा धूर्ताः राजनेतारः तस्य स्वागतम् अकुर्वन्।
= तब धूर्त राजनेताओं ने उसका स्वागत किया

सीवानस्य सर्वे जनाः भयभीताः सन्ति।
= सीवान के सभी लोग भयभीत हैं

७१. संस्कृत वाक्याभ्यासः

पत्नी – श्रृणोति वा ?
= सुनते हैं ?

विनय दुग्धं न पिबति।
= विनय दूध नहीं पी रहा है

किञ्चित् तर्जयतु।
= थोड़ा डांटिये

पतिः – किमर्थं वत्स..!
= क्यों बेटा

दुग्धं किमर्थं न पिबसि त्वम् ?
= तुम दूध क्यों नहीं पी रहे हो ?

तुभ्यं दुग्धं न रोचते वा ?
= तुम्हें दूध पसन्द नहीं है क्या ?

विनयः – तात ! दुग्धं तु रोचते मह्यम्।
= मुझे दूध तो पसंद है

– गोपालः धेनुं सूचिऔषधं मारयति।
= गोपाल गाय को इन्जेक्शन मारता है

– तद् मह्यं न रोचते।
= वो मुझे पसंद नहीं है

ओ३म्

७२. संस्कृत वाक्याभ्यासः

गर्वम् अनुभवामि।
= मुझे गर्व हो रहा है

मम वीराणाम् उपरि गर्वम् अनुभवामि।
= अपने वीरों पर मुझे गर्व हो रहा है

ते अद्य सीमापारं गत्वा आतंकवादिनः मारितवन्तः।
उन्होंने सीमापार जाकर आतंकवादियों को मार दिया

तेषाम् आतंकशिबिराणि ध्वस्तानि कृतानि।
उनके आतंकी शिविरोंको ध्वस्त किया

अस्माभिः सङ्कल्पः कर्तव्यः।ं
हम सबको संकल्प करना चाहिये

वयं अस्मिन् वर्षे नवरात्रिः दीपावली च पर्वावसरे नूतनानि वस्त्राणि निर्मापयिष्यामः।
हम इस वर्ष नवरात्रि में या दीवाली में नए कपड़े नहीं सिलाएँगे ….

अस्मिन् वर्षे दीपावल्यां अग्निक्रीडनकानि न क्रेष्यामः।
हम इस वर्ष दीवाली पर पटाखे नहीं खरीदेंगे …..

अग्निक्रीडा च न करिष्यामः
और आतिशबाजी नहीं करेंगे ….

यानि रुप्यकाणि अवशिष्यन्ते सर्वाणि वीरेभ्यः सैनिकेभ्यः प्रदास्यामः।
जो भी पैसा बचेगा वो सब हमारी बहादुर सेना के लिये दे देंगे।

ओ३म्

७३. संस्कृत वाक्याभ्यासः

रात्रौ अधिकं जागरणं कुर्मः चेत् ….
= रात को अधिक जागरण करते हैं तो ….

दिवसे निद्रा आगच्छति।
= दिन में नींद आती है

दिवसे सुखेन कार्यं कर्तुं न शक्नुमः।
= दिन में सुख से काम नहीं कर पाते हैं

वयं दिवसे जृम्भामहे।
= हम दिन में जम्हाई लेते हैं

प्रायः सर्वे जृम्भन्ते।
= प्रायः सभी जम्हाई लेते हैं

अद्य अहम् अपि जृम्भे।
= आज मैं भी जम्हाई ले रहा हूँ

रात्रौ विलम्बेन शयनं कृतम्।
= रात में देर से सोया

#vakyabhyas